शिव तर्पण | Shiv Tarpan |

 

शिव तर्पण

शिव तर्पण



शिव तर्पण के लिए सिर्फ थोड़ा जल और अक्षत लेना है |
अक्षत को जल में मिश्रित कर निचे दिए गए मंत्रो को बोलकर
शिवजी के ऊपर आचमनी से जल अर्पण करे
चाहो तो हाथो से भी तर्पण कर सकते है |

ॐ भवं देवं तर्पयामि ||
ॐ शर्वं देवं तर्पयामि ||
ॐ ईशानं देवं तर्पयामि ||
ॐ पशुपतिं देवं तर्पयामि ||
ॐ उग्रं देवं तर्पयामि ||
ॐ रुद्रं देवं तर्पयामि ||
ॐ भीमं देवं तर्पयामि ||
ॐ महांतं देवं तर्पयामि ||
भवस्य देवस्य पत्नीं तर्पयामि ||
शर्वस्य देवस्य पत्नीं तर्पयामि ||
ईशानस्य देवस्य पत्नीं तर्पयामि ||
पशुपतेर्देवस्य पत्नीं तर्पयामि ||
उग्रस्य देवस्य पत्नीं तर्पयामि ||
रुद्रस्य देवस्य पत्नीं तर्पयामि ||
भीमस्य देवस्य पत्नीं तर्पयामि ||
महतो देवस्य पत्नीं तर्पयामि ||

|| अस्तु ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post