हिमालय कृतं शिव स्तोत्रम् | Himalay Krutam Shiv Stotram |

 


हिमालय कृतं शिव स्तोत्रम्

हिमालय कृतं शिव स्तोत्रम्



हिमालय उवाच

त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णुः परिपालकः |
त्वं शिवः शिवदोऽनन्तः सर्वसंहारकारकः || १ ||

त्वमीश्वरो गुणातीतो ज्योतीरुपः सनातनः |
प्रकृतिः प्रकृतीशश्च प्राकृतः प्रकृतेः परः || २ ||

नानारुपविधाता त्वं भक्तानां ध्यानहेतवे |
येषु रुपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च || ३ ||

सूर्यस्त्वं सृष्टिजनक आधारः सर्वतेजसाम् |
सोमस्त्वं शस्य पाता च सततं शीतरश्मिना || ४ ||

वायुस्त्वं  वरुणस्त्वं च त्वमग्निः सर्वदाहकः |
इन्द्रस्त्वं देवराजश्च कालो मृत्युर्यमस्तथा || ५ ||

मृत्युञ्जयो मृत्युमृत्युः कालकालो यमान्तकः |
वेदस्त्वं वेदकर्ता च वेदवेदाङ्गपारगः || ६ ||

विदुषां जनकस्त्वं च विद्वांश्च विदुषां गुरुः |
मन्त्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रदः || ७ ||

वाक् त्वं वागधिदेवी त्वं तत्कर्ता तद्गुरुः स्वयम् |
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्वरः || ८ ||

इत्येवमुक्त्वा शैलेन्द्रस्तस्थौ धृत्वा पदाम्बुजम् |
तत्रोवास तमाबोध्य चावरुह्य वृषाच्छिवः || ९ ||

स्तोत्रमेतन्महापुण्यं त्रिसंध्यं यः पठेन्नरः |
मुच्यते सर्वपापेभ्यो भयेभ्यश्च भवार्णवे || १० ||

अपुत्रो लभते पुत्रं मासमेकं पठेद् यदि |
भार्याहीनो लभेद् भार्यां सुशीलां सुमनोहराम् || ११ ||

चिरकालगतं वस्तु लभते सहसा ध्रुवम् |
राज्यभ्रष्टो लभेद् राज्यं शङ्करस्य प्रसादतः || १२ ||

कारागारे श्मशाने च शत्रुग्रस्तेऽतिसङ्कटे |
गभीरेऽतिजलाकीर्णे भग्नपोते विषादने || १३ ||

रणमध्ये महाभीते हिंस्रजन्तुसमन्विते |
सर्वतो मुच्यते स्तुत्वा शङ्करस्य प्रसादतः || १४ ||

|| इति श्री ब्रह्मवैवर्तपुराणे हिमालयकृतं शिवस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post