ads

देवी कीलक स्तोत्र | Keelak Stotram |

 

देवी कीलक स्तोत्र 

देवी कीलक स्तोत्र


विनियोगः 
ॐ अस्य श्रीकीलकमंत्रस्य शिव ऋषिः अनुष्टुपछन्दः 
श्रीमहासरस्वती देवता श्री जगदम्बाप्रीत्यर्थं 
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः | 

ॐ नमश्चण्डिकायै 
मार्कण्डेय उवाच 
ॐ विशुद्धज्ञान देहाय त्रिवेदी दिव्य चक्षुषे | 
श्रेयःप्राप्ति निमित्ताय नमः सोमार्धधारिणे || 

सर्वमेतद्विजानीयान्मन्त्राणामभिकिलकम् | 
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः || 

सिद्ध्यन्त्युच्चाटनादीनि वस्तुनि सकलान्यपि | 
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति || 

न मन्त्रो नौषधं तत्र न किञ्चदपि विद्यते | 
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् || 

समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः | 
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् || 

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः | 
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् || 

सोऽपि क्षोममवाप्नोति सर्वमेवं न संशयः | 
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः || 

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति | 
इत्थंरुपेण किलेन महादेवेन कीलितम् || 

या निष्कीलां विधायैनां नित्यं जपति संस्फुटम् | 
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः || 

न चैवाप्यतटस्तस्य भयं क्वापीह जायते | 
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् || 

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वार्णो विनश्यति | 
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः || 

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने | 
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् || 

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः | 
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् || 

ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः | 
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः || 

|| इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ||  


देवी कीलक स्तोत्र | Keelak Stotram | देवी कीलक स्तोत्र | Keelak Stotram | Reviewed by karmkandbyanandpathak on 2:51 AM Rating: 5

No comments:

Powered by Blogger.