देवी कीलक स्तोत्र | Keelak Stotram |

 

देवी कीलक स्तोत्र

देवी कीलक स्तोत्र


|| विनियोगः ||

ॐ अस्य श्रीकीलकमंत्रस्य शिव ऋषिः ||
|| अनुष्टुपछन्दः ||

श्रीमहासरस्वती देवता श्री जगदम्बाप्रीत्यर्थं
सप्तशतीपाठाङ्गत्वेन जपे विनियोगः |

ॐ नमश्चण्डिकायै
|| मार्कण्डेय उवाच ||

ॐ विशुद्धज्ञान देहाय त्रिवेदी दिव्य चक्षुषे |
श्रेयःप्राप्ति निमित्ताय नमः सोमार्धधारिणे ||

सर्वमेतद्विजानीयान्मन्त्राणामभिकिलकम् |
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ||

सिद्ध्यन्त्युच्चाटनादीनि वस्तुनि सकलान्यपि |
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति ||

न मन्त्रो नौषधं तत्र न किञ्चदपि विद्यते |
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ||

समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः |
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ||

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः |
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ||

सोऽपि क्षोममवाप्नोति सर्वमेवं न संशयः |
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ||

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति |
इत्थंरुपेण किलेन महादेवेन कीलितम् ||

या निष्कीलां विधायैनां नित्यं जपति संस्फुटम् |
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ||

न चैवाप्यतटस्तस्य भयं क्वापीह जायते |
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ||

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वार्णो विनश्यति |
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ||

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने |
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् ||

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः |
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ||

ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः |
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ||

|| इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post