ads

सूर्य के १२ नाम | Surya Ke 12 Naam |

 

सूर्य के १२ नाम

सूर्य के १२ नाम




आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ||  
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः || 
पंचमं हरिदश्वश्च षष्ठं त्रैलोक्यलोचनः ||  
सप्तमं तु सहस्त्रांशुरष्टमं रवि रुच्यते || 
नवमं दिनकृत्प्रोत्कं दशमं द्वादशात्मकः || 
एकादशं त्रिमूर्तिश्च द्वादशं सूर्य उच्यते || 
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः || 
दुःस्वप्ननाश नंचैवसर्वदुःखं च नश्यति || 
आकाशात्पतितं तोयं यथा गच्छति सागरम् ||  
सर्वदेवनमस्कारः केशवं प्रति गच्छति || 

|| अस्तु || 
सूर्य के १२ नाम | Surya Ke 12 Naam | सूर्य के १२ नाम | Surya Ke 12 Naam | Reviewed by karmkandbyanandpathak on 3:46 AM Rating: 5

No comments:

Powered by Blogger.