सूर्य के १२ नाम | Surya Ke 12 Naam |

 

सूर्य के १२ नाम

सूर्य के १२ नाम




आदित्यः प्रथमं नाम द्वितीयं तु दिवाकरः ||  
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः || 
पंचमं हरिदश्वश्च षष्ठं त्रैलोक्यलोचनः ||  
सप्तमं तु सहस्त्रांशुरष्टमं रवि रुच्यते || 
नवमं दिनकृत्प्रोत्कं दशमं द्वादशात्मकः || 
एकादशं त्रिमूर्तिश्च द्वादशं सूर्य उच्यते || 
द्वादशादित्यनामानि प्रातःकाले पठेन्नरः || 
दुःस्वप्ननाश नंचैवसर्वदुःखं च नश्यति || 
आकाशात्पतितं तोयं यथा गच्छति सागरम् ||  
सर्वदेवनमस्कारः केशवं प्रति गच्छति || 

|| अस्तु || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post