श्री अष्टलक्ष्मी माला मंत्र | Ashta lakshmi mala mantra |

 

श्री अष्टलक्ष्मी माला मंत्र

श्री अष्टलक्ष्मी माला मंत्र


ॐ अस्य श्री अष्ट लक्ष्मी माला मंत्रस्य 

भृगु ऋषिः 

अनुष्टुप् छन्दः 


महालक्ष्मी र्देवता श्रीं बीजं, ह्रीं शक्तिः, ऐं कीलकं

श्री अष्टलक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः | 


ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै,

ॐ ईं ऐं क्षीं, 

श्री आदिलक्ष्मी, 

संतानलक्ष्मी, 

गजलक्ष्मी,

 धनलक्ष्मी, 

धान्यलक्ष्मी, 

विजयलक्ष्मी, 

वीरलक्ष्मी, 

ऐश्वर्यलक्ष्मी, 

अष्टलक्ष्मी, 

इत्यादयः मम हृदये दृढतया स्थिता सर्वलोकवशीकराय, 

सर्वराजवशीकराय,

सर्वजनवशीकराय सर्व कार्यसिद्धिदे, कुरु कुरु, 

सर्वारिष्टं जहि जहि, 

सर्वसौभाग्यं कुरु कुरु,

ॐ नमो भगवत्यै श्रीमहालक्ष्म्यै ह्रीं फट् स्वाहा ||


|| इति श्री अष्टलक्ष्मी माला मंत्र सम्पुणम् || 

 


Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post