ads

श्री ललिता सहस्त्र पाठ विधि | lalita sahastra path vidhi |

 

श्री ललिता सहस्त्र पाठ विधि 

ललिता सहस्त्र पाठ कैसे करे ? ललिता सहस्त्र पाठ 

विनियोग न्यास 

श्री ललिता सहस्त्र पाठ विधि


विनियोग 

 ॐ अस्य श्री ललितासहस्त्रनामस्तोत्रमालामहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः | 

अनुष्टुपछन्दः | श्री ललिता परमेश्वरि देवता | श्रीमद्भाग्भव कूटेति बीजं | मध्य कूटेति शक्तिः | शक्तिकूटेति कीलकं | श्री ललितामहात्रिपुर सुंदरी प्रसाद सिद्धिद्वारा चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः | 


न्यास 

ॐ ऐं अङ्गुष्ठाभ्यां नमः | 

ॐ क्लीं तर्जनीभ्यां नमः | 

ॐ सौ: मध्यमाभ्यां नमः | 

ॐ सौ: अनामिकाभ्यां नमः | 

ॐ क्लीं कनिष्ठिकाभ्यां नमः | 

ॐ ऐं करतलकरपृष्ठाभ्याम् नमः | 


ॐ ऐं हृदयाय नमः | 

ॐ क्लीं शिरसे स्वाहा | 

ॐ सौ: शिखायै वषट | 

ॐ सौ: कवचाय हुम् | 

ॐ क्लीं नेत्रत्रयाय वौषट | 

ॐ ऐंअस्त्राय फट | 


ॐ भूर्भुवः स्वर ॐ इति दिग्बन्धः | 

ॐ भूर्भुवस्सुवरोंमिति दिग्बन्धः | 


|| अस्तु || 

श्री ललिता सहस्त्र पाठ विधि | lalita sahastra path vidhi | श्री ललिता सहस्त्र पाठ विधि | lalita sahastra path vidhi | Reviewed by karmkandbyanandpathak on 3:07 AM Rating: 5

No comments:

Powered by Blogger.