श्री ललिता सहस्त्र पाठ विधि | lalita sahastra path vidhi |

 

श्री ललिता सहस्त्र पाठ विधि

ललिता सहस्त्र पाठ कैसे करे ? ललिता सहस्त्र पाठ

विनियोग न्यास

श्री ललिता सहस्त्र पाठ विधि


विनियोग

 ॐ अस्य श्री ललितासहस्त्रनामस्तोत्रमालामहामन्त्रस्य वशिन्यादिवाग्देवता ऋषयः | 

अनुष्टुपछन्दः | श्री ललिता परमेश्वरि देवता | श्रीमद्भाग्भव कूटेति बीजं | मध्य कूटेति शक्तिः | शक्तिकूटेति कीलकं | श्री ललितामहात्रिपुर सुंदरी प्रसाद सिद्धिद्वारा चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः |


न्यास

ॐ ऐं अङ्गुष्ठाभ्यां नमः |

ॐ क्लीं तर्जनीभ्यां नमः |

ॐ सौ: मध्यमाभ्यां नमः |

ॐ सौ: अनामिकाभ्यां नमः |

ॐ क्लीं कनिष्ठिकाभ्यां नमः |

ॐ ऐं करतलकरपृष्ठाभ्याम् नमः |


ॐ ऐं हृदयाय नमः |

ॐ क्लीं शिरसे स्वाहा |

ॐ सौ: शिखायै वषट |

ॐ सौ: कवचाय हुम् |

ॐ क्लीं नेत्रत्रयाय वौषट |

ॐ ऐंअस्त्राय फट |


ॐ भूर्भुवः स्वर ॐ इति दिग्बन्धः |

ॐ भूर्भुवस्सुवरोंमिति दिग्बन्धः |


|| अस्तु ||

Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post