ads

बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra |

 


बाणासुर कृत शिव स्तोत्र 

बाणासुर कृत शिव स्तोत्र


बाणासुर उवाच 

वन्दे सुराणां सारं च सुरेशं नीललोहितम् | 
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् || १ ||  

ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् | 
तपसां फलदातारं दातारं सर्वसम्पदाम् || २ || 

तपोरूपं तपोबीजं तपोधनधनं वरम् | 
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः || ३ || 

कारणं भुक्तिमुक्तिनां नरकार्णवतारणम् |   
आशुतोषं प्रसन्नास्यं करुणामयसागरम् || ४ || 

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् | 
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् || ५ || 

विषयाणां विभेदेन बिभ्रन्तं (बिभ्रतं) बहुरूपकम् | 
जलरूपं अग्निरूपं आकाशरूप मीश्वरम् || ६ ||  

वायुरूपं चन्द्ररूपं सूर्यरुपं महत्प्रभुम् | 
आत्मनः स्वपदं दातुं समर्थमवलीलया || ७ || 

भक्तजीवनभीशं च भक्तानुग्रहकातरम् | 
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् || ८ || 

अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् | 
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् | 
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् || ९ || 

इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः | 
प्रणमेच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः || १० || 

फलश्रुतिः 
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने | 
कथितं च महास्तोत्रं शूलीनः परमाद्भुतम् || ११ || 

इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः | 
स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् || १२ || 

अपुत्रो लभते पुत्रं वर्षमेकं श्रुणोति यः | 
संयतश्च हविष्याशी प्रणम्यशङ्करं गुरुम् || १३ || 

गलत्कुष्ठी महाशुली वर्षमेकं शृणोति यः | 
अवश्यं मुच्यते रोगाद्व्या सवाक्यमिति श्रुतम् || १४ || 

कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् | 
स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद् ध्रुवम् || १५ || 

भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः | 
मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् || १६ || 

यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् | 
निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः || १७ || 

यः श्रुणोति सदा भक्त्या स्तवराजमिमं द्विज | 
तस्यासाध्यमं त्रिभुवने नास्ति किंचिच्च शौनक || १८ || 

कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते | 
अचलं परमैश्वर्य्यं लभते नात्र संशयः || १९ || 

सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः | 
अभार्य्यो लभते भार्य्यां सुविनितां सतीं  वराम् || २० || 

महामूर्खश्चदुर्मेधो मासमेकं शृणोति यः | 
बुद्धिं विद्यां च लभते गुरुपदेशमात्रतः || २१ || 

कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः | 
ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः || २२ || 

इह लोके सुखंभुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् | 
नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् || २३ || 

पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् | 
यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् || २४ ||   

   || शिव स्तोत्रम सम्पूर्णम || 
बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra | बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra | Reviewed by karmkandbyanandpathak on 4:15 AM Rating: 5

No comments:

Powered by Blogger.