बाणासुर कृत शिव स्तोत्र | Banasur Krut Shiv Stotra |

 


बाणासुर कृत शिव स्तोत्र

बाणासुर कृत शिव स्तोत्र

 


|| बाणासुर कृत शिव स्तोत्र ||

वन्दे सुराणां सारं च सुरेशं नीललोहितम् |
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् || १ ||

ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् |
तपसां फलदातारं दातारं सर्वसम्पदाम् || २ ||

तपोरूपं तपोबीजं तपोधनधनं वरम् |
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः || ३ ||

कारणं भुक्तिमुक्तिनां नरकार्णवतारणम् |
आशुतोषं प्रसन्नास्यं करुणामयसागरम् || ४ ||

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम् |
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् || ५ ||

विषयाणां विभेदेन बिभ्रन्तं (बिभ्रतं) बहुरूपकम् |
जलरूपं अग्निरूपं आकाशरूप मीश्वरम् || ६ ||

वायुरूपं चन्द्ररूपं सूर्यरुपं महत्प्रभुम् |
आत्मनः स्वपदं दातुं समर्थमवलीलया || ७ ||

भक्तजीवनभीशं च भक्तानुग्रहकातरम् |
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् || ८ ||

अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् |
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् |
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् || ९ ||

इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः |
प्रणमेच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः || १० ||

|| फलश्रुतिः ||

इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने
कथितं च महास्तोत्रं शूलीनः परमाद्भुतम् || ११ ||

इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः |
स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् || १२ ||

अपुत्रो लभते पुत्रं वर्षमेकं श्रुणोति यः |
संयतश्च हविष्याशी प्रणम्यशङ्करं गुरुम् || १३ ||

गलत्कुष्ठी महाशुली वर्षमेकं शृणोति यः |
अवश्यं मुच्यते रोगाद्व्या सवाक्यमिति श्रुतम् || १४ ||

कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् |
स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद् ध्रुवम् || १५ ||

भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः |
मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् || १६ ||

यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् |
निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः || १७ ||

यः श्रुणोति सदा भक्त्या स्तवराजमिमं द्विज |
तस्यासाध्यमं त्रिभुवने नास्ति किंचिच्च शौनक || १८ ||

कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते |
अचलं परमैश्वर्य्यं लभते नात्र संशयः || १९ ||

सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः |
अभार्य्यो लभते भार्य्यां सुविनितां सतीं  वराम् || २० ||

महामूर्खश्चदुर्मेधो मासमेकं शृणोति यः |
बुद्धिं विद्यां च लभते गुरुपदेशमात्रतः || २१ ||

कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः |
ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः || २२ ||

इह लोके सुखंभुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् |
नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् || २३ ||

पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् |
यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् || २४ ||

|| शिव स्तोत्रम सम्पूर्णम ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post