श्री विष्णु अष्टोत्तर नामावली | Shree Vishanu Ashtottar Namavali |

 

श्री विष्णु अष्टोत्तर नामावली

श्री विष्णु अष्टोत्तर नामावली



ॐ कृष्णाय नमः |
ॐ करुणाय नमः |
ॐ कृत्स्नाय नमः |
ॐ केशवाय नमः |
ॐ गोविंदाय नमः |
ॐ गुरवे नमः |
ॐ गर्भाय नमः |
ॐ गार्गाय नमः |
ॐ गोहिताय नमः |
ॐ गौतमाय नमः || १० ||

ॐ ध्रुवाय नमः |
ॐ धनुर्धराय नमः |
ॐ धर्माय नमः |
ॐ धरणी धराय नमः |
ॐ चतुर्भुजाय नमः |
ॐ चतुरात्मने नमः |
ॐ जयाय नमः |
ॐ ज्योतिषे नमः |
ॐ जनार्दनाय नमः |
ॐ पद्मनाभाय नमः || २० ||

ॐ प्रसन्नमनसे नमः |
ॐ प्रकाशात्मने नमः |
ॐ प्रतापनाय नमः |
ॐ पवनाय नमः |
ॐ पावनाय नमः |
ॐ परमेश्वराय नमः |
ॐ प्रवराय नमः |
ॐ पुरातनाय नमः |
ॐ प्राणाय नमः |
ॐ पृथवे नमः || ३० ||

ॐ परब्रह्मणे नमः |
ॐ पुण्याय नमः |
ॐ पुराणाय नमः |
ॐ परमात्मने नमः |
ॐ पुरुषाय नमः |
ॐ पुरुषोत्तमाय नमः |
ॐ पवित्राय नमः |
ॐ ब्रह्मणे नमः |
ॐ ब्राह्मणाय नमः |
ॐ ब्रह्मिणे नमः || ४० ||

ॐ भोजनाय नमः |
ॐ भावनाय नमः |
ॐ भीमाय नमः |
ॐ भगवते नमः |
ॐ मनवे नमः |
ॐ माधवाय नमः |
ॐ महाबलाय नमः |
ॐ महाबुद्धये नमः |
ॐ महावीर्याय नमः |
ॐ महाशक्तये नमः || ५० ||

ॐ महेश्वराय नमः |
ॐ महेन्द्राय नमः |
ॐ मंत्राय नमः |
ॐ महाभागाय नमः |
ॐ मुकुंदाय नमः |
ॐ माधवाय नमः |
ॐ युगावताराय नमः |
ॐ अमृताय नमः |
ॐ आदित्याय नमः |
ॐ ताराय नमः || ६० ||

ॐ त्रिविक्रमाय नमः |
ॐ दामोदराय नमः |
ॐ देवाय नमः |
ॐ देवेशाय नमः |
ॐ देवकीनंदनाय नमः |
ॐ न्यायाय नमः |
ॐ नेत्रे नमः |
ॐ नारायणाय नमः |
ॐ नंदाय नमः |
नंदिने नमः || ७० ||

ॐ रुद्राय नमः |
ॐ रामाय नमः |
ॐ लोकनारायणाय नमः |
ॐ लोकस्वामिने नमः |
ॐ विश्वेश्वराय नमः |
ॐ विक्रमाय नमः |
ॐ विजयाय नमः |
ॐ वामनाय नमः |
ॐ धराय नमः |
ॐ तमये नमः || ८० ||

ॐ स्वस्तिने नमः |
ॐ सत्याय नमः |
ॐ सिद्धार्थाय नमः |
ॐ सिद्धिदाय नमः |
ॐ शर्वाय नमः |
ॐ शिवाय नमः |
ॐ शान्ताय नमः |
ॐ शान्तिदाय नमः |
ॐ वरुणाय नमः |
ॐ वर्धमानाय नमः || ९० ||

ॐ विश्वदक्षिणाय नमः |
ॐ वनमालिने नमः |
ॐ वीराय नमः |
ॐ वासुदेवाय नमः |
ॐ ईश्वराय नमः |
ॐ इष्टाय नमः |
ॐ अमृताय नमः |
ॐ ज्योतिरादित्याय नमः |
ॐ अच्युताय नमः |
ॐ अश्वत्त्थाय नमः || १०० ||

ॐ अनन्तरुपाय नमः |
ॐ अन्नाय नमः |
ॐ उत्तराय नमः |
ॐ शमाय नमः |
ॐ रवये नमः |
ॐ हिरण्यगर्भाय नमः |
ॐ हरये नमः |
ॐ श्रीमते नमः || १०८ ||

|| इति श्री विष्णु अष्टोत्तर शत नामावली सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post