ads

संकट नाशन गणपति स्तोत्र | Sankat nashan ganpati stotra |

 

संकट नाशन गणपति स्तोत्र 

संकट नाशन गणपति स्तोत्र


श्री नारद उवाच 

प्रणम्य शिरसा देवं गौरी पुत्रं विनायकम् | 
भक्तावासं स्मरेन्नित्यं आयुः कामार्थसिद्धये || 

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् | 
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं || 

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च | 
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं || 

नवमं भालचन्द्रं च दशमं तु विनायकं | 
एकादशं गणपतिं द्वादशं तु गजाननम् || 

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः | 
न च  विघ्नभयं तस्य सर्वसिद्धिकरं परम् || 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् | 
पुत्रार्थी लभते पुत्रां मोक्षार्थी लभते गतिम् || 

जपेद्गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत् | 
संवत्सरेण सिद्धिं च लभते नात्र संशयः || 

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् | 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः || 

|| इति श्री नारदपुराणे संकटनाशन गणपति स्तोत्रं सम्पूर्णं || 

संकट नाशन गणपति स्तोत्र | Sankat nashan ganpati stotra | संकट नाशन गणपति स्तोत्र | Sankat nashan ganpati stotra | Reviewed by karmkandbyanandpathak on 2:30 AM Rating: 5

No comments:

Powered by Blogger.