तुलसी स्तोत्र | Tulsi Stotra |
तुलसी स्तोत्र
![]() |
तुलसी स्तोत्र |
जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे |
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः || १ ||
नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे |
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके || २ ||
तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा |
कीर्तितापि स्मृता वापि पवित्रयति मानवम् || ३ ||
नमामि शिरसा देवीं तुलसीं विलसत्तनुम |
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् || ४ ||
तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् |
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः || ५ ||
नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ |
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे || ६ ||
तुलस्या नापरं किंचिद्दैवतं जगतीतले |
यथा पवित्रितो लोको विष्णुसंगेन वैष्णवः || ७ ||
तुलस्याः पल्ल्वं विष्णोः शिरस्यारोपितं कलौ |
आरोपयति सर्वाणि श्रेयांसि वरमस्तके || ८ ||
तुलस्यां सकला देवा वसन्ति सततं यतः |
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् || ९ ||
नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे |
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके || १० ||
इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता |
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः || ११ ||
तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी |
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया || १२ ||
लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला |
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः || १३ ||
लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् |
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया || १४ ||
तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे |
नमस्ते नारदनुते नारायणमनःप्रिये || १५ ||
|| श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम् ||
तुलसी स्तोत्र | Tulsi Stotra |
Reviewed by karmkandbyanandpathak
on
4:36 AM
Rating:

No comments: