पापनाश स्तवः | Paapnash Stavah |

 

पापनाश स्तवः

पापनाश स्तवः 


ॐ हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम् | 
प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु || 

चराचर गुरुं नाथं गोविन्दं शेषशायिनम् | 
प्रणतोऽस्मि परं देवं स मे पापं व्यापोहतु || 

शंखिनं चक्रिणं शार्ङ्ग धारिणं स्रग्धरं परम् |
प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यापोहतु || 

दामोदरमुदारं तं पुंडरीकाक्षं अच्युतम् | 
प्रणतोऽस्मि स्तुतं स्तुत्यैः स मे पापं व्यपोहतु || 

नारायणं नरं शौरिं माधवं मधुसूदनम् | 
प्रणतोऽस्मि धराधारं स मे पापं व्यपोहतु || 

केशवं केशिहन्तारं कंसारिष्ट निषूदनम् | 
प्रणतोऽस्मि महाबाहुं स मे पापं व्यपोहतु || 

श्रीवत्सवक्षसं श्रीशं श्रीधरं श्रीनिकेतनम् | 
प्रणतोऽस्मि श्रियः कांतं स मे पापं व्यपोहतु || 

यमीशं सर्वभूतानां ध्यायन्ति यतयोऽक्षरम् | 
वासुदेवं अनिर्देश्यं तमस्मि शरणं गतः || 

समस्तालंबनेभ्यो यं व्यावृत्य मनसो गतिम् | 
ध्यायन्ति वासुदेवाख्यं तमस्मि शरणं गतः || 

सर्वगं सर्वभूतं च सर्वस्याधारं ईश्वरम् | 
वासुदेवं परं ब्रह्म तमस्मि शरणं गतः ||

परमात्मानं अव्यक्तं यं यान्ति च सुमेधसः | 
कर्मक्षयेऽक्षयं देवं तमस्मि शरणं गतः || 


पुण्यपाप विनिर्मुक्तो यं प्राप्य च पुनर्भवम् |
न योगिनः प्राप्नुवन्ति तमस्मि शरणं गतः || 

ब्रह्म भूत्वा जगत्सर्वं सदेवासुर मानुषम् | 
यः सृजत्यच्युतो देवान् तमस्मि शरणं गतः || 

ब्रह्मत्वं यस्य वक्त्रेभ्यः चतुर्वेदमयं वपुः | 
वपुः प्रभोः परे जज्ञे तमस्मि शरणं गतः || 

ब्रह्मरूपधरं देवं जगद्योनिं जनार्दनम् | 
श्रष्टृत्वे संस्थितं सृष्टौ तं नमोऽस्मि जनार्दनम् || 

धृता मही हता दैत्याः परित्राताः तथाऽमराः | 
येन तं विष्णुं आदेश्य प्रणतोऽस्मि जनार्दनम् || 

यज्ञैर्यजन्ति यं विप्रा यज्ञेशं यज्ञभावनम् | 
तं यज्ञपुरुषं विष्णुं प्रणतोऽस्मि जनार्दनम् || 

पातालवीथी भूतानि तथा लोकान् निहन्ति यः | 
तमन्तपुरुषं रुद्रं प्रणतोऽस्मि जनार्दनम् || 

संभक्षयित्वा सकलं यथा सृष्टमिदं जगत् | 
यो वै नृत्यति रुद्रात्मा प्रणतोऽस्मि जनार्दनम् || 

सुरासुराः पितृगणा यक्षगंधर्वराक्षसाः | 
यस्यांशभूता देवस्य सर्वगं तं नमाम्यहम् || 

समस्तदेवाः सकला मनुष्याणां च जातयः | 
यस्यांशभूतां देवस्य सर्वगं तं नमाम्यहम् || 

वृक्षगुल्मादयो यस्य तथा पशुमृगादयः | 
एकांशभूता देवस्य सर्वगं तं नमाम्यहम् || 

यस्मात् नान्यत् परं किंचिद् यस्मिन् सर्वं महात्मनि | 
यः सर्वमव्ययोऽनन्तः सर्वगं तं नमाम्यहम् || 

यथा सर्वेषु भूतेषु गूढोऽग्निरिह दारुषु | 
विष्णुरेवं तथा पापं ममाशेषं प्रणश्यतु || 

यथा सर्वमयं विष्णुं ब्रह्मादि सचराचरम् | 
यच्च ज्ञानपरिच्छेद्यं पापं नश्यतु में तथा || 

शुभाशुभानि कार्याणि रजः सत्त्वतमांसि च | 
अनेकजन्म कर्मोत्थं पापं नश्यतु मे तथा || 

यन्निशायां च यत् प्रातःयन्मध्याह्ना - पराह्णयोः | 
संध्ययोश्च कृतं पापं कर्मणा मनसा गिरा || 

यत्तिष्ठता यद् व्रजता यच्च शय्यागतेन मे | 
कृतं यदशुभं कर्म कायेन मनसाऽपि वा || 

अज्ञानतो ज्ञानतो वा मदात् चलितमानसैः | 
तत् क्षिप्रं विलयं यातु वासुदेवस्य कीर्तनात् || 

परदार परद्रव्य वाञ्छाद्रोहोद्भवं च यत् | 
परपीडोद्भवां निन्दां कुर्वता यन्महात्मनाम् || 

यच्च भोज्ये तथा पेये भक्ष्ये चोष्ये विलेहने | 
तद् यातु विलयं तोये यथा लवणभाजनम् || 

यद् बाल्ये यच्च कौमारे यत्पापं यौवने मम | 
वयः परिणतौ यच्च यच्च जन्मान्तरे कृतम् || 

तन्नारायण गोविन्द हरे कृष्णेति कीर्तनात् | 
प्रयातु विलयं तोये यथा लवणभाजनम् || 

विष्णवे वासुदेवाय हरये केशवाय च |
जनार्दनाय कृष्णाय नमो भूयो नमो नमः || 

भविष्यन् नरकज्ञाय नमः कंसविघातिने | 
अरिष्टकेशि चाणूर देवारिक्षयिणे नमः || 

कोऽन्यो बलेर्वञ्चयिता त्वामृते वै भविष्यति | 
कोऽन्यो बलान्नाशयिता दर्पं हैहयभूपतेः || 

कः करिष्यति चान्यो वै सागरे सेतुबन्धनम् | 
वधिष्यति दशग्रीवं कः सामात्यपुरःसरम् || 

कस्त्वामृतेऽन्यो नन्दस्य गोकुले रतिमेष्यति | 
प्रलम्ब पुतनादिनां त्वामृते मधुसूदन || 

नियन्ताऽप्यथवा शास्ता देवदेव भविष्यति || 

जपत्येवं नरः पुण्यं वैष्णवं धर्ममुत्तमम् | 
इष्टानिष्ट प्रसंगेभ्यो ज्ञानतोऽज्ञानतोऽपि वा || 

कृतं तेन तु यत्पापं सप्तजन्मान्तरेण वै | 
महापातकसंज्ञं वा तथा चैवोपपातकम् || 

यज्ञादीनि च पुण्यानि जपहोम व्रतानि च | 
नाश्येत् योगिनां सर्वं आमपात्रं इवांभसि || 

नरः संवत्सरं पूर्णतिलपात्राणि षोडश | 
अहन्यहनि यो दद्यात् पठत्येतच्च तत्समम् || 

अविप्लुत ब्रह्मचर्यं संप्राप्य स्मरणं हरेः | 
विष्णुलोकं अवाप्नोति सत्यमेतत् मयोदितम् || 

तदेतत् सत्यमुक्तं मे न ह्यल्पमसि वै मृषा | 
राक्षसग्रस्त सर्वांगं तथा मामेष मुञ्जतु || 

स्तुतो हि सर्वपापानि नाशयिष्यत्यसंशयम् | 
स्तुतो हि भक्त्या नृणां स सर्वपाप हरो हरिः ||      

|| इति श्री वामनपुराणे पापनाशन विष्णु स्तवः सम्पूर्णं  || 
 



         

         
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post