ads

श्री पशुपत्यष्टकम् स्तोत्र | Shree Pashupatyashtakam Stotra |

 

श्री पशुपत्यष्टकम् स्तोत्र

श्री पशुपत्यष्टकम् स्तोत्र 


ध्यानम् 

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं 
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् | 
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं 
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्र त्रिनेत्रम् || 

स्तोत्रम् 

पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् | 
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् || १ || 

न जनको जननी न च सोदरो न च भूरिबलं कुलम् | 
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् || २ || 

मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् | 
प्रथमभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् || ३ || 

शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् | 
अभयदं करुणावरुणा लयं भजत रे मनुजा गिरिजापतिम् || ४ || 

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् | 
चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम् || ५ || 

मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् | 
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् || ६ || 

मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम् | 
जगदुदिक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् || ७ || 

हरिविरञ्जिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम् | 
त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् || ८ || 

पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा | 
पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् || ९ || 

|| इति श्री पृथिवीपतिसूरिविरचितं श्री पशुपत्यष्टकं सम्पूर्णम् ||    
श्री पशुपत्यष्टकम् स्तोत्र | Shree Pashupatyashtakam Stotra | श्री पशुपत्यष्टकम् स्तोत्र | Shree Pashupatyashtakam Stotra |  Reviewed by karmkandbyanandpathak on 4:51 PM Rating: 5

No comments:

Powered by Blogger.