श्री विश्वनाथनगरी स्तोत्र | Shree Vishvanath Nagari Stotra |

 

श्री विश्वनाथनगरी स्तोत्र 

श्री विश्वनाथनगरी स्तोत्र



यत्र देहपतनेऽपि देहिनां मुक्तिरेव भवतीति निश्चितम् | 
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी || १ || 

स्वर्गतः सुखकारी दिवौकसां शैलराजतनयातिवल्लभा | 
ढुण्ढिभैरवविदारिताशुभा विश्वनाथनगरी गरीयसी || २ || 

राजतेऽत्र मणिकर्णिकामला सा सदाशिवसुखप्रदायिनी | 
या शिवेन रचिता निजायुधैर्विश्वनाथनगरी गरीयसी || ३ || 

सर्वदा अमरवृन्दवन्दिता दिग्गजेन्द्रमुखवारिताशिवा | 
कालभैरवकृतैकशासना विश्वनाथनगरी गरीयसी || ४ || 

यत्र मुक्तिरखिलैस्तु जन्तुभिर्लभ्यते मरणमात्रतः शुभा | 
साऽखिलामरगणैरभीप्सिता विश्वनाथनगरी गरीयसी || ५ || 

उरगं तुरगं खागं मृगं वा करिणं केसरिणं खरं नरं वा | 
सकृदाप्लुत एव देवनद्याः लहरी किं न हरं चरीकरीति || ६ || 

|| इति श्रीमच्छङ्कराचार्यविरचितं श्रीविश्वनाथनगरीस्तोत्रं सम्पूर्णम् ||  
  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post