कीलक स्तोत्र | Devi Kilak Stotram |

 

कीलक स्तोत्र

कीलक स्तोत्र 



विनियोगः 
ॐ अस्य श्रीकीलकमंत्रस्य शिवऋषिः अनुष्टुप् छन्दः श्री महासरस्वती देवता 
श्री जगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः || 

ॐ नमश्चण्डिकायै 
मार्कण्डेय उवाच 

ॐ विशुद्ध ज्ञान देहाय त्रिवेदीदिव्यचक्षुसे | 
श्रेयः प्राप्तिनिमित्ताय नमः सोमार्ध रुपधारिणे || 

सर्वमेतद्विजानीयान्मन्त्राणामभिकिलकम् | 
सोपि क्षेममवाप्नोति सततं जाप्यतत्परः || 

सिद्ध्यन्त्युच्चाटनादिनी वस्तूनि सकलान्यपि | 
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति || 

न मंत्रो नौषधं तत्र न किञ्चिदपि विद्यते | 
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् | 

समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः | 
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् | 

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः | 
समाप्तिर्न च पुण्यस्य तां यथावन्नियंत्रणाम् | 

सोपि क्षेमम वाप्नोति सर्वमेव न संशयः | 
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः || 

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति | 
इत्थं रूपेण कीलेन महादेवेन कीलितम् || 

यो निष्कीलां विधायैनां नित्यं जपति संस्फूटम् | 
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः || 

न चैवाप्यटतस्तस्य भयं क्वापीह जायते | 
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् || 

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति | 
ततो ज्ञात्वैव सम्पन्ननिदं प्रारभ्यते बुधैः || 

सौभाग्यादि च यत्किञ्चद् दृश्यते ललनाजने | 
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम् || 

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः | 
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् || 

ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः | 
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः ||    

|| इति देव्याः कीलकस्तोत्रं सम्पुर्णम् || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post