ads

रूद्र कवचं | Rudra Kavacham |

 

रूद्र कवचं

भैरव उवाच 

वक्ष्यामि देवि कवचं मंगलं प्राणरक्षकम् | 

अहोरात्रं महादेवराक्षार्थ देवमण्डितम् || 

रूद्र कवचं 


ॐ अस्य श्रीमहादेव कवचस्य वामदेव ऋषिः पंक्तिश्छन्दः 

सौः बीजं रुद्रो देवता सर्वार्थसाधने विनियोगः | 


रुद्रो मामग्रतः पातु पृष्ठतः पातु शंकरः | 

कपर्दी दक्षिणे पातु वामपर्श्वे तथा हरः | 

शिवः शिरसि मां पातु ललाटे नीललोहितः

 नेत्रं मे त्र्यंबकः पातु बाहुयुग्मं महेश्वरः | 

हृदये च महादेव ईश्वरश्च तथोदरे | 

नाभौ कुक्षौ कटिस्थाने पादौ पातु महेश्वरः | 

सर्व रक्षतु भूतेशः सर्वगात्राणि मे हरः | 

पाशं शूलं च दिव्यास्त्रं खंग वज्रं तथैव च | 

नमस्करोमि भूतेश रक्ष मां जगदीश्वर | 

पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल | 

जन्ममृत्युजराव्याधिकामक्रोधादपि प्रभो | 

लोभमोहान्महादेव रक्ष मां त्रिदशेश्वर | 

त्वं गतिस्त्वं मतिश्चैव त्वं भूमिस्त्वं परायणः | 

कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे || 


ईत्येतद्भूतकवचं पाठनात्पाप नाशनम् | 

महादेवप्रसादेन भैरवेन च कीर्तितम् | 

न तस्य पापं देहेषु न भयं तस्य विद्यते | 

प्राप्नोति सुखमारोग्यं पुत्रमायुः प्रवर्द्धनम् | 

पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् | 

विद्यार्थी लभते विद्यां च मोक्षार्थी मोक्षमेव च | 

व्याधितो मुच्यते रोगाद्वद्धे मुष्येत बंधनात् | 

ब्रह्महत्यादि पापं च पठनादेव नश्यति || 


|| श्री रूद्र कवचं समाप्तः || 




  


 

रूद्र कवचं | Rudra Kavacham | रूद्र कवचं | Rudra Kavacham | Reviewed by karmkandbyanandpathak on 3:09 PM Rating: 5

1 comment:

Powered by Blogger.