ads

षष्ठी देवी पूजा | Shashthi puja |

 

षष्ठी देवी पूजा 


षष्ठी देवी पूजा

रात्रि काल के प्रथम प्रहर से यह शुरू करे 

पिता को स्नान कर के आचमन करना है 

गाय के घी का एक दीपक प्रज्वलित करे 

एक चौकी लगाकर कर सफ़ेद वस्त्र बिछाकर अक्षतपुञ्ज बनाये 

उसके ऊपर एक सुपारी रखकर 

षष्टी देवी - विघ्नेश - जन्मदा का आवाहन करे 

सोलह उपचार या यथोपचार पूजा करे 

फिर संकल्प लेकर शुरुआत करे 

षष्ठी देवी पूजा 


अस्यशिशोः(ममशिशुः) समातृकस्यायुरारोग्यप्राप्तिसकलानिष्टशांतिद्वारा

श्रीपरमेश्वरप्रीत्यर्थं विघ्नेशस्य जन्मदानां 

जीवंत्यपरनास्याः षष्ठीदेव्याः शस्त्रगर्भाभगवत्याश्र्व पूजनं करिष्ये 


आयाहि वरदा देवि, महाषष्ठीति विश्रुते || 

शक्तिभिः सह बालं मे, रक्ष जागरवासरे, 

शक्तिस्त्वं सर्वदेवानां, लोकानां हितकारिणी || 

मातर्बालमिमं रक्ष, महाषष्ठि नमोऽस्तु ते, 

लंबोदर महाभाग, सर्वोप्रदवनाशन || 

त्वत्प्रसादादविघ्नेश, चिरं जीवतु बालकः || 

जननी सर्वभूतानां, बालानां च विशेषतः || 

नारायणीस्वरुपेण, बालं मे रक्ष सर्वदा || 


प्रेतभूतपिशाचेभ्यो, शाकिनीडाकिनीषु च || 

मातेव रक्ष बालं मे, श्वापदे पन्नगेषु च || 

गौरीपुत्रो यथा स्कंदः शिशुत्वे रक्षितः पुरा || 

तथा ममाप्ययं बालः, षष्ठिके रक्ष्यतां नमः || 


|| अस्तु || 


    

षष्ठी देवी पूजा | Shashthi puja | षष्ठी देवी पूजा | Shashthi puja | Reviewed by karmkandbyanandpathak on 9:09 AM Rating: 5

No comments:

Powered by Blogger.