हनुमान सहस्त्र नामावली | Hanuman 1008 Naam |

 

हनुमान सहस्त्र नामावली 

हनुमान सहस्त्र नामावली 



ॐ हनुमते नमः | 
ॐ श्रीप्रदाय नमः |
ॐ वायुपुत्रायैनमः | 
ॐ रुद्राय नमः |
ॐ अनघाय नमः |
ॐ अजराय नमः |
ॐ अमृत्यवे नमः |
ॐ विरविराय नमः |
ॐ ग्रामवासाय नमः |
ॐ जनाश्रयाय नमः || १० || 

ॐ धनदाय नमः |
ॐ निर्गुणाय नमः |
ॐ अकायाय नमः |
ॐ वीराय नमः |
ॐ निधिपतये नमः |
ॐ मुनये नमः |
ॐ पिङ्गाक्षाय नमः |
ॐ वरदाय नमः | 
ॐ वाग्मिने नमः |
ॐ सीताशोकविनाशनाय नमः || २० || 

ॐ शिवाय नमः |
ॐ सर्वस्मै नमः |
ॐ परस्मै नमः |
ॐ अव्यक्ताय नमः |
ॐ व्यक्ताव्यक्ताय नमः |
ॐ रसाधराय नमः |
ॐ पिङ्गकेशाय नमः |
ॐ पिङ्गरोम्णे नमः |
ॐ श्रुति गम्याय नमः |
ॐ सनातनाय नमः || ३० ||     

ॐ अनादये नमः |
ॐ भगवते नमः |
ॐ देवाय नमः |
ॐ विश्वहेतवे नमः |
ॐ निरामयाय नमः |
ॐ आरोग्यकर्त्रे नमः |
ॐ विश्वेशाय नमः |
ॐ विश्वनाथाय नमः |
ॐ भर्गाय नमः || ४० || 

ॐ रामाय नमः |
ॐ रामभक्ताय नमः |
ॐ कल्याणप्रकृतये नमः |
ॐ स्थिराय नमः |
ॐ विश्वम्भराय नमः |
ॐ विश्वमूर्तये नमः |
ॐ विश्वाकाराय नमः |
ॐ विश्वपाय नमः |
ॐ विश्वात्मने नमः |
ॐ विश्वसेव्याय नमः || ५० || 

ॐ विश्वस्मै नमः |
ॐ विश्वहराय नमः |
ॐ रवये नमः |
ॐ विश्वचेष्टाय नमः |
ॐ विश्वगम्याय नमः |
ॐ विश्वध्येयाय नमः |
ॐ कलाधराय नमः |
ॐ प्लवङ्गमाय नमः |
ॐ कपिश्रेष्ठाय नमः |
ॐ ज्येष्ठाय नमः || ६० || 

ॐ वैद्याय नमः |
ॐ वनेचराय नमः |
ॐ बालाय नमः |
ॐ वृद्धाय नमः |
ॐ यूने नमः |
ॐ तत्त्वाय नमः |
ॐ तत्त्वगम्याय नमः |
ॐ सख्ये नमः |
ॐ अजाय नमः | 
ॐ अञ्जनासूनवे नमः || ७० || 

ॐ अव्यग्राय नमः |
ॐ ग्रामख्याताय नमः |
ॐ धराधराय नमः |
ॐ भूर्लोकाय नमः |
ॐ भुवर्लोकाय नमः |
ॐ स्वर्लोकाय नमः |
ॐ महर्लोकाय नमः |
ॐ जनलोकाय नमः |
ॐ तपोलोकाय नमः |
ॐ अव्ययाय नमः || ८० || 

ॐ सत्याय नमः |
ॐ ओङ्कारगम्याय नमः |
ॐ प्रणवाय नमः |
ॐ व्यापकाय नमः |
ॐ अमलाय नमः |
ॐ शिवधर्मप्रतिष्ठात्रे नमः |
ॐ रामेष्टाय नमः |
ॐ फाल्गुनप्रियाय नमः |
ॐ गोष्पदीकृतवारीशाय नमः |
ॐ पूर्णकामाय नमः || ९० || 

ॐ धरापतये नमः |
ॐ रक्षोन्धाय नमः |
ॐ पुण्डरीकाक्षाय नमः |
ॐ शरणागतवत्सलाय नमः |
ॐ जानकीप्राणदात्रे नमः |
ॐ रक्षःप्राणापहारकाय नमः |
ॐ पूर्णाय नमः |
ॐ सत्यायः नमः |
ॐ पीतवाससे नमः |
ॐ दिवाकरसमप्रभाय नमः || १०० || 

ॐ देवोद्यानविहारिणे नमः |
ॐ देवताभयभञ्जनाय नमः |
ॐ भक्तोदयाय नमः |
ॐ भक्तलब्धाय नमः |
ॐ भक्तपालनतत्पराय नमः |
ॐ द्रोणहर्त्रे नमः |
ॐ शक्तिनेत्रे नमः |
ॐ शक्तिराक्षसमारकाय नमः |
ॐ अक्षन्घाय नमः |      
ॐ रामदूताय नमः || ११० || 

ॐ शाकिनीजीवहारकाय नमः |
ॐ बुबुकारहतारातये नमः |
ॐ गर्वपर्वतमर्दनाय नमः |
ॐ हेतवे नमः |
ॐ अहेतवे नमः |
ॐ प्रांशवे नमः |
ॐ विश्वभर्त्रे नमः |
ॐ जगद्गुरवे नमः |
ॐ जगन्नेत्रे नमः |
ॐ जगन्नाथाय नमः || १२० || 

ॐ जगदीशाय नमः |
ॐ जनेश्वराय नमः |
ॐ जगद्धिताय नमः |
ॐ हरये नमः |
ॐ श्रीशाय नमः |
ॐ गरुडस्मयभञ्जनाय नमः |
ॐ पार्थध्वजाय नमः |
ॐ वायुपुत्राय नमः |
ॐ अमितपुच्छाय नमः |
ॐ अमितविक्रमाय नमः || १३० || 

ॐ ब्रह्मपुच्छाय नमः |
ॐ परब्रह्मपुच्छाय नमः |
ॐ रामेष्टकारकाय नमः |
ॐ सुग्रीवादियुताय नमः |
ॐ ज्ञानिने नमः |
ॐ वानराय नमः |
ॐ वानरेश्वराय नमः |
ॐ कल्पस्थायिने नमः |
ॐ चिरञ्जीविने नमः |
ॐ तपनाय नमः || १४० || 

ॐ सदाशिवाय नमः |
ॐ सन्नतये नमः |
ॐ सद्गतये नमः |
ॐ भुक्तिमुक्तिदाय नमः |
ॐ कीर्तिदायकाय नमः |
ॐ कीर्तये नमः |
ॐ कीर्तिप्रदाय नमः |
ॐ समुद्राय नमः |
ॐ श्रीप्रदाय नमः |
ॐ शिवाय नमः || १५० || 

ॐ भक्तोदयाय नमः |
ॐ भक्तगम्याय नमः |
ॐ भक्तभाग्यप्रदायकाय नमः |
ॐ उदधिक्रमणाय नमः |
ॐ देवाय नमः |
ॐ संसारभयनाशनाय नमः |
ॐ वार्धिबन्धनकृते नमः |
ॐ विश्वजेत्रे नमः |
ॐ विश्वप्रतिष्ठिताय नमः |
ॐ लङ्कारये नमः || १६० || 

ॐ कालपुरुषाय नमः |
ॐ लङ्केशगृहभञ्जनाय नमः |
ॐ भूतावासाय नमः |
ॐ वासुदेवाय नमः |
ॐ वसवे नमः |
ॐ त्रिभुवनेश्वराय नमः |
ॐ श्रीरामरुपाय नमः |
ॐ कृष्णाय नमः |
ॐ लङ्काप्रासादभञ्जकाय नमः |
ॐ कृष्णाय नमः || १७० || 

ॐ कृष्णस्तुताय नमः |
ॐ शान्ताय नमः |
ॐ शान्तिदाय नमः |
ॐ विश्वपावनाय नमः |
ॐ विश्वभोक्त्रे नमः |
ॐ मारन्धाय नमः |
ॐ ब्रह्मचारिणे नमः |
ॐ जितेन्द्रियाय नमः |
ॐ उर्ध्वगाय नमः |
ॐ लाङ्गुलिने नमः || १८० || 

ॐ मालिने नमः |
ॐ लाङ्गूलाहतराक्षसाय नमः |
ॐ समीरतनुजाय नमः |
ॐ वीराय नमः |
ॐ वीरताराय नमः |
ॐ जयप्रदाय नमः |
ॐ जगन्मङ्गलदाय नमः |
ॐ पुण्याय नमः |
ॐ पुण्यश्रवणकीर्तनाय नमः |
ॐ पुण्यकीर्तये नमः || १९० || 

ॐ पुण्यगतये नमः |
ॐ जगत्पावनपावनाय नमः |
ॐ देवेशाय नमः |   
ॐ जितमाराय नमः |
ॐ रामभक्तिविधायकाय नमः |
ॐ ध्यात्रे नमः |
ॐ ध्येयाय नमः |
ॐ लयाय नमः |
ॐ साक्षिणे नमः |
ॐ चेतसे नमः || २०० || 

ॐ चैतन्यविग्रहाय नमः |
ॐ ज्ञानदाय नमः |
ॐ प्राणदाय नमः |
ॐ प्राणाय नमः |
ॐ जगत्प्राणाय नमः |
ॐ समीरणाय नमः |
ॐ विभीषणप्रियाय नमः |
ॐ शूराय नमः |
ॐ पिप्पलाश्रयसिद्धिदाय नमः |
ॐ सिद्धाय नमः || २१० || 

ॐ सिद्धाश्रयाय नमः |
ॐ कालाय नमः |
ॐ महोक्षाय नमः |
ॐ कालजान्तकाय नमः |
ॐ लङ्केशनिधनाय नमः |
ॐ स्थायिने नमः |
ॐ लङ्कादाहकाय नमः |
ॐ ईश्वराय नमः |
ॐ चन्द्रसूर्याग्रिनेत्राय नमः |
ॐ कालाग्नये नमः || २२० || 

ॐ प्रलयान्तकाय नमः |
ॐ कपिलाय नमः |
ॐ कपिशाय नमः |
ॐ पुण्यराशये नमः |
ॐ द्वादशराशिगाय नमः |
ॐ सर्वाश्रयाय नमः |
ॐ अप्रमेयात्मने नमः |
ॐ रेवत्यादिनिवारकाय नमः |
ॐ लक्ष्मणप्राणदात्रे नमः |
ॐ सीताजीवनहेतुकाय नमः || २३० ||

ॐ रामध्येयाय नमः | 
ॐ हृषीकेशाय नमः |
ॐ विष्णुभक्ताय नमः |
ॐ जटिने नमः |
ॐ बलिने नमः |
ॐ देवारिदर्पन्घे नमः |
ॐ होत्रे नमः |
ॐ धात्रे नमः |
ॐ कर्त्रे नमः |
ॐ जगत्प्रभवे नमः || २४० || 

ॐ नगरग्रामपालाय नमः |
ॐ शुद्धाय नमः |
ॐ बुद्धाय नमः |
ॐ निरत्रपाय नमः |
ॐ निरञ्जनाय नमः |
ॐ निर्विकल्पाय नमः |
ॐ गुणातीताय नमः |
ॐ भयंकराय नमः |
ॐ हनुमते नमः |
ॐ दुराराध्याय नमः || २५० || 

ॐ तपःसाध्याय नमः |
ॐ महेश्वराय नमः |
ॐ जानकीधनशोकोत्थतापहर्त्रे नमः |
ॐ परात्परस्मै नमः |
ॐ वाङ्मयाय नमः |
ॐ सदसद्रूपाय नमः |
ॐ कारणाय नमः |
ॐ प्रकृतेः परस्मै नमः |
ॐ भाग्यदाय नमः |
ॐ निर्मलाय नमः || २६० || 

ॐ नेत्रे नमः |
ॐ पुच्छलङ्काविदाहकाय नमः |
ॐ पुच्छबद्धयातुधानाय नमः |
ॐ यातुधानरिपुप्रियाय नमः |
ॐ छायापहारिणे नमः |
ॐ भूतेशाय नमः |
ॐ लोकेशाय नमः |
ॐ सद्गतिप्रदाय नमः |
ॐ प्लवङ्गमेश्वराय नमः |
ॐ क्रोधाय नमः || २७० || 

ॐ क्रोधसंरक्तलोचनाय नमः |
ॐ सौम्याय नमः |
ॐ गुरवे नमः |
ॐ काव्यकर्त्रे नमः |
ॐ भक्तानां वरप्रदाय नमः |
ॐ भक्तानुकम्पिने नमः |
ॐ विश्वेशाय नमः |
ॐ पुरुहूताय नमः |
ॐ पुरंदराय नमः |
ॐ क्रोधहर्त्रे नमः || २८० || 

ॐ तमोहर्त्रे नमः |
ॐ भक्ताभयवरप्रदाय नमः |
ॐ अग्नये नमः |
ॐ विभावसवे नमः |
ॐ भास्वते नमः |
ॐ यमाय नमः |
ॐ निरृतये नमः |
ॐ वरुणाय नमः |
ॐ वायुगतिमते नमः |
ॐ वायवे नमः || २९० || 

ॐ कौबेराय नमः | 
ॐ ईश्वराय नमः |
ॐ रवये नमः | 
ॐ चन्द्राय नमः | 
ॐ कुजाय नमः |
ॐ सौम्याय नमः |
ॐ गुरवे नमः |
ॐ काव्याय नमः |
ॐ शनैश्चराय नमः |
ॐ राहवे नमः || ३०० || 

ॐ केतवे नमः |
ॐ मरुते नमः |
ॐ होत्रे नमः |
ॐ दात्रे नमः |
ॐ हर्त्रे नमः |
ॐ समीरजाय नमः |
ॐ मशकीकृतदेवारये नमः |
ॐ दैत्यारये नमः |
ॐ मधुसूदनाय नमः |
ॐ कामाय नमः || ३१० || 

ॐ कपये नमः |
ॐ कामपालाय नमः |
ॐ कपिलाय नमः |
ॐ विश्वजीवनाय नमः |
ॐ भागीरथीपदाम्भोजाय नमः |
ॐ सेतुबन्धविशारदाय नमः |
ॐ स्वाहायै नमः |
ॐ स्वधायै नमः |
ॐ हविषे नमः |
ॐ कव्याय नमः || ३२० || 

ॐ हव्यवाहप्रकाशकाय नमः |
ॐ स्वप्रकाशाय नमः |
ॐ महाविराय नमः |
ॐ लघवे नमः |
ॐ ऊर्जितविक्रमाय नमः |
ॐ उड्डीनोड्डीनगतिमते नमः |
ॐ सद्गतये नमः |
ॐ पुरुषोत्तमाय नमः |
ॐ जगदात्मने नमः |
ॐ जगद्योनये नमः || ३३० || 

ॐ जगदन्ताय नमः | 
ॐ अनन्तकाय नमः |
ॐ विपाप्मने नमः |
ॐ निष्कलङ्काय नमः |
ॐ महते नमः |
ॐ महदहंकृतये नमः |
ॐ खाय नमः |
ॐ वायवे नमः |
ॐ पृथिव्यै नमः |
ॐ अद्भ्यो नमः || ३४० || 

ॐ वह्नये नमः |
ॐ दिक्पालाय नमः |
ॐ क्षेत्रज्ञाय नमः |
ॐ क्षेत्रहर्त्रे नमः |
ॐ पल्वलीकृतसागराय नमः |
ॐ हिरण्मयाय नमः |
ॐ खेचराय नमः |
ॐ भूचराय नमः |
ॐ अमराय नमः || ३५० || 

ॐ हिरण्यगर्भाय नमः |    
ॐ सूत्रात्मने नमः |
ॐ राजराजाय नमः |
ॐ विर्शापतये नमः |
ॐ वेदान्तवेद्याय नमः |
ॐ उद्गीथाय नमः |
ॐ वेदवेदाङ्गपारगाय नमः |
ॐ प्रतिग्रामस्थितये नमः |
ॐ सद्यः स्फूर्तिदात्रे नमः |
ॐ गुणाकराय नमः || ३६० || 

ॐ नक्षत्रमालिने नमः |
ॐ भूतात्मने नमः |
ॐ सुरभये नमः |
ॐ कल्पपादपाय नमः |
ॐ चिन्तामणये नमः |
ॐ गुणनिधये नमः |
ॐ प्रजाधाराय नमः |
ॐ अनुत्तमाय नमः |
ॐ पुण्यश्लोकाय नमः |
ॐ पुरारातये नमः || ३७० || 

ॐ ज्योतिष्मते नमः |
ॐ शर्वरीपतये नमः |
ॐ किल्किलारावसंत्रस्त भूतप्रेतपिशाचकाय नमः |
ॐ ऋणत्रयहराय नमः |
ॐ सूक्ष्माय नमः |
ॐ स्थूलाय नमः |
ॐ सर्वगतये नमः |
ॐ पुंसे नमः |
ॐ अपस्मारहराय नमः |
ॐ स्मर्त्रे नमः || ३८० || 

ॐ श्रुतये नमः |
ॐ गाथाय नमः |
ॐ स्मृतये नमः |
ॐ मनवे नमः |
ॐ स्वर्गद्वाराय नमः |
ॐ प्रजाद्वाराय नमः |
ॐ मोक्षद्वाराय नमः |
ॐ यतीश्वराय नमः |
ॐ नादरुपाय नमः |
ॐ परस्मै ब्रह्मणे नमः || ३९० || 

ॐ ब्रह्मणे नमः |
ॐ ब्रह्मपुरातनाय नमः |
ॐ एकस्मै नमः |
ॐ अनेकस्मै नमः |
ॐ जनाय नमः |
ॐ शुक्लाय नमः |
ॐ स्वयंज्योतिषे नमः |
ॐ अनाकुलाय नमः |
ॐ ज्योतिर्ज्योतिषे नमः |
ॐ अनादये नमः || ४०० || 

ॐ सात्त्विकाय नमः |
ॐ राजसाय नमः |
ॐ तमाय नमः |
ॐ तमोहर्त्रे नमः |
ॐ निरालम्बाय नमः |
ॐ निराकाराय नमः |
ॐ गुणाकराय नमः |
ॐ गुणाश्रयाय नमः |
ॐ गुणमयाय नमः |
ॐ बृहत्कर्मणे नमः || ४१० || 

ॐ बृहद्यशसे नमः |
ॐ बृहद्धनवे नमः |
ॐ बृहत्पादाय नमः |
ॐ बृहन्मूर्ध्ने नमः |
ॐ बृहत्स्वनाय नमः |
ॐ बृहत्कर्णाय नमः |
ॐ बृहन्नासाय नमः |
ॐ बृहद्बाहवे नमः |
ॐ बृहत्तनवे नमः |
ॐ बृहज्जानवे नमः || ४२० || 

ॐ बृहत्कार्याय नमः |
ॐ बृहत्पुच्छाय नमः |
ॐ बृहत्कराय नमः |
ॐ बृहद्गतये नमः |
ॐ बृहत्सेव्याय नमः |
ॐ बृहल्लोकफलप्रदाय नमः |
ॐ बृहच्छत्त्कये नमः |
ॐ बृहद्वाञ्छाफलदाय नमः |
ॐ बृहदीश्वराय नमः |
ॐ बृहल्लोकनुताय नमः || ४३० || 

ॐ द्रष्ट्रे नमः |
ॐ विद्यादात्रे नमः |
ॐ जगद्गुरवे नमः |
ॐ देवाचार्याय नमः |
ॐ सत्यवादिने नमः |
ॐ ब्रह्मवादिने नमः |
ॐ कलाधराय नमः |
ॐ सप्तपातालगामिने नमः |
ॐ मलयाचलसंश्रयाय नमः |
ॐ उत्तराशास्थिताय नमः || ४४० || 

ॐ श्रीदाय नमः |
ॐ दिव्यौषधिवशाय नमः |
ॐ खगाय नमः |
ॐ शाखामृगाय नमः |
ॐ कपीन्द्राय नमः |
ॐ पुराणश्रुतिचञ्चुराय नमः |
ॐ चतुरब्राह्मणाय नमः |
ॐ योगिने नमः |
ॐ योगगम्याय नमः |
ॐ परस्मै नमः || ४५० || 

ॐ अवरस्मै नमः |
ॐ अनादिनिधनाय नमः |
ॐ व्यासाय नमः |
ॐ वैकुण्ठाय नमः |
ॐ पृथिवीपतये नमः |
ॐ अपराजिताय नमः |
ॐ जितारातये नमः |
ॐ सदानन्दाय नमः |
ॐ दयायुताय नमः |
ॐ गोपालाय नमः || ४६० || 

ॐ गोपतये नमः |
ॐ गोप्त्रे नमः |
ॐ कलिकालपराशराय नमः |
ॐ मनोवेगिने नमः |
ॐ सदयोगिने नमः |
ॐ संसारभयनाशनाय नमः |
ॐ तत्त्वदात्रे नमः |
ॐ तत्त्वज्ञाय नमः |
ॐ तत्त्वाय नमः |
ॐ तत्त्वप्रकाशकाय नमः || ४७० || 

ॐ शुद्धाय नमः |
ॐ बुद्धाय नमः |
ॐ नित्यमुक्ताय नमः |
ॐ भक्तराजाय नमः |
ॐ जयद्रथाय नमः |
ॐ प्रलयाय नमः |
ॐ अमितमायाय नमः |
ॐ मायातीताय नमः |
ॐ विमत्सराय नमः |
ॐ मायाभर्जितरक्षये नमः || ४८० || 

ॐ मायानिर्मिताविष्टपाय नमः |
ॐ मायाश्रयाय नमः |
ॐ निर्लेपाय नमः |
ॐ मायानिर्वर्तकाय नमः |
ॐ सुखाय नमः |
ॐ सुखिने नमः |
ॐ सुखप्रदाय नमः |
ॐ नागाय नमः |
ॐ महेशकृतसंस्तवाय नमः |
ॐ महेश्वराय नमः || ४९० || 

ॐ सत्यसंधाय नमः |
ॐ शरभाय नमः |
ॐ कलिपावनाय नमः |
ॐ सहस्त्रकन्धरबविघ्वंसनविचक्षणाय नमः |
ॐ सहस्त्रबाहवे नमः |
ॐ सहजाय नमः |
ॐ द्विबाहवे नमः |
ॐ द्विभुजाय नमः |
ॐ अमराय नमः |
ॐ चतुर्भुजाय नमः || ५०० || 

ॐ दशभुजाय नमः |
ॐ हयग्रीवाय नमः |
ॐ खगाननाय नमः |
ॐ कपिवक्त्राय नमः |
ॐ कपिपतये नमः |
ॐ नरसिंहाय नमः |
ॐ महाद्युतये नमः |
ॐ भीषणाय नमः |
ॐ भावगाय नमः |
ॐ वन्द्याय नमः || ५१० || 

ॐ वराहाय नमः |
ॐ वायुरूपधृषे नमः |
ॐ लक्ष्मणप्राणदात्रे नमः |
ॐ पराजितदशाननाय नमः | 
ॐ पारिजातनिवासिने नमः |
ॐ वटवे नमः |
ॐ वचनकोविदाय नमः |
ॐ सुरसास्यविनिर्मुक्ताय नमः |
ॐ सिंहीकाप्राणहारकाय नमः |
ॐ लङ्कालङ्कारविध्वंसिने नमः || ५२० || 

ॐ वृषदंशकरुपधृषे नमः |
ॐ रात्रिसंचारकुशलाय नमः |
ॐ रात्रिंचरगृहाग्निदाय नमः |
ॐ किङ्करान्तकराय नमः |
ॐ जम्बुमालिहन्त्रे नमः |
ॐ उग्ररुपधृषे नमः |
ॐ आकाशचारिणे नमः |
ॐ हरिगाय नमः |
ॐ मेघनादरणोत्सुकाय नमः |
ॐ मेघगम्भीरनिनदाय नमः || ५३० || 

ॐ महारावणकुलान्तकाय नमः |
ॐ कालनेमिप्राणहारिणे नमः |
ॐ मकरीशापमोक्षदाय नमः |
ॐ रसाय नमः |
ॐ रसज्ञाय नमः |
ॐ सम्मानाय नमः |
ॐ रुपाय नमः |
ॐ चक्षुषे नमः |
ॐ श्रुतये नमः |
ॐ वचसे नमः || ५४० || 

ॐ ध्राणाय नमः | 
ॐ गन्धाय नमः |
ॐ स्पर्शनाय नमः |
ॐ स्पर्शाय नमः |
ॐ अहंकारमानगाय नमः |
ॐ नेतिनेतीतिगम्याय नमः |
ॐ वैकुण्ठभजनप्रियाय नमः |
ॐ गिरीशाय नमः |
ॐ गिरिजाकान्ताय नमः |
ॐ दुर्वाससे नमः || ५५० || 

ॐ कवये नमः |
ॐ अङ्गिरसे नमः |
ॐ भृगवे नमः |
ॐ वसिष्ठाय नमः |
ॐ च्यवनाय नमः |
ॐ नारदाय नमः |
ॐ तुम्बराय नमः |
ॐ अमलाय नमः |
ॐ विश्वक्षेत्राय नमः |
ॐ विश्वबीजाय नमः || ५६० || 

ॐ विश्वनेत्राय नमः |
ॐ विश्वपाय नमः |
ॐ याजकाय नमः |
ॐ यजमानाय नमः |
ॐ पावकाय नमः |
ॐ पितृभ्यो नमः |
ॐ श्रद्धायै नमः |
ॐ बुद्ध्यै नमः |
ॐ क्षमायै नमः |
ॐ तन्द्रायै नमः || ५७० || 

ॐ मन्त्राय नमः |
ॐ मन्त्रयित्रे नमः |
ॐ स्वराय नमः |
ॐ राजेन्द्राय नमः |
ॐ भूपतये नमः |
ॐ रुण्डमालिने नमः |
ॐ संसारसारथये नमः |
ॐ नित्यसम्पूर्णकामाय नमः |
ॐ भक्तकामदुहे नमः |
ॐ उत्तमाय नमः || ६८० || 

ॐ गणपाय नमः |
ॐ केशवाय नमः |
ॐ भ्रात्रे नमः |
ॐ पित्रे नमः |
ॐ मात्रे नमः |
ॐ मारुतये नमः |
ॐ सहस्त्रमूर्घ्ने नमः |
ॐ अनेकास्याय नमः |
ॐ सहस्त्राक्षाय नमः |
ॐ सहस्त्रपादे नमः || ५९० || 

ॐ कामजिते नमः |
ॐ कामदहनाय नमः |
ॐ कामाय नमः |
ॐ कामफलप्रदाय नमः |
ॐ मुद्रापहारिणे नमः |
ॐ रक्षोघ्नाय नमः |
ॐ क्षितिभारहराय नमः |
ॐ बलाय नमः |
ॐ नखदंष्ट्रायुधाय नमः |
ॐ विष्णवे नमः || ६०० || 

ॐ भक्ताभयवरप्रदाय नमः |
ॐ अर्पघ्ने नमः |
ॐ दर्पदाय नमः |
ॐ दंष्ट्राशतमूर्तये नमः |
ॐ अमूर्तिमते नमः |
ॐ महानिधये नमः |
ॐ महाभागाय नमः |
ॐ महाभर्गाय नमः |
ॐ महर्द्धिदाय नमः |
ॐ महाकाराय नमः || ६१० || 

ॐ महायोगिने नमः |
ॐ महातेजसे नमः |
ॐ महाद्युतये नमः |
ॐ महासनाय नमः |
ॐ महानादाय नमः |
ॐ महामन्त्राय नमः |
ॐ महामतये नमः |
ॐ महागमाय नमः |
ॐ महोदाराय नमः |
ॐ महादेवात्मकाय नमः || ६२० || 

ॐ विभवे नमः |
ॐ रौद्रकर्मणे नमः |
ॐ क्रूरकर्मणे नमः |
ॐ रत्ननाभाय नमः |
ॐ कृतागमाय नमः |
ॐ अम्भोधिलङ्घनाय नमः |
ॐ सिंहाय नमः |
ॐ सत्यधर्मप्रमोदनाय नमः |
ॐ जितामित्राय नमः |
ॐ जयाय नमः || ६३० || 

ॐ सोमाय नमः | 
ॐ विजयाय नमः |
ॐ वायुनन्दनाय नमः |
ॐ जीवदात्रे नमः |
ॐ सहस्त्रांशवे नमः |
ॐ मुकुन्दाय नमः |
ॐ भूरिदक्षिणाय नमः |
ॐ सिद्धार्थाय नमः |
ॐ सिद्धिदाय नमः |
ॐ सिद्धसंङ्कल्पाय नमः || ६४० || 

ॐ सिद्धिहेतुकाय नमः |
ॐ सप्तपातालचरणाय नमः |
ॐ सप्तर्षिगणवन्दिताय नमः |
ॐ सप्ताब्धिलङ्घनाय नमः |
ॐ वीराय नमः |
ॐ सप्तद्वीपोरुमण्डलाय नमः |
ॐ सप्ताङ्गराज्यसुखदाय नमः |
ॐ सप्तमातृनिषेविताय नमः |
ॐ सप्तस्वर्लोकमुकुटाय नमः |
ॐ सप्तहोत्रे नमः || ६५० || 

ॐ स्वराश्रयाय नमः |
ॐ सप्तच्छन्दोनिधये नमः |
ॐ सप्तच्छन्दसे नमः |
ॐ सप्तजनाश्रयाय नमः |
ॐ सप्तसामोपगीताय नमः |
ॐ सप्तपातालसंश्रयाय नमः |
ॐ मेधादाय नमः |
ॐ कीर्तिदाय नमः |
ॐ शोकहारिणे नमः |
ॐ दौर्भाग्यनाशनाय नमः || ६६० || 

ॐ सर्वरक्षाकराय नमः |
ॐ गर्भदोषघ्ने नमः |
ॐ पुत्रपौत्रदाय नमः |
ॐ प्रतिवादिमुखस्तम्भाय नमः |
ॐ रुष्टचित्तप्रसादनाय नमः |
ॐ पराभिचारशमनाय नमः |
ॐ दुःखघ्ने नमः |
ॐ बन्धमोक्षदाय नमः |
ॐ वनद्वारपुराधाराय नमः |
ॐ नवद्वारनिकेतनाय नमः || ५७० || 

ॐ नरनारायणस्तुत्याय नमः |
ॐ नवनाथमहेश्वराय नमः |
ॐ मेखलिन नमः |
ॐ कवचिने नमः |
ॐ खड्गिने नमः |
ॐ भ्राजिष्णवे नमः |
ॐ जिष्णुसारथये नमः |
ॐ बहुयोजनविस्तीर्णपुच्छाय नमः |
ॐ पुच्छहतासुराय नमः |
ॐ दुष्टग्रहनिहन्त्रे नमः || ६८० || 

ॐ पिशाचग्रहघातकाय नमः |
ॐ बालग्रहविनाशिने नमः |
ॐ धर्मनेत्रे नमः |
ॐ कृपाकराय नमः |
ॐ उग्रकृत्याय नमः |
ॐ उग्रवेगाय नमः |
ॐ उग्रनेत्राय नमः |
ॐ शतक्रतवे नमः |
ॐ शतमन्युनुताय नमः |
ॐ स्तुत्याय नमः || ६९० || 

ॐ स्तुतये नमः |
ॐ स्तोत्रे नमः |
ॐ महाबलाय नमः |
ॐ समग्रगुणशालिने नमः |
ॐ व्यग्राय नमः |
ॐ रक्षोविनाशकाय नमः |
ॐ रक्षोऽग्निदाहाय नमः |
ॐ ब्रह्मेशाय नमः |
ॐ श्रीधराय नमः |
ॐ भक्तवत्सलाय नमः || ७०० || 

ॐ मेघनादाय नमः |
ॐ मेघरुपाय नमः |
ॐ मेघवृष्टिनिवारकाय नमः |
ॐ मेघजीवनहेतवे नमः |
ॐ मेघश्यामाय नमः |
ॐ परात्मकाय नमः |
ॐ समीरतनयाय नमः |
ॐ योद्ध्रे नमः |
ॐ नृत्यविद्याविशारदाय नमः |
ॐ अमोघाय नमः || ७१० || 

ॐ अमोघदृष्टये नमः |
ॐ इष्टदाय नमः |
ॐ अरिष्टनाशनाय नमः |
ॐ अर्थाय नमः |
ॐ अनर्थापहारिणे नमः |
ॐ समर्थाय नमः |
ॐ रामसेवकाय नमः |
ॐ अर्थिवन्द्याय नमः |
ॐ असुरारातये नमः |
ॐ पुण्डरीकाक्षाय नमः || ७२० || 

ॐ आत्मभुवे नमः |
ॐ संकर्षणाय नमः |
ॐ विशुद्धात्मने नमः |
ॐ विद्याराशये नमः |
ॐ सुरेश्वराय नमः |
ॐ अचलोद्धारकाय नमः |
ॐ नित्याय नमः |
ॐ सेतुकृते नमः |
ॐ रामसारथये नमः |
ॐ आनन्दाय नमः || ७३० || 

ॐ परमानन्दाय नमः |
ॐ मत्स्याय नमः |
ॐ कूर्माय नमः |
ॐ निराश्रयाय नमः |
ॐ वाराहाय नमः |
ॐ नारसिंहाय नमः |
ॐ वामनाय नमः |
ॐ जमदग्निजाय नमः |
ॐ रामाय नमः |
ॐ कृष्णाय नमः || ७४० || 

ॐ शिवाय नमः |
ॐ बुद्धाय नमः |
ॐ कल्किने नमः |
ॐ रामाश्रयाय नमः |
ॐ हरये नमः |
ॐ नन्दिने नमः |
ॐ भृङ्गिणे नमः |
ॐ चण्डिने नमः |
ॐ गणेशाय नमः |
ॐ गणसेविताय नमः || ७५० || 

ॐ कर्माध्यक्षाय नमः |
ॐ सुराध्यक्षाय नमः |
ॐ विश्रामाय नमः |
ॐ जगतीपतये नमः |
ॐ जगन्नथाय नमः |
ॐ कपीशाय नमः |
ॐ सर्वावासाय नमः |
ॐ सदाश्रयाय नमः |
ॐ सुग्रीवादिस्तुताय नमः |
ॐ दान्ताय नमः || ७६० || 

ॐ सर्वकर्मणे नमः |
ॐ प्लवङ्गमाय नमः |
ॐ नखदारितरक्षसे नमः |
ॐ नखयुद्धविशारदाय नमः |
ॐ कुशलाय नमः |
ॐ सुधनाय नमः |
ॐ शेषाय नमः |
ॐ वासुकये नमः |
ॐ तक्षकाय नमः |
ॐ स्वर्णवर्णाय नमः || ७७० || 

ॐ बलाढ्याय नमः |
ॐ पुरुजेत्रे नमः |
ॐ अघनाशनाय नमः |
ॐ कैवल्यरुपाय नमः |
ॐ कैवल्याय नमः |
ॐ गरुडाय नमः |
ॐ पन्नगोरगाय नमः |
ॐ किल् किल्रावहतारातये नमः |
ॐ गर्वपर्वतभेदनाय नमः |
ॐ वज्राङ्गाय नमः || ७८० || 

ॐ वज्रदंष्ट्राय नमः |
ॐ भक्तवज्रनिवारकाय नमः |
ॐ नखायुधाय नमः |
ॐ मणिग्रीवाय नमः |
ॐ ज्वालामालिने नमः |
ॐ भास्कराय नमः |
ॐ प्रौढप्रतापाय नमः |
ॐ तपनाय नमः |
ॐ भक्ततापनिवारकाय नमः |
ॐ शरणाय नमः || ७९० || 

ॐ जीवनाय नमः |
ॐ भोक्त्रे नमः |
ॐ नानाचेष्टाय नमः |
ॐ अचञ्चलाय नमः |
ॐ स्वस्तिमते नमः |
ॐ स्वस्तिदाय नमः |
ॐ दुःखशातनाय नमः |
ॐ पवनात्मजाय नमः |
ॐ पावनाय नमः |
ॐ पवनाय नमः || ८०० || 

ॐ कान्ताय नमः |
ॐ भक्तागःसहनाय नमः |
ॐ बलिने नमः |
ॐ मेघनादरिपवे नमः |
ॐ मेघनादसंहतराक्षसाय नमः |
ॐ क्षराय नमः |
ॐ अक्षराय नमः |
ॐ विनितात्मने नमः |
ॐ वानरेशाय नमः |
ॐ सतां गतये नमः || ८१० || 

ॐ श्रीकण्ठाय नमः |
ॐ शितिकण्ठाय नमः |
ॐ सहायाय नमः |
ॐ सहनायकाय नमः |
ॐ अस्थूलाय नमः |
ॐ अनणवे नमः |
ॐ भर्गाय नमः |
ॐ दिव्याय नमः |
ॐ संसृतिनाशनाय नमः |
ॐ अध्यात्मविद्यासाराय नमः || ८२० || 

ॐ अध्यात्मकुशलाय नमः |
ॐ सुधिये नमः |
ॐ अकल्मषाय नमः |
ॐ सत्यहेतवे नमः |
ॐ सत्यदाय नमः |
ॐ सत्यगोचराय नमः |
ॐ सत्यगर्भाय नमः |
ॐ सत्यरुपाय नमः |
ॐ सत्याय नमः |
ॐ सत्यपराक्रमाय नमः || ८३० || 

ॐ अञ्जनाप्राणलिङ्गाय नमः |
ॐ वायुवंशोद्भवाय नमः |
ॐ शुभाय नमः |
ॐ भद्ररुपाय नमः |
ॐ रुद्ररुपाय नमः |
ॐ सुरुपाय नमः |
ॐ चित्ररुपधृषे नमः |
ॐ मैनाकवन्दिताय नमः |
ॐ सूक्ष्मदर्शनाय नमः |
ॐ विजयाय नमः || ८४० || 

ॐ जयाय नमः |
ॐ क्रान्तदिड्मण्डलाय नमः |
ॐ रुद्राय नमः |
ॐ प्रकटीकृतविक्रमाय नमः |
ॐ कम्बुकण्ठाय नमः |
ॐ प्रसन्नात्मने नमः |
ॐ ह्रस्वनासाय नमः |
ॐ वृकोदराय नमः |
ॐ लम्बोष्ठाय नमः |
ॐ कुण्डलिने नमः || ८५० || 

ॐ चित्रमालिने नमः |
ॐ योगविदां वराय नमः |
ॐ विपश्चिते नमः |
ॐ कवये नमः |
ॐ आनन्दविग्रहाय नमः |
ॐ अनल्पशासनाय नमः |
ॐ फाल्गुनीसूनवे नमः |
ॐ अव्यग्राय नमः |
ॐ योगात्मने नमः |
ॐ योगतत्पराय नमः || ८६० || 

ॐ योगविदे नमः |
ॐ योगकर्त्रे नमः |
ॐ योगयोनये नमः |
ॐ दिगम्बराय नमः |
ॐ अकारादिहकारान्तवर्णनिर्मितविग्रहाय नमः |
ॐ उलूखलमुखाय नमः |
ॐ सिद्धसंस्तुताय नमः |
ॐ प्रथमेश्वराय नमः |
ॐ श्लिष्टजङ्घाय नमः |
ॐ श्लिष्टजानवे नमः || ८७० || 

ॐ श्लिष्टपाणये नमः |
ॐ शिखाधराय नमः |
ॐ सुशर्मणे नमः |
ॐ अमितशर्मणे नमः |
ॐ नारायणपरायणाय नमः |
ॐ जिष्णवे नमः |
ॐ भविष्णवे नमः |
ॐ रोचिष्णवे नमः |
ॐ ग्रसिष्णवे नमः |
ॐ स्थाणवे नमः || ८८० || 

ॐ हरिरुद्रानुसेकाय नमः |
ॐ कम्पनाय नमः |
ॐ भूमिकम्पनाय नमः |
ॐ गुणप्रवाहाय नमः |
ॐ सूत्रात्मने नमः |
ॐ वीतरागस्तुतिप्रियाय नमः |
ॐ नागकन्याभयध्वंसिने नमः |
ॐ रुक्मवर्णाय नमः |
ॐ कपालभृते नमः |
ॐ अनाकुलाय नमः || ८९० || 

ॐ भवोपायाय नमः |
ॐ अनपायाय नमः |
ॐ वेदपारगाय नमः |
ॐ अक्षराय नमः |
ॐ पुरुषाय नमः |
ॐ लोकनाथाय नमः |
ॐ ऋक्षप्रभवे नमः |
ॐ दृढाय नमः |
ॐ अष्टाङ्गयोगफलभुजे  नमः |
ॐ सत्यसंधाय नमः || ९०० || 

ॐ पुरुष्टुताय नमः |
ॐ श्मशानस्थाननिलयाय नमः |
ॐ प्रेतविद्रावणक्षमाय नमः |
ॐ पञ्चाक्षरपराय नमः |
ॐ पञ्चमातृकाय नमः |
ॐ रञ्चनध्वजाय नमः |
ॐ योगिनीवृन्दवन्द्यश्रियै नमः |
ॐ शत्रुघ्राय नमः |
ॐ अनन्तविक्रमाय नमः |
ॐ ब्रह्मचारिणे नमः || ९१० || 

ॐ इन्द्रियरिपवे नमः |
ॐ धृतदण्डाय नमः |
ॐ दशात्मकाय नमः |
ॐ अप्रपञ्चाय नमः |
ॐ सदाचाराय नमः |
ॐ शूरसेनाविदारकाय नमः |
ॐ वृद्धाय नमः |
ॐ प्रमोदाय नमः |
ॐ आनन्दाय नमः |
ॐ सप्तद्वीपपतिन्धराय नमः || ९२० || 

ॐ नवद्वारपुराधाराय नमः |
ॐ प्रत्यग्राय नमः |
ॐ सामगायकाय नमः |
ॐ पट्चक्रधाम्ने नमः |
ॐ स्वर्लोकाभयकृते नमः |
ॐ मानदाय नमः |
ॐ मदाय नमः |
ॐ सर्ववश्यकाराय नमः |
ॐ शक्तये नमः |
ॐ अनन्ताय नमः || ९३० || 

ॐ अनन्तमङ्गलाय नमः |
ॐ अष्टमूर्तये नमः |
ॐ नयोपेताय नमः |
ॐ विरुपाय नमः |
ॐ  सुरसुन्दराय नमः |
ॐ धूमकेतवे नमः |
ॐ महाकेतवे नमः |
ॐ सत्यकेतवे नमः |
ॐ महारथाय नमः |
ॐ नन्दिप्रियाय नमः || ९४० || 

ॐ स्वतन्त्राय नमः |
ॐ मेखलिने नमः |
ॐ डमरुप्रियाय नमः |
ॐ लौहाङ्गाय नमः |
ॐ सर्वविदे नमः |
ॐ धन्विने नमः |
ॐ खण्डलाय नमः |
ॐ शर्वाय नमः |
ॐ ईश्वराय नमः |
ॐ फलभुजे नमः || ९५० || 

ॐ फलहस्ताय नमः |
ॐ सर्वकर्मफलप्रदाय नमः |
ॐ धर्माध्यक्षाय नमः |
ॐ धर्मपालाय नमः |
ॐ धर्माय नमः |
ॐ धर्मप्रदाय नमः |
ॐ अर्थदाय नमः |
ॐ पञ्चविंशतितत्त्वज्ञाय नमः |
ॐ तारकाय नमः | 
ॐ ब्रह्मतत्पराय नमः || ९६० || 

ॐ त्रिमार्गवसतये नमः |
ॐ भीमाय नमः |
ॐ सर्वदुःख़निबर्हणाय नमः |
ॐ ऊर्जस्वते नमः |
ॐ निष्कलाय नमः |
ॐ शूलिने नमः |
ॐ मौलिने नमः |
ॐ गर्जन्निशाचराय नमः |
ॐ रक्ताम्बरधराय नमः |
ॐ रक्ताय नमः || ९७० || 

ॐ रक्तमाल्याय नमः |
ॐ विभूषणाय नमः |
ॐ वनमालिने नमः |
ॐ शुभाङ्गाय नमः |
ॐ श्वेताय नमः |
ॐ श्वेताम्बराय नमः |
ॐ यूने नमः |
ॐ जयाय नमः |
ॐ अजयपरीवाराय नमः |
ॐ सहस्त्रवदनाय नमः || ९८० || 

ॐ कपये नमः |
ॐ शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकाय नमः |
ॐ सद्योजाताय नमः |
ॐ कामगतये नमः |
ॐ ज्ञानमूर्तये नमः |
ॐ यशस्कराय नमः |
ॐ शम्भुतेजसे नमः |
ॐ सार्वभौमाय नमः |
ॐ विष्णुभक्ताय नमः |
ॐ प्लवङ्गमाय नमः || ९९० || 

ॐ चतुर्नवतिमन्त्रज्ञाय नमः |
ॐ पौलस्त्यबलदर्पघ्ने नमः |
ॐ सर्वलक्ष्मीप्रदाय नमः |
ॐ श्रीमते नमः |
ॐ अङ्गदप्रियाय नमः |
ॐ ईडिताय नमः |
ॐ स्मृतिबीजाय नमः |
ॐ सुरेशानाय नमः |
ॐ संसारभयनाशनाय नमः |
ॐ उत्तमाय नमः || १००० || 

ॐ श्रीपरीवाराय नमः |
ॐ श्रिताय नमः |
ॐ रुद्राय नमः |
ॐ कामदुहे नमः || १००४ || 

|| इति मन्त्रमहार्णवे श्रीहनुमत्सहस्त्रनामावलिः सम्पूर्णाः || 

           
               
                        
  
             
       
          
      

  
        
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post