ads

कमला लक्ष्मी स्तोत्र | Kamala Stotra |

 

कमला लक्ष्मी स्तोत्र

कमला लक्ष्मी स्तोत्र



कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजै 
र्हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यामानां श्रिमय् | 
विभ्राणां वरमब्जयुग्ममभयं हस्तैः कीरीटीज्ज्वलां 
क्षौमावद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् || 

श्री कमला स्तोत्र 
श्री शंकर उवाच 

अथातः संप्रवक्ष्यामि लक्ष्मीस्तोत्रमनुत्तमम् | 
पठनात् श्रवणाद्यस्य नरो मोक्षमवाप्नुयात् || 

गुह्याद् गुह्यतरं पुण्यं सर्व्वदेवनमस्कृतम् | 
सर्व्वमंत्रमयं साक्षाच्छृणु पर्व्वतनन्दिनि || 

अनन्तरुपिणी लक्ष्मीरपारगुणसागरी | 
अणिमादिसिद्धिदात्री शिरसा प्रणमाम्यहम् || 

आपदुद्धारिणी त्वं हि आद्या शक्तिः शुभा परा | 
आद्या आनन्ददात्री च शिरसा प्रणमाम्यहम् || 

इन्दुमुखी इष्टदात्री इष्टमंत्रस्वरुपिणी | 
इच्छामयी जगन्मातः शिरसा प्रणमाम्यहम् || 

उमा उमापतेस्त्वन्तु ह्युत्कण्ठाकुलनाशिनी | 
उर्व्वीश्वरी जगन्मातर्लक्ष्मि देवी नमोऽस्तु ते || 

ऐरावतपतिपूज्या ऐश्वर्याणां प्रदायिनी | 
औदार्य्यगुणसम्पन्ना लक्ष्मि देवी नमोऽस्तु ते || 

कृष्णवक्षःस्थिता देवि कलिकल्मषनाशिनी | 
कृष्णचित्तहरा कर्त्री शिरसा प्रणमाम्यहम् || 

कन्दर्पदमना देवि कल्याणो कमलानना | 
करुणार्णवसम्पूर्णा शिरसा प्रणमाम्यहम् || 

खञ्जनाक्षी खंजनासा देवि खेदविनाशिनी | 
खंजरीटगतिश्चैव शिरसा प्रणमाम्यहम् ||

गोविन्दवल्लभा देवि गन्धर्व्वकुलपावनी | 
गोलोकवासिनी मातः शिरसा प्रणमाम्यहम् ||

ज्ञानदा गुणदा देवि गुणाध्यक्षा गुणाकरी | 
गन्धपुष्पधरा मातः शिरसा प्रणमाम्यहम् ||

घनश्यामप्रिया देवि घोरसंसारतारिणी | 
घोरपापहरा चैव शिरसा प्रणमाम्यहम् ||

चतुर्वेदमयी चिन्त्या चित्तचैतन्यदायिनी | 
चतुराननपूज्या च शिरसा प्रणमाम्यहम् ||

चैतन्यरुपिणी देवि चन्द्रकोटिसमप्रभा | 
चन्द्रार्कनखरज्योतिर्लक्ष्मि देवि नमाम्यहम् || 

चपला चतुराध्यक्षी चरमे गतिदायिनी | 
चराचरेश्वरी लक्ष्मि शिरसा प्रणमाम्यहम् ||

छत्रचामरयुक्ता च छलचातुर्य्यनाशिनी | 
छिद्रौघहारिणी मातः शिरसा प्रणमाम्यहम् ||

जगन्माता जगत्कर्त्री जगदाधाररुपिणी | 
जयप्रदा जानकी च शिरसा प्रणमाम्यहम् ||

जानकीशप्रिया त्वं हि जनकोत्सवदायिनी | 
जीवात्मनां च त्वं मातः शिरसा प्रणमाम्यहम् ||

झिञ्जीरवस्वना देवि झंझावातनिवारिणी | 
झंर्झरप्रियवाद्या च शिरसा प्रणमाम्यहम् ||

अर्थप्रदायिनी त्वंहि त्वञ्ज ठकाररुपिणी | 
ढक्कादिवाद्यप्रणया दम्फवाद्यविनोदिनी || 
डमरुप्रणया मातः शिरसा प्रणमाम्यहम् ||

तप्तकांचनवर्णाभा त्रैलोक्यलोकतारिणीम् | 
त्रिलोकजननी लक्ष्मि शिरसा प्रणमाम्यहम् ||

त्रैलोक्यसुन्दरी त्वं हि तापत्रयनिवारिणी | 
त्रिगुणधारिणी मातः शिरसा प्रणमाम्यहम् ||

त्रैलोक्यमंगला त्वं हि तीर्थमूलपदद्वया | 
त्रिकालज्ञा त्राणकर्त्री शिरसा प्रणमाम्यहम् ||

दुर्गतिनाशिनी त्वं हि दारिद्यापद्विनाशिनी | 
द्वारकावासिनी मातः शिरसा प्रणमाम्यहम् ||

देवतानां दुराराध्या दुःखशोकविनाशिनी | 
दिव्याभरणभूषांगी शिरसा प्रणमाम्यहम् ||

दामोदरप्रिया त्वं हि दिव्ययोगप्रदर्शिनी | 
दयामयी दयाध्यक्षी शिरसा प्रणमाम्यहम् ||

ध्यानातीता धराध्यक्षा धनधान्यप्रदायिनी | 
धर्म्मदा धैर्यदा मातःशिरसा प्रणमाम्यहम् ||    

नवगोरोचना गौरी नन्दनन्दनगेहिनी | 
नवयौवनचार्वङ्गी शिरसा प्रणमाम्यहम् ||

नानारत्नादिभूषाढ्या नानारत्नप्रदायिनी | 
नितम्बिनी नलिनाक्षी लक्ष्मि देवि नमोऽस्तु ते || 

निधुवनप्रेमानन्दा निराश्रयगतिप्रदा | 
निर्व्विकारा नित्यरुपा लक्ष्मि देवि नमोऽस्तु ते ||

पूर्णानन्दमयी त्वं हि पूर्णब्रह्मसनातनी | 
परा शाक्तिः परा भक्तिर्लक्ष्मि देवि नमोऽस्तु ते ||

पूर्णचन्द्रमुखी त्वं हि परानन्दप्रदायिनी | 
परमार्थप्रदा लक्ष्मि शिरसा प्रणमाम्यहम् || 

पुण्डरीकाक्षिणी त्वं हि पुण्डरीकाक्षगेहिनी | 
पद्मरागधरा त्वं हि शिरसा प्रणमाम्यहम् ||

पद्मा पद्मासना त्वं हि पद्ममालाविधारिणी | 
प्रणवरुपिणी मातः शिरसा प्रणमाम्यहम् ||

फुल्लेन्दुवदना त्वं हि फणिवेणिविमोहिनी | 
फणिशायिप्रिया मातः शिरसा प्रणमाम्यहम् ||

विश्वकर्त्री विश्वभर्त्री विश्वत्रात्री विश्वेश्वरी | 
विश्वाराध्या विश्वबाह्या लक्ष्मि देवि नमोऽस्तु ते ||

विष्णुप्रिया विष्णशक्तिर्बीजमंत्रस्वरुपिणी | 
वरदा वाक्यसिद्धा च शिरसा प्रणमाम्यहम् ||

वेणुवाद्यप्रिया त्वं हि वंशीवाद्यविनोदिनी | 
विद्युद्गौरी महादेवी लक्ष्मी देवि नमोऽस्तु ते ||

भुक्तिमुक्तिप्रदा त्वं हि भक्तानुग्रहकारिणी | 
भवार्णवत्राणकर्त्री लक्ष्मि देवी नमोस्तु ते || 

भक्तप्रिया भागीरथी भक्तमंगलदायिनी | 
भयदा भयदात्री च लक्ष्मि देवि नमोऽस्तु ते ||

मनोऽभीष्टप्रदा त्वं हि महामोहविनाशिनी | 
मोक्षदा मानदात्री च लक्ष्मि देवि नमोऽस्तु ते ||

महाधन्या महामान्या माधवस्यात्ममोहिनी | 
मुखराप्राणहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ||

यौवनपूर्णसौन्दर्य्या योगमाया तथेश्वरी | 
युग्म श्रीफलवृक्षा च लक्ष्मि देवि नमोऽस्तु ते ||

युग्माङ्गदविभूषाढ्या युवतीनां शिरोमणिः | 
यशोदासुतपत्नी च लक्ष्मि देवि नमोऽस्तु ते ||

रुपयौवनसम्पन्ना रत्नालंकारधारिणी | 
राकेन्दुकोटिसौन्दर्य्या लक्ष्मि देवि नमोऽस्तु ते ||

रमा रामा रामपत्नी राजराजेश्वरी तथा | 
राज्यदा राज्यहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ||

लीलालावण्यसम्पन्ना लोकानुग्रहकारिणी | 
ललना प्रीतिदात्री च लक्ष्मि देवि नमोऽस्तु ते ||

विद्याधरी तथा विद्या वसुदा त्वन्तु वन्दिता | 
विन्ध्याचलवासिनी च लक्ष्मि देवि नमोऽस्तु ते ||

शुभकाञ्जनगौराङ्गी शङ्खकंकणधारिणी | 
शुभदा शीलसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ||

षट्चक्रभेदिनी त्वं हि षडेश्वर्य्यप्रदायिनी | 
षोडशी वयसा त्वन्तु लक्ष्मि देवि नमोऽस्तु ते ||

सदानन्दमयी त्वं हि सर्व्वसम्पत्तिदायिनी | 
संसारतारिणी देवि शिरसा प्रणमाम्यहम् || 

सुकेशी सुखदा देवि सुन्दरी सुमनोरमा | 
सुरेश्वरी सिद्धिदात्री शिरसा प्रणमाम्यहम् || 

सर्व्वसंकटहन्त्री त्वं सत्यसत्त्वगुणान्विता | 
सीतापतिप्रिया देवि शिरसा प्रणमाम्यहम् || 

हेमांगिनी हास्यमुखी हरिचित्तविमोहिनी | 
हरिपादप्रिया देवि शिरसा प्रणमाम्यहम् || 

क्षेमंकरी क्षमादात्री क्षौमवासोविधारिणी | 
क्षीणमध्या च क्षेत्राङ्गी लक्ष्मि देवि नमोऽस्तु ते ||

श्री शंकर उवाच  

अकारादि क्षकारान्तं लक्ष्मीदेव्याः स्तवं शुभम् || 
पठितव्यं प्रयत्नेन त्रिसन्ध्यञ्ज दिने दिने || 

पूजनीया प्रयत्नेन कमला करुणामयी | 
वाञ्छाकल्पलता साक्षाद्भुक्तिमुक्त्तिप्रदायिनी || 

इदं स्तोत्रं पठेद्यस्तु शृणुयात् श्रावयेदपि | 
इष्टसिद्धिर्भवेत्तस्य सत्यं सत्यं हि पार्वति || 

इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिसंयुतः | 
तञ्च दष्ट्वा भवेन्मूको वादी सत्यं न संशयः || 

शृणुयाछ्रावयेद्यस्तु पठेद्वा पाठयेदपि | 
राजानो वशमायान्ति तं दष्ट्वा गिरिनन्दिनि || 

तं दष्ट्वा दुष्टसङ्घाश्च पलायन्ते दिशो दश | 
भूतप्रेतग्रहा यक्षा राक्षसाः पन्नगादयः || 
विद्रवन्ति भयार्ता वै स्तोत्रस्यापि च कीर्त्तनात् || 

सुराश्च ह्यसुराश्चैव गन्धर्वकिन्नरादयः | 
प्रणमन्ति सदा भक्त्या तं दष्ट्वा पाठकं मुदा || 

धनार्थी लभते चार्थं पुत्रार्थीं च सुतं लभेत् | 
राज्यार्थी लभते राज्यं स्तवराजस्य कीर्त्तनात् || 

ब्रह्महत्या सुरापानं स्तेयं गुर्व्वगनागमः | 
महापापोपपापञ्च तरन्ति स्तवकीर्त्तनात् || 

गद्यपद्यमयी वाणी मुखत्तस्य प्रजायते | 
अष्टसिद्धिमवाप्नोति लक्ष्मीस्तोत्रस्य कीर्तनात् || 

बन्ध्या चापि लभेत् पुत्रं गर्भिणी प्रसवेत्सुतम् |
पठतात्स्मरणात् सत्यं वच्मि ते गिरिनन्दिनि || 

भूर्ज्जपत्रे समालिख्य रोजनाकुंकुमेन तु | 
भक्त्या सम्पूज्येद्यस्तु गन्धपुष्पाक्षतैस्तथा || 

धारयेद्दक्षिणे बाहौ पुरुषः सिद्धिकांक्षया | 
 योषिद्वामभुजे धृत्वा सर्व्वसौख्यमयी भवेत् || 

विषं निर्विशतां याति अग्निर्याति च शीतताम् | 
शत्रवो मित्रतां यान्ति स्तवस्यास्य प्रसादतः || 

बहुना किमिहोक्तेन स्तवस्यास्य प्रसादतः | 
वैकुण्ठे च वसेन्नित्यं सत्यं वच्मि सुरेश्वरि || 

|| श्री कमला स्तोत्र संपूर्ण || 
कमला लक्ष्मी स्तोत्र | Kamala Stotra | कमला लक्ष्मी स्तोत्र  | Kamala Stotra | Reviewed by karmkandbyanandpathak on 6:53 AM Rating: 5

No comments:

Powered by Blogger.