कमला लक्ष्मी स्तोत्र | Kamala Stotra |

 

कमला लक्ष्मी स्तोत्र

कमला लक्ष्मी स्तोत्र



कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैश्चतुर्भिर्गजै 
र्हस्तोत्क्षिप्तहिरण्मयामृतघटैरासिच्यामानां श्रिमय् |
विभ्राणां वरमब्जयुग्ममभयं हस्तैः कीरीटीज्ज्वलां 
क्षौमावद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम् ||

श्री कमला स्तोत्र
श्री शंकर उवाच

अथातः संप्रवक्ष्यामि लक्ष्मीस्तोत्रमनुत्तमम् |
पठनात् श्रवणाद्यस्य नरो मोक्षमवाप्नुयात् ||

गुह्याद् गुह्यतरं पुण्यं सर्व्वदेवनमस्कृतम् |
सर्व्वमंत्रमयं साक्षाच्छृणु पर्व्वतनन्दिनि ||

अनन्तरुपिणी लक्ष्मीरपारगुणसागरी |
अणिमादिसिद्धिदात्री शिरसा प्रणमाम्यहम् ||

आपदुद्धारिणी त्वं हि आद्या शक्तिः शुभा परा |
आद्या आनन्ददात्री च शिरसा प्रणमाम्यहम् ||

इन्दुमुखी इष्टदात्री इष्टमंत्रस्वरुपिणी |
इच्छामयी जगन्मातः शिरसा प्रणमाम्यहम् ||

उमा उमापतेस्त्वन्तु ह्युत्कण्ठाकुलनाशिनी |
उर्व्वीश्वरी जगन्मातर्लक्ष्मि देवी नमोऽस्तु ते ||

ऐरावतपतिपूज्या ऐश्वर्याणां प्रदायिनी |
औदार्य्यगुणसम्पन्ना लक्ष्मि देवी नमोऽस्तु ते ||

कृष्णवक्षःस्थिता देवि कलिकल्मषनाशिनी |
कृष्णचित्तहरा कर्त्री शिरसा प्रणमाम्यहम् ||

कन्दर्पदमना देवि कल्याणो कमलानना |
करुणार्णवसम्पूर्णा शिरसा प्रणमाम्यहम् ||

खञ्जनाक्षी खंजनासा देवि खेदविनाशिनी |
खंजरीटगतिश्चैव शिरसा प्रणमाम्यहम् ||

गोविन्दवल्लभा देवि गन्धर्व्वकुलपावनी |
गोलोकवासिनी मातः शिरसा प्रणमाम्यहम् ||

ज्ञानदा गुणदा देवि गुणाध्यक्षा गुणाकरी |
गन्धपुष्पधरा मातः शिरसा प्रणमाम्यहम् ||

घनश्यामप्रिया देवि घोरसंसारतारिणी |
घोरपापहरा चैव शिरसा प्रणमाम्यहम् ||

चतुर्वेदमयी चिन्त्या चित्तचैतन्यदायिनी |
चतुराननपूज्या च शिरसा प्रणमाम्यहम् ||

चैतन्यरुपिणी देवि चन्द्रकोटिसमप्रभा |
चन्द्रार्कनखरज्योतिर्लक्ष्मि देवि नमाम्यहम् ||

चपला चतुराध्यक्षी चरमे गतिदायिनी |
चराचरेश्वरी लक्ष्मि शिरसा प्रणमाम्यहम् ||

छत्रचामरयुक्ता च छलचातुर्य्यनाशिनी |
छिद्रौघहारिणी मातः शिरसा प्रणमाम्यहम् ||

जगन्माता जगत्कर्त्री जगदाधाररुपिणी |
जयप्रदा जानकी च शिरसा प्रणमाम्यहम् ||

जानकीशप्रिया त्वं हि जनकोत्सवदायिनी |
जीवात्मनां च त्वं मातः शिरसा प्रणमाम्यहम् ||

झिञ्जीरवस्वना देवि झंझावातनिवारिणी |
झंर्झरप्रियवाद्या च शिरसा प्रणमाम्यहम् ||

अर्थप्रदायिनी त्वंहि त्वञ्ज ठकाररुपिणी |
ढक्कादिवाद्यप्रणया दम्फवाद्यविनोदिनी ||
डमरुप्रणया मातः शिरसा प्रणमाम्यहम् ||

तप्तकांचनवर्णाभा त्रैलोक्यलोकतारिणीम् |
त्रिलोकजननी लक्ष्मि शिरसा प्रणमाम्यहम् ||

त्रैलोक्यसुन्दरी त्वं हि तापत्रयनिवारिणी |
त्रिगुणधारिणी मातः शिरसा प्रणमाम्यहम् ||

त्रैलोक्यमंगला त्वं हि तीर्थमूलपदद्वया |
त्रिकालज्ञा त्राणकर्त्री शिरसा प्रणमाम्यहम् ||

दुर्गतिनाशिनी त्वं हि दारिद्यापद्विनाशिनी |
द्वारकावासिनी मातः शिरसा प्रणमाम्यहम् ||

देवतानां दुराराध्या दुःखशोकविनाशिनी |
दिव्याभरणभूषांगी शिरसा प्रणमाम्यहम् ||

दामोदरप्रिया त्वं हि दिव्ययोगप्रदर्शिनी |
दयामयी दयाध्यक्षी शिरसा प्रणमाम्यहम् ||

ध्यानातीता धराध्यक्षा धनधान्यप्रदायिनी |
धर्म्मदा धैर्यदा मातःशिरसा प्रणमाम्यहम् ||

नवगोरोचना गौरी नन्दनन्दनगेहिनी |
नवयौवनचार्वङ्गी शिरसा प्रणमाम्यहम् ||

नानारत्नादिभूषाढ्या नानारत्नप्रदायिनी |
नितम्बिनी नलिनाक्षी लक्ष्मि देवि नमोऽस्तु ते ||

निधुवनप्रेमानन्दा निराश्रयगतिप्रदा |
निर्व्विकारा नित्यरुपा लक्ष्मि देवि नमोऽस्तु ते ||

पूर्णानन्दमयी त्वं हि पूर्णब्रह्मसनातनी |
परा शाक्तिः परा भक्तिर्लक्ष्मि देवि नमोऽस्तु ते ||

पूर्णचन्द्रमुखी त्वं हि परानन्दप्रदायिनी |
परमार्थप्रदा लक्ष्मि शिरसा प्रणमाम्यहम् ||

पुण्डरीकाक्षिणी त्वं हि पुण्डरीकाक्षगेहिनी |
पद्मरागधरा त्वं हि शिरसा प्रणमाम्यहम् ||

पद्मा पद्मासना त्वं हि पद्ममालाविधारिणी |
प्रणवरुपिणी मातः शिरसा प्रणमाम्यहम् ||

फुल्लेन्दुवदना त्वं हि फणिवेणिविमोहिनी |
फणिशायिप्रिया मातः शिरसा प्रणमाम्यहम् ||

विश्वकर्त्री विश्वभर्त्री विश्वत्रात्री विश्वेश्वरी |
विश्वाराध्या विश्वबाह्या लक्ष्मि देवि नमोऽस्तु ते ||

विष्णुप्रिया विष्णशक्तिर्बीजमंत्रस्वरुपिणी |
वरदा वाक्यसिद्धा च शिरसा प्रणमाम्यहम् ||

वेणुवाद्यप्रिया त्वं हि वंशीवाद्यविनोदिनी |
विद्युद्गौरी महादेवी लक्ष्मी देवि नमोऽस्तु ते ||

भुक्तिमुक्तिप्रदा त्वं हि भक्तानुग्रहकारिणी |
भवार्णवत्राणकर्त्री लक्ष्मि देवी नमोस्तु ते ||

भक्तप्रिया भागीरथी भक्तमंगलदायिनी |
भयदा भयदात्री च लक्ष्मि देवि नमोऽस्तु ते ||

मनोऽभीष्टप्रदा त्वं हि महामोहविनाशिनी |
मोक्षदा मानदात्री च लक्ष्मि देवि नमोऽस्तु ते ||

महाधन्या महामान्या माधवस्यात्ममोहिनी |
मुखराप्राणहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ||

यौवनपूर्णसौन्दर्य्या योगमाया तथेश्वरी |
युग्म श्रीफलवृक्षा च लक्ष्मि देवि नमोऽस्तु ते ||

युग्माङ्गदविभूषाढ्या युवतीनां शिरोमणिः |
यशोदासुतपत्नी च लक्ष्मि देवि नमोऽस्तु ते ||

रुपयौवनसम्पन्ना रत्नालंकारधारिणी |
राकेन्दुकोटिसौन्दर्य्या लक्ष्मि देवि नमोऽस्तु ते ||

रमा रामा रामपत्नी राजराजेश्वरी तथा |
राज्यदा राज्यहन्त्री च लक्ष्मि देवि नमोऽस्तु ते ||

लीलालावण्यसम्पन्ना लोकानुग्रहकारिणी |
ललना प्रीतिदात्री च लक्ष्मि देवि नमोऽस्तु ते ||

विद्याधरी तथा विद्या वसुदा त्वन्तु वन्दिता |
विन्ध्याचलवासिनी च लक्ष्मि देवि नमोऽस्तु ते ||

शुभकाञ्जनगौराङ्गी शङ्खकंकणधारिणी |
शुभदा शीलसम्पन्ना लक्ष्मि देवि नमोऽस्तु ते ||

षट्चक्रभेदिनी त्वं हि षडेश्वर्य्यप्रदायिनी |
षोडशी वयसा त्वन्तु लक्ष्मि देवि नमोऽस्तु ते ||

सदानन्दमयी त्वं हि सर्व्वसम्पत्तिदायिनी |
संसारतारिणी देवि शिरसा प्रणमाम्यहम् ||

सुकेशी सुखदा देवि सुन्दरी सुमनोरमा |
सुरेश्वरी सिद्धिदात्री शिरसा प्रणमाम्यहम् ||

सर्व्वसंकटहन्त्री त्वं सत्यसत्त्वगुणान्विता |
सीतापतिप्रिया देवि शिरसा प्रणमाम्यहम् ||

हेमांगिनी हास्यमुखी हरिचित्तविमोहिनी |
हरिपादप्रिया देवि शिरसा प्रणमाम्यहम् ||

क्षेमंकरी क्षमादात्री क्षौमवासोविधारिणी |
क्षीणमध्या च क्षेत्राङ्गी लक्ष्मि देवि नमोऽस्तु ते ||

|| श्री शंकर उवाच ||

अकारादि क्षकारान्तं लक्ष्मीदेव्याः स्तवं शुभम् ||
पठितव्यं प्रयत्नेन त्रिसन्ध्यञ्ज दिने दिने ||

पूजनीया प्रयत्नेन कमला करुणामयी |
वाञ्छाकल्पलता साक्षाद्भुक्तिमुक्त्तिप्रदायिनी ||

इदं स्तोत्रं पठेद्यस्तु शृणुयात् श्रावयेदपि |
इष्टसिद्धिर्भवेत्तस्य सत्यं सत्यं हि पार्वति ||

इदं स्तोत्रं महापुण्यं यः पठेद्भक्तिसंयुतः |
तञ्च दष्ट्वा भवेन्मूको वादी सत्यं न संशयः ||

शृणुयाछ्रावयेद्यस्तु पठेद्वा पाठयेदपि |
राजानो वशमायान्ति तं दष्ट्वा गिरिनन्दिनि ||

तं दष्ट्वा दुष्टसङ्घाश्च पलायन्ते दिशो दश |
भूतप्रेतग्रहा यक्षा राक्षसाः पन्नगादयः ||
विद्रवन्ति भयार्ता वै स्तोत्रस्यापि च कीर्त्तनात् ||

सुराश्च ह्यसुराश्चैव गन्धर्वकिन्नरादयः |
प्रणमन्ति सदा भक्त्या तं दष्ट्वा पाठकं मुदा ||

धनार्थी लभते चार्थं पुत्रार्थीं च सुतं लभेत् |
राज्यार्थी लभते राज्यं स्तवराजस्य कीर्त्तनात् ||

ब्रह्महत्या सुरापानं स्तेयं गुर्व्वगनागमः |
महापापोपपापञ्च तरन्ति स्तवकीर्त्तनात् ||

गद्यपद्यमयी वाणी मुखत्तस्य प्रजायते |
अष्टसिद्धिमवाप्नोति लक्ष्मीस्तोत्रस्य कीर्तनात् ||

बन्ध्या चापि लभेत् पुत्रं गर्भिणी प्रसवेत्सुतम् |
पठतात्स्मरणात् सत्यं वच्मि ते गिरिनन्दिनि ||

भूर्ज्जपत्रे समालिख्य रोजनाकुंकुमेन तु |
भक्त्या सम्पूज्येद्यस्तु गन्धपुष्पाक्षतैस्तथा ||

धारयेद्दक्षिणे बाहौ पुरुषः सिद्धिकांक्षया |
 योषिद्वामभुजे धृत्वा सर्व्वसौख्यमयी भवेत् ||

विषं निर्विशतां याति अग्निर्याति च शीतताम् |
शत्रवो मित्रतां यान्ति स्तवस्यास्य प्रसादतः ||

बहुना किमिहोक्तेन स्तवस्यास्य प्रसादतः |
वैकुण्ठे च वसेन्नित्यं सत्यं वच्मि सुरेश्वरि ||

|| श्री कमला स्तोत्र संपूर्ण ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post