शिव अष्टोत्तर शत नामावली | Shiv Ashtottar Shat Namavali |

 

शिव अष्टोत्तर शत नामावली

शिव अष्टोत्तर शत नामावली


ॐ शिवाय नमः |
ॐ महेश्वराय नमः |
ॐ शंभवे नमः |
ॐ पिनाकिने नमः |
ॐ शशिशेखराय नमः |
ॐ वामदेवाय नमः |
ॐ विरुपाक्षाय नमः |
ॐ कपर्दिने नमः |
ॐ नीललोहिताय नमः |
ॐ शंकराय नमः || १० ||

ॐ शूलराय नमः |
ॐ खट्वांगिने नमः |
ॐ विष्णुवल्लभाय नमः |
ॐ शिपिविष्टाय नमः |
ॐ अंबिकानाथाय नमः |
ॐ श्रीकण्ठाय नमः |
ॐ भक्तवत्सलाय नमः |
ॐ भवाय नमः |
ॐ शर्वाय नमः |
ॐ त्रिलोकेशाय नमः || २० ||

ॐ शितिकण्ठाय नमः |
ॐ शिवा प्रियाय नमः |
ॐ उग्राय नमः |
ॐ कपालिने नमः |
ॐ खमारये नमः |
ॐ अन्धकासुरसृदनाय नमः |
ॐ गंगाधराय नमः |
ॐ ललाटाक्षाय नमः |
ॐ कालकालाय नमः |
ॐ कृपानिधये नमः || ३० ||

ॐ भीमाय नमः |
ॐ परशुहस्ताय नमः |
ॐ मृगपाणये नमः |
ॐ जटाधराय नमः |
ॐ कैलाशवासिने नमः |
ॐ कवचिने नमः |
ॐ कठोराय नमः |
ॐ त्रिपुरान्तकाय नमः |
ॐ वृषांकाय नमः |
ॐ वृषभारुढाय नमः || ४० ||

ॐ भस्मोद्धूलित विग्रहाय नमः |
ॐ सामप्रियाय नमः |
ॐ स्वरमयाय नमः |
ॐ त्रयीमूर्तये नमः |
ॐ अनिश्वराय नमः |
ॐ सर्वज्ञाय नमः |
ॐ परमात्मने नमः |
ॐ सोमसूर्याग्निलोचनाय नमः |
ॐ हविषे नमः | 
ॐ यज्ञमयाय नमः || ५० ||

ॐ सोमाय नमः |
ॐ पंचवक्त्राय नमः |
ॐ सदाशिवाय नमः |
ॐ विश्वेश्वराय नमः |
ॐ वीरभद्राय नमः |
ॐ गणनाथाय नमः |
ॐ प्रजापतये नमः |
ॐ हिरण्यरेतसे नमः |
ॐ दुर्धर्षाय नमः |
ॐ गिरीशाय नमः || ६० ||

ॐ गिरिशाय नमः |
ॐ अनघाय नमः |
ॐ भुजंगभूषणाय नमः |
ॐ भर्गाय नमः |
ॐ गिरिधन्वने नमः |
ॐ गिरिप्रियाय नमः |
ॐ कृत्तिवाससे नमः |
ॐ पुरारातये नमः |
ॐ भगवते नमः |
ॐ प्रमथाधिपाय नमः || ७० ||

ॐ मृत्युंजयाय नमः |
ॐ सूक्ष्मतनवे नमः |
ॐ जगद्वयापिने नमः |
ॐ जगद्गुरुवे नमः |
ॐ व्योमकेशाय नमः |
ॐ महासेनजनकाय नमः |
ॐ चरुविक्रमाय नमः |
ॐ रुद्राय नमः |
ॐ भूतपतये नमः |
ॐ स्थाणवे नमः || ८० ||

ॐ अहयेबुध्याय नमः |
ॐ दिगंबराय नमः |
ॐ अष्टमूर्तये नमः |
ॐ अनेकात्मने नमः |
ॐ सात्विकाय नमः |
ॐ शुद्धविग्रहाय नमः |
ॐ शाश्वताय नमः |
ॐ खण्डपरशवे नमः |
ॐ अज्ञाय नमः |
ॐ पाशविमोचकाय नमः || ९० ||

ॐ मृडाय नमः |
ॐ पशुपतये नमः |
ॐ देवाय नमः |
ॐ महादेवाय नमः |
ॐ सव्ययाय नमः |
ॐ हरये नमः |
ॐ पूषदन्तभिदे नमः |
ॐ अव्यग्राय नमः |
ॐ दक्षाध्वरहराय नमः |
ॐ हराय नमः || १०० || 

ॐ भगनेत्रभिदे नमः |
ॐ अव्यक्ताय नमः |
ॐ सहस्रपदे नमः |
ॐ अपवर्गप्रदाय नमः |
ॐ अनन्ताय नमः |
ॐ तारकाय नमः |
ॐ परमेश्वराय नमः || १०८ ||

|| इति श्री शिवाष्टोत्तरशत नामावलिः सम्पूर्णम् ||         
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post