ads

श्री लक्ष्मी कवचं | Shri Lakshmi Kavacham |


श्री लक्ष्मी कवचं

श्री लक्ष्मी कवचं 


 लक्ष्मीर्मे चाग्रतः पातु कमला पातु पृष्ठतः | 

नारायणी शीर्षदेशे सर्व्वांगे श्रीस्वरुपिणी || 

रामपत्नी प्रत्यंगे तु सदावतु रामेश्वरी | 
विशालाक्षी योगमाया कौमारी चक्रिणी तथा || 
जयदात्री धनदात्री पाशाक्षमालिनी शुभा | 
हरिप्रिया हरिरामा जयंकरी महोदरी || 
कृष्णपरायणा देवी श्रीकृष्णमनोमोहिनी | 
जयंकरी महारौद्री सिद्धिदात्री शुभंकरी || 
सुखदा मोक्षदा देवी चित्रकूटनिवासिनी | 
भयं हरेत्सदा पायाद् भवबन्धाद्विमोचयेत् || 

कवचन्तु महापुण्यं यः पठेत् भक्तिसंयुतः | 
त्रिसन्ध्यमेकसन्ध्यम्वा मुच्यते सर्व्वसंकटात् || 

पठनं कवचस्यास्य पुत्रधसनविवर्द्धनम् | 
भीतिविनाशनश्चैव त्रिषु लोकेषु कीर्त्तितम् || 

भूर्ज्जपत्रे समालिख्य रोचनाकुंकुमेन तु | 
धारणाद्गलदेशे च सर्वसिद्धिभविष्यति || 

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् | 
मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः || 

गर्भिणीं लभते पुत्रं बन्ध्या च गर्भिणी भवेत् | 
धारयेद्यदि कण्ठे च अथवा वामबाहुके || 

यः पठेन्नियतो भक्त्या स एव विष्णुवद्भवेत् |
मृत्युवयाधिभयं तस्य नास्ति किञ्चिन्महीतले || 

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि | 
सर्व्वपापविमुक्तेस्तु लभते परमां गतिम् || 

विपदि संकटे घोरे तथा च गहने वने | 
राजद्वारे च नौकायां तथा च रणमध्यतः | 
पठनाद्धारणादस्य जयमाप्नोति निश्चतम् || 

अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयादपि | 
सुपुत्रं लीाते सा तु दीर्घायुष्कं यशस्विनम् || 

शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासो विप्रवक्रतः | 
सर्व्वन्कामानवाप्नोति सर्व्वबन्धाद्विमुच्यते || 

मृतवत्सा जीववत्सा त्रिमासं शृणुयाद्यादि | 
रोगी रोगाद्विमुच्यते पठनान्मासमध्यतः || 

लिखित्वा भूर्जपत्रे च ह्याथवा ताडपत्रके | 
स्थापयेन्नियतं गेहे नाग्निचौरभयं कचित् || 

शृणुयाद्धायेद्वापि पठेद्वा पाठयेदपि | 
यः पुमान्सततं तस्मिन्प्रसन्ना सर्व्व देवताः || 

बहुना किमिहोक्ते न सर्व्वजीश्वरेश्वरी | 
आद्या शक्तिः सदा लक्ष्मीर्भक्तानुग्रहकारिणी | 
धारके पाठके चैव निश्चला निवसेद्ध्रुवम् || 

|| अस्तु || 
       
      
  
   
श्री लक्ष्मी कवचं | Shri Lakshmi Kavacham | श्री लक्ष्मी कवचं | Shri Lakshmi Kavacham | Reviewed by karmkandbyanandpathak on 3:30 PM Rating: 5

No comments:

Powered by Blogger.