श्री लक्ष्मी कवचं | Shri Lakshmi Kavacham |


श्री लक्ष्मी कवचं

श्री लक्ष्मी कवचं 


 लक्ष्मीर्मे चाग्रतः पातु कमला पातु पृष्ठतः |

नारायणी शीर्षदेशे सर्व्वांगे श्रीस्वरुपिणी ||


रामपत्नी प्रत्यंगे तु सदावतु रामेश्वरी | 
विशालाक्षी योगमाया कौमारी चक्रिणी तथा ||

जयदात्री धनदात्री पाशाक्षमालिनी शुभा |
हरिप्रिया हरिरामा जयंकरी महोदरी ||

कृष्णपरायणा देवी श्रीकृष्णमनोमोहिनी |
जयंकरी महारौद्री सिद्धिदात्री शुभंकरी ||

सुखदा मोक्षदा देवी चित्रकूटनिवासिनी |
भयं हरेत्सदा पायाद् भवबन्धाद्विमोचयेत् ||

कवचन्तु महापुण्यं यः पठेत् भक्तिसंयुतः |
त्रिसन्ध्यमेकसन्ध्यम्वा मुच्यते सर्व्वसंकटात् ||

पठनं कवचस्यास्य पुत्रधसनविवर्द्धनम् |
भीतिविनाशनश्चैव त्रिषु लोकेषु कीर्त्तितम् ||

भूर्ज्जपत्रे समालिख्य रोचनाकुंकुमेन तु |
धारणाद्गलदेशे च सर्वसिद्धिभविष्यति ||

अपुत्रो लभते पुत्रं धनार्थी लभते धनम् |
मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ||

गर्भिणीं लभते पुत्रं बन्ध्या च गर्भिणी भवेत् |
धारयेद्यदि कण्ठे च अथवा वामबाहुके ||

यः पठेन्नियतो भक्त्या स एव विष्णुवद्भवेत् |
मृत्युवयाधिभयं तस्य नास्ति किञ्चिन्महीतले ||

पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि |
सर्व्वपापविमुक्तेस्तु लभते परमां गतिम् ||

विपदि संकटे घोरे तथा च गहने वने |
राजद्वारे च नौकायां तथा च रणमध्यतः |
पठनाद्धारणादस्य जयमाप्नोति निश्चतम् ||

अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयादपि |
सुपुत्रं लीाते सा तु दीर्घायुष्कं यशस्विनम् ||

शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासो विप्रवक्रतः |
सर्व्वन्कामानवाप्नोति सर्व्वबन्धाद्विमुच्यते ||

मृतवत्सा जीववत्सा त्रिमासं शृणुयाद्यादि |
रोगी रोगाद्विमुच्यते पठनान्मासमध्यतः ||

लिखित्वा भूर्जपत्रे च ह्याथवा ताडपत्रके | 
स्थापयेन्नियतं गेहे नाग्निचौरभयं कचित् ||

शृणुयाद्धायेद्वापि पठेद्वा पाठयेदपि |
यः पुमान्सततं तस्मिन्प्रसन्ना सर्व्व देवताः ||

बहुना किमिहोक्ते न सर्व्वजीश्वरेश्वरी |
आद्या शक्तिः सदा लक्ष्मीर्भक्तानुग्रहकारिणी |
धारके पाठके चैव निश्चला निवसेद्ध्रुवम् ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post