श्री देव्याः प्रातः स्मरणम्

 

श्री देव्याः प्रातः स्मरणम् 

श्री देव्याः प्रातः स्मरणम् 


प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां 
सद्रत्नवन्मकरकुण्डलहारभूषाम् | 

दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां 
रक्तोत्पलाभचरणां भवतीं परेशाम् || १ || 

प्रातर्नमामि महिषासुरचण्डमुण्ड 
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् | 

ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां           
चण्डीं समस्तसुरमूर्तिमनेकरुपाम् || २ || 

प्रातर्भजामि भजतामभिलाषदात्रीं 
धात्रीं समस्तजगतां दुरिपात्रहन्त्रीम् | 

संसारबन्धनविमोचनहेतुभूतां 
मायां परां समधिगम्य परस्य विष्णोः || ३ || 

|| इति श्री देव्याः प्रातःस्मरणं सम्पूर्णम् || 
  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post