महाविद्या स्तोत्र | Mahavidhya Stotra |

 

महाविद्या स्तोत्र

महाविद्या स्तोत्र


श्री शिव उवाच 

दुर्ल्लभं तारिणीमार्गं दुर्ल्लभं तारिणीपदम् | 
मन्त्रार्थ मन्त्रचैतन्यं दुर्ल्लभं सवसाधनम् || 

श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम् | 
क्रियासाधनकं भक्तिसाधनं मुक्तिसाधनम् | 
तव प्रसादाद्देवेशि सर्वाः सिध्यन्ति सिद्धयः || 

नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनी | 
नमस्ते कालिके कालमहाभयविनाशिनी || 

शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे | 
प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् || 

जगत्क्षोभकरीं विद्यां जगत्पालनकारिणीम् | 
करालां विकटां घोरां मुण्डमालाविभूषिताम् || 

हरार्च्चितां हराराध्यां नमामि हरवल्लभाम् | 
गौरीं गुरुप्रियां गौरवर्णालंकारभूषिताम् || 
हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् || 

सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् | 
मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिंगशोभिताम् || 
प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् | 

उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् | 
नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् || 

श्यामांगी श्यामघटितांश्यामवर्णविभूषिताम् |    
प्रणमामि जगद्धात्रीं गौरीं सर्व्वार्थसाधिनीम् || 

विश्वेश्वरीं महाघोरां विककटां घोरनादिनीम् | 
आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् || 

श्री दुर्गां धनदामन्नापूर्णां पद्मां सुरेश्वरिम् | 
प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् || 

त्रिपुरासुन्दरीं बालामबलागणभूषिताम् | 
शिवदूतीं शिवराध्यां शिवध्येयां सनातनीम् || 

सुन्दरीं तारिणीं सर्व्वशिवागणविभूषिताम् | 
नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् || 

सर्वसिद्धिप्रदां नित्यामनित्यगुणवर्जिताम् | 
सगुणां निर्गुणां ध्येयामर्च्चितां सर्व्वसिद्धिदाम् || 

दिव्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् | 
महेशभक्तां माहेशीं महाकालप्रपूजिताम् || 
प्रणमामि जगद्धात्रीं शुम्भासुरविमर्द्दिनीम् || 

रक्तप्रियां रक्तवर्णां रक्तबीजविमर्द्दिनीम् | 
भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरिम् || 

चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् | 
त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् || 

अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् | 
कमलां छिन्नभालाञ्ज मातंगीं सुरसुन्दरीम् || 

षोडशीं विजयां भीमां धूम्राञ्ज बगलामुखीम् | 
सर्व्वसिद्धिप्रदां सर्व्वविद्यामन्त्रविशोधिनिम् |
प्रणमामि जगत्तारां साराञ्ज मन्त्रसिद्धये || 

इत्येवञ्ज वराराहे स्तोत्रं सिद्धिकरं परम् | 
पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि || 

कुजवारे चतुर्द्दश्याममायां जीववासरे |
शुक्रे निशिगते स्तोत्रं पठित्वा मोक्षमाप्नुयात् | 
त्रिपक्षेमन्त्रसिद्धिः स्यात्स्तोत्रपाठाद्धि शंकरि ||

चतुर्द्दश्यां निशाभागे शनिभौमदिने तथा | 
निशामुखे पठेत्स्तोत्रं मन्त्रसिद्धिमवाप्नुयात् || 

केवलं स्तोत्रपाठाद्धि मन्त्रसिद्धिरनुत्तमा | 
जागर्ति सततं चण्डी स्तोत्रपाठाद्भुजंगिनी || 

|| अस्तु ||   
 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post