काली कवच
भैरव्यु उवाच
कालीपूजा श्रुता नाथ भावाश्च विविधः प्रभो | इदानीं श्रोतुमिच्छामि कवचं पूर्व सुचितम् || त्वमेव शरणं नाथ त्राहि मां दुःखसङ्कटात् | त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ||
भैरव उवाच
रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे | श्रीजगन्मंगलं नाम कवचं मंत्रविग्रहम् | पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत् क्षणात् ||
नारायणोपि यद्धृत्वा नारी भूत्वा महेश्वरम् | योगेशं क्षोभनमनयद्यद्धृत्वा च रधूद्धहः | वरदृत्पान् जघानैव रावणादिनिशाचरान् ||
यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी प्रभुः | धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः | एवं हि कला देवाः सर्व्वसिद्धीश्वराः प्रिये ||
श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिश्शिवः | छन्दोऽनुष्टुब्देवता च कालिका दक्षिणेरिता || जगतां मोहने दुष्टानिग्रहे भुक्तिमुक्तिषु | योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः ||
शिरो में कालिका पातु क्रीङ्कारैकाक्षरी परा | क्रीं क्रीं क्रीं ललटञ्च कालिका खङ्ग धारिणी || हुँ हुँ पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम | दक्षिणा कालिका पातु घ्राणयुग्मं महेश्वरी || क्रीं क्रीं क्रीं रसनां पातु हुं हुं पातु कपोलकम् | वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरुपिणी ||
द्वाविशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा | खङ्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु || क्रीं हुँ ह्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम | ऐं हुं ओं ऐं स्तनद्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम् || अष्टक्षरी महाविद्या भुजौ पातु सकर्त्तृका | क्रीं क्रीं हुं हुं ह्रीं ह्रीं करौ पातु षडक्षरी मम ||
क्रीं नाभिं मध्येदेशञ्च दक्षिणा कालिकाऽवतु | क्रीं स्वाहा पातु पृष्ठन्तु कालिका सा दशाक्षरी || ह्रीं क्रीं दक्षिणे कालिके ह्रुँ ह्रीं पातु कटीद्वयम् | काली दशाक्षरी विद्या स्वाहा पातूरुयुग्मकम् | ॐ ह्राँ क्रीं मे स्वाहा पातु कालिका जानुनी मम || कालीह्रन्नाम विद्येयं चतुर्वर्गफलप्रदा |
क्रीं ह्रीं ह्रीं पातु गुल्फं दक्षिणे कालिकेऽवतु | क्रीं ह्रूँ ह्रीं स्वाहा पदं पातु चतुर्द्दशाक्षरी मम || खङ्गमुन्डधरा काली वरदा भयहारिणी | विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु || काली कपालिनी कुल्वा कुरुकुल्ला विराधिनी | विप्रचित्ता तथोग्रोग्रप्रभा दिप्ता घनत्विषः ||
नीलाघना बालिका च माता मुद्रामिता च माम् | एताः सर्वाः खङ्गधरा मुण्डमालाविभूषिताः || रक्षन्तु मां दिक्षु देवी ब्राह्मी नारायणी तथा | माहेश्वरी च चामुण्डा कौमारी चापराजिता || वाराही नारसिंही च सर्वाश्चामितभूषणाः | रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा ||
इत्येवं कथितं दिव्यं कवचं परमाद्भुतम् | श्री जगन्मंगलं नाम महामन्त्रौघविग्रहम् || त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् | गुरुपूजां विधायाथ गृह्णीयात् कवचं ततः | कवचं त्रिःसकृद्वापि यावज्जीवञ्च वा पुनः ||
एतच्छातार्द्धभावृत्य त्रैलोक्यविजयी भवेत् | त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः || महाकविर्भवेन्मासात्सर्व सिद्धीश्वरो भवेत् ||
पुष्पाञ्जलीन् कालिकायै मुलेनैव पठेत् सकृत् | शतवर्षसहस्त्राणां पूजायाः फलमाप्नुयात् ||
भूर्ज्जेर्विलिखितञ्जैव स्वर्णस्थं धारयेयदि | शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि || त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् | बह्वपत्या जीववत्सा भवत्येव न संशयः ||
न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः | शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् || स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे मुखे | पौत्रान्तस्थैर्य्यमास्थाय निवसत्येव निश्चितम् ||
इदं कवचमज्ञात्वा यो जपेत्कालिदक्षिणाम् | शतलक्षं प्रजप्यापि तस्य विद्या न सिध्यति | स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ||
|| अस्तु ||
|
No comments: