काली कवच | Kali Kavach |

 

काली कवच 

काली कवच

भैरव्यु उवाच 

कालीपूजा श्रुता नाथ भावाश्च विविधः प्रभो |
इदानीं श्रोतुमिच्छामि कवचं पूर्व सुचितम् ||
त्वमेव शरणं नाथ त्राहि मां दुःखसङ्कटात् |
त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि ||

भैरव उवाच

रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे | 
श्रीजगन्मंगलं नाम कवचं मंत्रविग्रहम् |
पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत् क्षणात् ||

नारायणोपि यद्धृत्वा नारी भूत्वा महेश्वरम् |
योगेशं क्षोभनमनयद्यद्धृत्वा च रधूद्धहः |
वरदृत्पान् जघानैव रावणादिनिशाचरान् ||

यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी प्रभुः |
धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः |
एवं हि कला देवाः सर्व्वसिद्धीश्वराः प्रिये ||

श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिश्शिवः |
छन्दोऽनुष्टुब्देवता च कालिका दक्षिणेरिता ||
जगतां मोहने दुष्टानिग्रहे भुक्तिमुक्तिषु |
योषिदाकर्षणे चैव विनियोगः प्रकीर्त्तितः ||

शिरो में कालिका पातु क्रीङ्कारैकाक्षरी परा |
क्रीं क्रीं क्रीं ललटञ्च कालिका खङ्ग धारिणी ||
हुँ हुँ पातु नेत्रयुग्मं ह्रीं ह्रीं पातु श्रुती मम |
दक्षिणा कालिका पातु घ्राणयुग्मं महेश्वरी ||
क्रीं क्रीं क्रीं रसनां पातु हुं हुं पातु कपोलकम् |
वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरुपिणी ||

द्वाविशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा |
खङ्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु ||
क्रीं हुँ ह्रीं त्र्यक्षरी पातु चामुण्डा हृदयं मम |
ऐं हुं ओं ऐं स्तनद्वन्द्वं ह्रीं फट् स्वाहा ककुत्स्थलम् ||
अष्टक्षरी महाविद्या भुजौ पातु सकर्त्तृका |
क्रीं क्रीं हुं हुं ह्रीं ह्रीं करौ पातु षडक्षरी मम ||

क्रीं नाभिं मध्येदेशञ्च दक्षिणा कालिकाऽवतु |
क्रीं स्वाहा पातु पृष्ठन्तु कालिका सा दशाक्षरी ||
ह्रीं क्रीं दक्षिणे कालिके ह्रुँ ह्रीं पातु कटीद्वयम् |
काली दशाक्षरी विद्या स्वाहा पातूरुयुग्मकम् |
ॐ ह्राँ क्रीं मे स्वाहा पातु कालिका जानुनी मम ||
कालीह्रन्नाम विद्येयं चतुर्वर्गफलप्रदा |

क्रीं ह्रीं ह्रीं पातु गुल्फं दक्षिणे कालिकेऽवतु |
क्रीं ह्रूँ ह्रीं स्वाहा पदं पातु चतुर्द्दशाक्षरी मम ||
खङ्गमुन्डधरा काली वरदा भयहारिणी |
विद्याभिः सकलाभिः सा सर्वाङ्गमभितो
ऽवतु ||
काली कपालिनी कुल्वा कुरुकुल्ला विराधिनी |
विप्रचित्ता तथोग्रोग्रप्रभा दिप्ता घनत्विषः ||

नीलाघना बालिका च माता मुद्रामिता च माम् |
एताः सर्वाः खङ्गधरा मुण्डमालाविभूषिताः ||
रक्षन्तु मां दिक्षु देवी ब्राह्मी नारायणी तथा |
माहेश्वरी च चामुण्डा कौमारी चापराजिता ||
वाराही नारसिंही च सर्वाश्चामितभूषणाः |
रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा ||

इत्येवं कथितं दिव्यं कवचं परमाद्भुतम् |
श्री जगन्मंगलं नाम महामन्त्रौघविग्रहम् ||
त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् |
गुरुपूजां विधायाथ गृह्णीयात् कवचं ततः |
कवचं त्रिःसकृद्वापि यावज्जीवञ्च वा पुनः ||

एतच्छातार्द्धभावृत्य त्रैलोक्यविजयी भवेत् |
त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः ||
महाकविर्भवेन्मासात्सर्व सिद्धीश्वरो भवेत् ||

पुष्पाञ्जलीन् कालिकायै मुलेनैव पठेत् सकृ
त् |
शतवर्षसहस्त्राणां पूजायाः फलमाप्नुयात् ||

भूर्ज्जेर्विलिखितञ्जैव स्वर्णस्थं धारयेयदि |
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि ||
त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् |
बह्वपत्या जीववत्सा भवत्येव न संशयः ||

न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः |
शिष्येभ्यो भक्तियुक्तेभ्यश्चान्यथा मृत्युमाप्नुयात् ||
स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे मुखे |
पौत्रान्तस्थैर्य्यमास्थाय निवसत्येव निश्चितम् ||

इदं कवचमज्ञात्वा यो जपेत्कालिदक्षिणाम् |
शतलक्षं प्रजप्यापि तस्य विद्या न सिध्यति |
स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ||

|| अस्तु || 
     
     
   
 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post