महाविद्या कवचमहाविद्या कवच
शृणु देविप्रवक्ष्यामि कवचं सर्वसिद्धिदम् |
आद्याया महाविद्यायाः सर्व्वाभीष्टफलप्रदम् ||
कवचस्य ऋषिर्देवि सदाशिव इतीरितः |
छन्दोऽनुष्टुप देवता च महाविद्या प्रकीर्तिता ||
धर्मार्थकाममोक्षाणां विनियोगश्च साधने ||
ऐंकारः पातु शीर्षें मां कामबीजं तथा हृदि |
रमाबीजं सदा पातु नाभौ गुह्ये च पादयोः ||
ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः |
भगमाला सर्व्वगात्रे लिंगे चैतन्यरुपिणी ||
पूर्वे माँ पातु वाराही ब्रह्माणी दक्षिणे तथा |
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ||
माहेश्वरी च आग्नेय्यां नैऋते कमला तथा |
वायव्यां पातु कौमारी चामुण्डा हीशकेऽवतु ||
इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् |
न फलं जायते तस्य कल्पकोटिशतैरति ||
|| अस्तु ||
Tags:
Stotra