महाविद्या कवच | Mahavidhya Kavach |

 

महाविद्या कवच
महाविद्या कवच

शृणु देविप्रवक्ष्यामि कवचं सर्वसिद्धिदम् | 
आद्याया महाविद्यायाः सर्व्वाभीष्टफलप्रदम् || 

कवचस्य ऋषिर्देवि सदाशिव इतीरितः | 
छन्दोऽनुष्टुप देवता च महाविद्या प्रकीर्तिता || 
धर्मार्थकाममोक्षाणां विनियोगश्च साधने || 

ऐंकारः पातु शीर्षें मां कामबीजं तथा हृदि | 
रमाबीजं सदा पातु नाभौ गुह्ये च पादयोः || 

ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः | 
भगमाला सर्व्वगात्रे लिंगे चैतन्यरुपिणी || 

पूर्वे माँ पातु वाराही ब्रह्माणी दक्षिणे तथा | 
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु || 

माहेश्वरी च आग्नेय्यां नैऋते कमला तथा | 
वायव्यां पातु कौमारी चामुण्डा हीशकेऽवतु || 

इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् | 
न फलं जायते तस्य कल्पकोटिशतैरति || 

|| अस्तु || 
  
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post