बालग्रहस्तवः | Balgrahstav |

 

बालग्रहस्तवः

बालग्रहस्तवः 


प्रणम्य शिरसा शांतं गणेशानंतमिश्वरं |
बालग्रहस्तवं वक्ष्ये समस्ताभ्युदयप्रदं ||

तपसा यशसा दीप्त्या वपुषा विक्रमेण च |
निर्द्दिष्टो यः सदा स्कंदः स नो देवः प्रसीदतु ||

रक्तमाल्यांबरधरो रक्तगंधानुलेपनः |
रक्तादित्योज्ज्वलः शांतः स नो देवः प्रसीदतु ||

यो नंदनः पशुपतेर्मातृणां पावकस्य च |
गंगोमाकृत्तिकानां च स नो देवः प्रसीदतु ||

देवसेनापरिवृतो देवसेनार्चितः सदा |
देवसेनापतिः श्रीमान् स नो देवः प्रसीदतु || 

शक्तिः शक्तिधरापूरः कुमारः शिखिवाहनः| 
सुरारिहा महासेनः स नो देवः प्रसीदतु ||

प्रकृत्या सुंदरो दांतो देवैश्वर्योदयान्वितः |
नानाविनोदसंपन्नः स नो देवः प्रसीदतु ||

प्रबोधा सुप्रबोधा च बोधना सुप्रबोधना |
प्रबुद्धा च प्रबोधा च सुप्रीता सुमनास्तथा ||

मनोन्मनीति विख्याता योगिन्यः पांतु बालकं |
सुब्रता रुक्मिणी चैव मंदवेगा बिभीषणा ||

विद्युज्जिव्हा महानासा शतानंदा तथा परा |
बालदा प्रमदा चेति योगिन्यः पांतु बालकं ||

हरिणी चाथ वाराही वानरी क्रोष्टुकी तथा |
कुबेरी कोटराक्षी च कुंभकर्णा च चंडिनी ||

बलाद्विकारिणी चेति योगिन्यः पांतु बालकं |
शुद्धाविशुद्धा श्रद्धा च योगसिद्धा मितंवदा ||

सुभगा शुभदा गौरी बला विकरणीति च |
नानाविज्ञानविख्याता योगिन्यः पांतु बालकं ||

लंबा प्रलंबा च तथा लंबकर्णी च लंबिका |
ज्वालाकराली कालिंदी कालिकेति यथोदिताः ||

स्वच्छंदाचारसंपन्ना योगिन्यः पांतु बालकं |
प्रणीता सुप्रणीता च मालिनी विश्वमालिनी ||

विमला कमला माली लोला रौद्री च विश्वदा |
विचरंत्यों यथाकामं योगिन्यः पांतु बालकं ||

वायुवेगा महावेगा सुवेगा वेगवाहिनी |
शशिनी हंसिनी दृष्टिः पुष्टिः पौष्टिकसिद्धिदा ||

दिव्यानुभावा वाहिन्यो योगिन्यः पांतु बालकं |
भ्रमिनी भ्रामिनी नित्या निर्भिन्ना सुभगा गुहा ||

क्लेदिनी द्राविणी वामा योगिन्यः पांतु बालकं |
रुद्रशक्तिविनिष्क्रांतमेकाशीतिक्त्रमोदितं ||.

योगिनीवृंदमेतद्धि सिद्धविद्याधरार्चितं |
स्कंदग्रहाधिदैवं तद् बालकं पांतु सर्वदा ||

शंकुनी रेवती देवी शिखा च मुखमंडिका |
प्रलंबा पूतनाख्या च कटपूतनिका पुनः ||

विजया गोमुखी धूम्रा मुंडमाला तथापरा |
अधोलंबा च पद्मा च कुमुदाऽप्यथ चांबिका ||

मानिनी चैव काली च देवी प्रेतमुखी तथा |
ऐंद्री मार्जारिका भूयः कुरुणी च शुभा कृशा ||

कालरात्रिश्च माया च लोहिता पिलिपिंचिका |
भीतारणी चक्रवादा भीषणा दुर्ज्जयापरा ||

तापनी कटकोली च मुक्तकेशी महाबला |
अहंकारी जया तद्वदजमेषा त्रिदंडिका ||

रोदनी मुकुटाभिख्या ललाटा पिंगला तथा |
शीतला बालिनी चैव तापसी पापराक्षसी ||

मानसा धनदा देवी वलानावर्तिनी तथा |
यमुना जातवेदा च मानिनी कलहंसिनी ||

बालिका देवदूती च वायसी यक्षिणी तथा |
स्वच्छंदा पालिका चैव वासिनी चांबिकेति च ||

पंचाशत्तु कुलोत्पन्नाश्चतुष्षष्ठिसमीरिताः |
योगिन्यो नित्यसंतुष्टाः स्कंदापस्मारदेवताः ||

नानारक्षाधिकारस्था बालकं पांतु सर्वदा |
महालक्ष्मीर्महातंगा महासेना महाबला ||

महाकंपा महाभीमा महातेजामहोत्सवा |
महासेना महाचंडा मोहिनी वीरनायका ||

एकवीरा विशालाक्षी सुकेशी सुमनास्तथा |
सुकेशिनी च संतुष्टा दंडिनी च विलंबिनी ||

भामिनी चाथ सौवर्णी सिंहवक्त्रा कटंकिनी |
भ्रमरा चंचला चंपा सिद्धिदा च तथापरा ||

शातोदरी धृतिः स्वाहा स्वधाख्या च सनातनी |
शंबरा च तथा देवी नीलग्रीवा तथांबिका ||

वितला गंधिनी वामा क्रीडंती चैव वाहिनी |
कर्षिणी मालती फुल्ला कालकर्णी च चंडिका ||

चित्रानना गुहा चेति पार्वती संगतिर्गता |
पंचाशन्नवसंपन्ना शकुनी दैवतप्रिया ||

योगिन्यः कामरुपिण्यो बालकं पांतु सर्वदा |
विश्वंतपा प्रभावज्ञा सर्वज्ञा सर्वगा गुहा ||

दुर्गा सरस्वती ज्येष्ठा श्रेष्ठा पद्मा परापरा |
प्रमदा रोहिणी शीता प्रह्वी प्रह्वादिनी विभा ||

विभूतिर्विततिः प्रीतिः प्रकृतिः प्रमतिर्यथा |
एता भगवता सृष्टा योगिन्यो योगसिद्धिदाः ||

पंचविंशतिराख्याता रेवतीशक्तिगोचरा |
जगदा यायनकरा बालकं पांतु सर्वदा ||

नंदश्चैवोपनंदश्च गोमतिः सुमतिस्तथा |
विद्युज्जिव्हो महाकालः करालस्तिमिलोचनः ||

तेजहोडा विरुपाक्षो गोमुखो वडवामुखः |
कालाननः करालश्च शंकुकर्णोविभीषणः ||

एते शकुंदनोत्पन्ना वीराः षोडश राक्षसाः |
पूतनादेवताजुष्टा बालकं पांतु सर्वदा ||

वज्रिणी शक्तिनी चाढ्या दंडिनी खद्गिनी तथा |
पाशिनी ध्वजिनी देवी गदिनी शूलिनी परा ||

पविनी चक्रिणी चेति सर्वाकारा भयप्रदाः |
एता दिङ्गिर्मिता देव्यो योगिन्यो देवकीर्तिताः ||

अधिभूतप्रधाना या पायात्सा शांतपूतना |
प्रसन्ना मातरः सर्वा बालकं पांतु सर्वदा ||

अर्थको जलको भूमा उग्रः स्कंदश्च कीर्त्तितः |
वीरेशाः पितृभिः सृष्टा नैजमेषाधीदेवताः ||

पंचशक्तिप्रधानास्ते बालकं पांतु सर्वदा |
भैरवा वीरमाता च क्षेत्रपाला विनायकाः |
डाकिन्यो रुद्रशाकिन्यो यक्षरक्षांसि पन्नगाः ||

वराश्चवांतरा भूता मनुष्याः पशवो मृगाः |
सरीसृपाश्च संतुष्टा बालकं पांतु सर्वदा ||

आदित्या वसवो रुद्राः पितरो मरुतस्तथा |
मुनयो मनवः काला ग्रहयोगाः सनातनाः ||

सिद्धाः साध्याश्च गंधर्वा देव्यश्चाप्सरसां वराः |
विद्याधरा महादैत्या बालकं पांतु सर्वदा ||

सहजा योगजा चैव विरजा मंत्रजा तथा |
योगिन्योयोगिवनिता नानाविभवगोचराः ||

भवानी नाम संतुष्टा बालकं पांतु सर्वदा |
भूर्लोके च भुवर्लोके स्वर्लोके याश्च मातरः ||

अधश्चोर्ध्वं च तिर्यक् च क्रीडंत्योऽनंतमूर्त्तयः |
प्रसन्नयोगसंपन्ना दिव्यैश्वर्यसमन्विताः ||

स्वछंदपदसंभूतैर्भैरवैः परिवारिताः |
रक्षंतु बालकं प्रीताः शांतिर्नयतु चेतसा ||

दिव्यं स्तोत्रमिदं पुण्यं बालरक्षाधिकारकं |
जपेत्संतानरक्षार्थं बालद्रोहोपशांतिदम् ||

|| इति बालग्रहस्तवः || 
 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post