ads

श्री दत्त मन्त्र गर्भश्रीपाद स्तोत्रम् | Dattmantra Garbh Shreepad Stotram |

 

दत्तमन्त्रगर्भश्रीपाद स्तोत्रम्

श्री दत्त मन्त्र गर्भश्रीपाद स्तोत्रम्


दत्तात्रेयो दयासिन्धुर्दिव्यदृष्टिर्दमप्रियः |
हरीर्हारी हिरण्याभः श्रीपादः शरणं मम || १ ||

कृष्णः कमलपत्राक्षः कर्पूराभः कलिक्षतिः |
उन्मत्त उडुपाध्यक्ष उन्निद्र उरसि स्थितः || २ ||

आनन्ददायकश्चाप्त आर्तत्राणसुदीक्षितः |
दिगम्बरो दिव्यतेजा दाता द्रां बीजतोषितः || ३ ||

मुनिर्महामना मायी मन्त्रेशो मङ्गलप्रभुः |
बालो बालप्रियो बन्धुर्बलाहकद्युतिर्बलिः || ४ ||

पिशाचः पांसुलिप्ताङ्गः पुण्याकृष्टः पुमान् परः |
ज्ञानसागरज्ञप्त्यात्मा ज्ञराड् ज्ञानिजनप्रियः || ५ ||

व्दिचत्वारिंशदेतानि नामानि श्रीपादः प्रभोः |
प्रतिश्वासे पठन्मर्त्यो रङ्गमुक्तो भवेदरम् || ६ ||

|| इति श्री दत्तपादारविन्दमिलिन्दब्रह्मचारिपान्डुरङ्ग महाराजविरचितं 
दत्तमन्त्रगर्भश्रीपादस्तोत्रं सम्पुर्णम् || 
श्री दत्त मन्त्र गर्भश्रीपाद स्तोत्रम् | Dattmantra Garbh Shreepad Stotram | श्री दत्त मन्त्र गर्भश्रीपाद स्तोत्रम् | Dattmantra Garbh Shreepad Stotram | Reviewed by karmkandbyanandpathak on 3:58 AM Rating: 5

No comments:

Powered by Blogger.