दत्त षोडशावतारस्तोत्रम् | Datt Shodashavatar Stotra |
दत्त षोडशावतारस्तोत्रम्
प्रणम्य सद्गुरुं देवं वासुदेवं त्र्यधीश्वरम् |
दत्ताविर्भावनामानि क्रमशः षोडश ब्रुवे || १ ||
प्रथमं योगिराजं च ततोऽत्रिवरदं पुनः |
दत्तात्रेयं तृतीयं च कालग्निशमनं ततः || २ ||
योगीजनवल्लभं स्यात् पञ्चमं योगिनां प्रियम् |
लिलाविश्वम्भरं षष्ठं सिद्धर्षिगणवन्दितम् || ३ ||
सप्तमं सिद्धराजं च ह्यष्टमं ज्ञानसागरम् |
विश्वम्भरावधूतं तु नवमं मुक्तिदं स्मृतम् || ४ ||
मायामुक्तावधूतं च दशमं परिकीर्तितम् |
मायायुक्तावधूतं हि प्रोक्तं ह्येकादशं पुनः || ५ ||
आदिगुरुं द्वादशं च शिवरूपं त्रयोदशम् |
देवदेवावतारं तू ज्ञानदं स्याच्चतुर्दशम् || ६ ||
दिगम्बरं पञ्चदशं भक्तदैन्यापहारकम् |
श्यामकमललोचनं षोडशं चान्तिमं स्मृतम् || ७ ||
एतच्छोडशनामानि यः पठेच्छृयादपि |
त्रिकालं ह्येककालं वा स सर्वत्र सुखी भवेत् || ८ ||
धर्मार्थी धर्ममाप्नोति ह्यर्थार्थी चार्थमाप्नुयात् |
कामार्थी च लभेत्कामं मोक्षार्थी मोक्षमाप्नुयात् || ९ ||
विद्यार्थी वा भवेद् विद्वान् पुत्रार्थी पुत्रवान्भवेत् |
रुग्णो ह्यारोग्यमाप्नोति जयार्थी विजयी भवेत् || १० ||
संकटे विषमस्थो वा पठन्मुव्येत नोऽचिरात् |
षोडशावृत्तिमात्रेण प्रत्यक्षं दर्शनं भवेत् || ११ ||
दैवतेषु प्रसुप्तेषु कलौ ह्यन्येषु रङ्ग राट् |
एको जागर्ति दत्तोऽयं देवदेवः सनातनः | १२ ||
|| अस्तु ||
दत्त षोडशावतारस्तोत्रम् | Datt Shodashavatar Stotra |
Reviewed by karmkandbyanandpathak
on
3:13 PM
Rating:

No comments: