श्री राम दुर्ग स्तोत्र | Shree Ram Durg Stotra |

 

श्री राम दुर्गस्तोत्र

श्री राम दुर्ग स्तोत्र



ॐ अस्य श्री रामदुर्ग स्तोत्रमन्त्रस्य विश्वामित्र ऋषिः अनुष्टुप्छन्दः श्री रामोदेवता रां बीजं, नमः शक्तिः, रामाय कीलकं, श्री सीताराम प्रीतये पाठे विनियोगः |

ॐ विश्वमित्र ऋषये नमः शिरसि | अनुष्टुप्छन्द से नमः मुखे |
श्री रामो देवतायै नमः हृदि | रां बीजाय नमः गुह्ये | 
नमः शक्तये नमः पादयोः |
रामायेति कीलकाय नमः नाभौ | ॐ हुं फट् स्वाहा इति दिग्बन्धः |

रां अंगुष्ठाभ्यां नमः | रां तर्जनीभ्यां नमः | मां करतल करपृष्ठाभ्यां नमः |
यं अनामिकाभ्यां नमः | नं कनिष्ठिकाभ्यां नमः |
मः करतल करपृष्ठाभ्यां नमः |

रां हृदयाय नमः | रां शिरसे स्वाहा | मां शिखायै वषट् |
यं करचायहुं नं नेत्राभ्यां वौषट् | मः अस्त्राय फट् |

श्री रामदुर्ग पठेद् भक्त्या सर्वोपद्रव नाशनम् |
ॐ श्रीरामो रक्षेन्मां प्राच्यां रक्षेद्याम्यातुं लक्ष्मणः ||

प्रतीच्यां भरतो रक्षेदुदीच्यां शत्रुमर्दनः |
ऐशान्यां जानकी रक्षेदाग्नेयां रविनन्दनः ||

विभीषणस्तु नैरृत्यां वायव्यां वायुनन्दनः |
उर्ध्व रक्षेन्महाविष्णुर्मध्यं पातु नृकेशरी ||

अघस्तु वामनः पातु सर्वतः पातु केशवः |
सर्वदाकपिसेनाद्याः सर्वमर्कटनायकाः ||

चतुर्द्वारं सदा रक्षेच्चतुर्भिः कपिपुंगवैः |
श्रीरामाख्यं महादुर्ग विश्वामित्रकृतं शुभम् ||

यः पठेद् भय कालेतु सर्वशत्रुविनाशनम् |
सर्व सम्पत् करं नृणां स गच्छेद्वैष्णवं पदम् ||

|| इति श्री रामदुर्ग स्तोत्रं सम्पुर्णम् ||    
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

1 Comments

  1. Hello Sir, Kya aap Shatrudri Lingaa Stotra Sanskrit wala Skandpuran wala available kara sakte hain? Please.

    ReplyDelete
Previous Post Next Post