श्री रुद्रद्वादशनाम स्तोत्रं | Shree Rudra Dhvadash Naam Stotra |

 

श्री रुद्रद्वादशनाम स्तोत्रं

श्री रुद्रद्वादशनाम स्तोत्रं



प्रथमं तू महादेवं द्वितीयं तु महेश्वरम् |
तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् || १ ||

पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनम् |
सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा || २ ||

नवमं तु हरं देवं दशमं पार्वतीपतिम् |
रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते || ३ ||

|| फलश्रुति ||

एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः |
गोघ्नश्चैव कृतध्नश्च भ्रूणहा गुरुतल्पगः || ४ ||

स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः |
सर्वं नाशयते पापं शिवलोकं स गच्छति || ५ ||

शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरम् |
इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् || ६ ||

|| इति श्री रुद्रद्वादशनाम स्तोत्रं | समाप्तम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post