विष्णु स्तुति | Vishnu Stuti |

 

विष्णु स्तुति

विष्णु स्तुति 



|| श्री विष्णुरुवाच || 
वन्दे विष्णुं गुणातीतं गोविन्दमेकमक्षरम् |
अव्यक्तम् व्ययं व्वक्तं गोपवेषविधायिनम् ||

किशोरवयसं शान्तं गोपीकान्तंमनोहरम् |
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम् ||

वृन्दावनवनाभ्यन्ते रासमण्डलसंस्थितम् |
लसत्पीतपटं सौम्यं त्रिभङ्गललिताकृतिम् ||

रासेश्वरं रासवासं रासाल्लाससमुत्सुकाम् |
द्विभुजं मुरलोहस्तं पीतवाससमच्युतम् ||

इत्येवमुक्तवा तं नत्वा रत्नसिंहासने वरे |
पार्षदैः सत्कृतो विष्णुः स उवास तदाज्ञया ||

|| श्री नारायण उवाच ||

इति विष्णुकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् |
पापानि तस्य नश्यन्ति दुःस्वपनः सत्फलप्रदः ||

भक्तिर्भवति गोविन्दे पुत्रपौत्रविवर्द्धिनी |
अकिर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्द्धते चिरम् ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post