इन्द्राक्षी स्तोत्रम् | Indrakshi Stotra |

 

श्री इन्द्राक्षी स्तोत्रम्

श्री इन्द्राक्षी स्तोत्रम् 



|| श्री गणेशाय नमः ||
|| श्री नर्मदादेव्यै नमः ||

ॐ अस्य श्री इन्द्राक्षीस्तोत्र मन्त्रस्य पुरन्दर ऋषिः अनुष्टुप् छन्दः ||
इन्द्राक्षी देवता महालक्ष्मी बीजम्  भुवनेश्वरी शक्तिः ||
भवानीति किलकम् मम सर्वाभीष्ट सिद्ध्यर्थे जपे विनियोगः ||

|| अथ न्यासः ||

इन्द्राक्षी अंगुष्ठाभ्यां नमः ||
महालक्ष्मी तर्जनीभ्यां नमः ||
माहेश्वरी मध्यमाभ्यां नमः ||
अम्बुजाक्षी अनामिकाभ्यां नमः ||
कात्यायनी कनिष्ठिकाभ्यां नमः ||
कौमारी करतलकरपृष्ठाभ्यां नमः ||
एवं हृदयादि ||
इन्द्राक्षी ह्रदयाय नमः ||
महालक्ष्मी शिरसे स्वाहा ||
माहेश्वरी शिखायै वषट् ||
अम्बुजाक्षी कवचाय हुम् ||
कात्यायनी नेत्रत्रयाय वौषट् ||
कौमारी अस्त्राय फट् ||
ॐ ह्रां ह्रदयाय नमः ||
ॐ ह्रीं शिरसे स्वाहा ||
ॐ ह्रूं शिखाय वषट् ||
ॐ ह्रैं कवचा हुम् ||
ॐ ह्रौं नेत्रत्रयाय वौषट् ||
ॐ ह्रः अस्त्राय फट् ||

|| अथ दिग्बन्धः ||

प्राच्यै दिशे नमः ||
इन्द्राय नमः ||
आग्नेय्यै दिशे नमः ||
अग्नये नमः ||
याम्यायै दिशे नमः ||
यमाय नमः ||
नैऋत्य दिशे नमः ||
नैऋत्याय नमः ||
प्रतीच्यै दिशे नमः ||
वरुणाय नमः ||
वायव्यै दिशे नमः ||
वायवे नमः ||
उदीच्यै दिशे नमः ||
कुबेराय नमः ||
ऐशान्यै दिशे नमः ||
ईश्वराय नमः ||
उर्ध्वायै दिशे नमः ||
ब्रह्मणे नमः ||
अधरायै दिशे नमः ||
अनन्ताय नमः ||
ॐ भूः ॐ भुवः ॐ स्वरोमिति दिग्बन्धनम् ||

|| अथ ध्यानम् ||

इन्द्राक्षीं द्विभुजांदेवीं पीतवस्त्रद्वयान्विताम् ||
वामहस्ते वज्रधरां दक्षिणेनवरप्रदाम् || १ ||

इन्द्राक्षीं सहस्त्रयुवतीनानालङ्कारभूषिताम् ||
प्रसन्नवदनांभोजामप्सरोगणसेविताम् || २ ||

|| अथ मन्त्रः ||

ॐ ऐं ह्रीं श्रीं क्लीं इन्द्राक्षी क्लीं श्रां ह्रीं एं स्वाहा ||
अष्टोत्तरशतं जप्त्वा सर्वसिद्धि प्रदायकम् ||

|| इन्द्र उवाच ||

इन्द्राक्षी नाम सा देवी दैवतैः समुदाहृता ||
गौरी शाकम्भरी देवी दुर्गानाम्नीति विश्रुता || १ ||

कात्यायनी महादेवी चन्द्रघण्टा महातपा ||
सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी || २ ||

नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला ||
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी || ३ ||

मेघश्यामा सहस्त्राक्षी विकटाक्षी(विकटाङ्गी) जलोदरी ||
महोदरी मुक्तकेशी घोररुपा महाबला || ४ ||

अद्रिजा भद्रजा नन्दा रोगहन्त्री शिवप्रिया ||
शिवदूती कराली च प्रत्यक्ष परमेश्वरी || ५ ||

इन्द्राणी इन्द्ररुपा च इन्द्रशक्तिपरायणा ||
सदा सम्मोहिनी देवी सुन्दरा भुवनेश्वरी || ६ ||

एकाक्षरी परब्रह्म स्थूलसूक्ष्मप्रवर्द्धिनी ||
वाराही नारसिंही च भीमा भैरवनादिनी || ७ ||

श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ||
अनन्ता विजया पूर्णा मानस्तोका पराजिता || ८ ||

भवानी पार्वती दुर्गा हैमंत्यंबिका शिवा ||
शिवा भवानी रुद्राणी शङ्करार्द्धशरीरिणी || ९ ||

एतैर्नामपदैर्दिव्यैः स्तुता शक्रेण धीमता ||
आयुरारोग्यमैश्वर्य्यं ज्ञानवित्तं यशोबलम् || १० ||

शतमावर्त्तये द्यस्तुमुच्यते व्याधिबन्धनात् ||
आवर्तन सहस्रंतुलभते वांछितं फलम् || ११ ||

राजानं च समाप्नोति इन्द्राक्षीं नात्र संशयः ||
नाभिमात्रे जले स्थित्वा सहस्त्रपरि संख्यया || १२ ||

जपेत्स्तोत्रमिदं मन्त्रं वाचासिद्धिर्भवेद्ध्रुवम् ||
सायंप्रातः पठेन्नित्यं षण्मासैः सिद्धिरुच्यते || १३ ||

संवत्सर मुपाश्रित्य सर्वकामार्थसिद्धये ||
अनेन विधिना भक्ता मन्त्रसिद्धिः प्रजायते || १४ ||

सन्तुष्टा च भवेद्देवीप्रत्यक्षं संप्रजायते ||
अष्टम्यां च चतुर्दश्यामिदं स्तोत्रं पठेन्नरः || १५ ||

धावतस्तस्य नश्यन्ति विघ्नसंख्या न संशयः ||
कारागृहे यदा बद्धो मध्यरात्रे तदा जपेत् || १६ ||


दिवसत्रय मात्रेण मुच्यते नात्र संशयः ||
सकामो जपते स्तोत्रं मन्त्रपूजा विचारतः || १७ ||

पंचा धिकैर्दशादित्यैरियं सिद्धिस्तु जायते ||
रक्तपुष्पै रक्तवस्त्रै रक्तचन्दनचर्चितैः || १८ ||

धूपदीपैश्च नैवेद्यैःप्रसन्ना भगवती भवेत् ||
एवं संपूज्य इन्द्राक्षी (णी) मिन्द्रेणपरमात्माना || १९ ||

वरं लब्धं दितेः पुत्रा भगवत्याः प्रसादतः || २० ||

|| हरिः ॐ तत्सत् ||
|| इति श्रीमदिन्द्रोक्तमिन्द्राक्षीस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post