श्री विष्णु शतनाम स्तोत्र | Shree Vishanu Shatnaam Stotra |

 

श्री विष्णु शतनाम स्तोत्र

श्री विष्णु शतनाम स्तोत्र


|| श्री नारद उवाच ||

ॐ वासुदेवं हृषिकेशं वामनं जलशायिनम् |
जनार्दनं हरिं कृष्णं श्रीवत्सं गरुडध्वजम् || १ ||

वाराहं पुण्डरीकाक्षं नृसिहं नरकान्तकम् |
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्यम् || २ ||

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् |
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् || ३ ||

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् |
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् || ४ ||

वैकुण्ठं दुष्टदमनं भूगर्भं पितवाससम् |
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् || ५ ||

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् |
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् || ६ ||

दामोदरं दमोपेतं केशवं केशिसूदनम् |
वरेण्यं वदनं विष्णुमानन्दं वसुदेवजम् || ७ ||

हिरण्यरेतसं दीप्तं पुराणंपुरषोत्तमम् |
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् || ८ ||

हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् |
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् || ९ ||

ज्योतिरुपमरुपं च स्वरुपं रुपसंस्थितम् |
सर्वज्ञं सर्वरुपस्थं सर्वेशं सर्वतोमुखम् || १० ||

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् |
योगीशं योगनिष्णातं योगिनं योगरुपिणम् || ११ ||

ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् |
इति नामशतं दिव्यं वैष्णवं खलु पापहम् || १२ ||

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् |
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः || १३ ||

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् |
चान्द्रायणसहस्त्राणि कन्यादानशतानि च || १४ ||

गवां लक्षसहस्त्राणि मुक्तिभागी भवेन्नरः |
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः || १५ ||

|| इति श्री विष्णु शतनाम स्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post