शमी पूजन प्रयोग | Shami Pujan Prayog |

 

शमी पूजन प्रयोग

शमी पूजन प्रयोग



राजा सजधज कर शमी पूजन हेतु नगर के बाहर जब कुछ तारे उदय हों
उस समय के विजय नाम योग में प्रस्थान करे |
शमीवृक्ष के पास भूमि शुद्धकर श्वेत वस्त्र पर चावलों से अष्टदल बनाकर उस पर कुंभ स्थापित करे |

संकल्प करे अद्येत्यादि यात्रायां विजय सिद्धयर्थं गणेशमातृका वास्तु दिग्पाल पूजन, मार्गदेवता पूजन, शमी पूजन, अपराजिता पूजनञ्ज करिष्ये |

ॐ अपराजितायै नमः |
दक्षिणे ॐ क्रियायै नमः |
वामे उमायै नमः |
इसके बाद शमी पूजन कर प्रार्थना करे |

अपराजिते नमस्तेऽस्तु, नमस्ते विजये जये |
जगन्मातः सुरेशानि कुण्डलद्योतितानने || १ ||

त्वं चापराजिते देवि शमीवृक्षस्थिते जये |
राज्यं में देहि विश्वेशि शत्रूणां च पराजयम् || २ ||

अमङ्गलानां शमनीं, दृःकृतस्य च शमनीम् |
दुःस्वप्नशमनीं धन्यां, प्रपद्येऽहं शमीं शमाम् || ३ ||

शमी शमयते रोगान्, शमी शमयते रिपून् |
शमी शमयते पापं, शमी सर्वार्थसाधिनी  || ४ ||

अर्जुनस्य धनुर्धात्री, रामस्य शोकनाशिनी |
लक्ष्मणप्राणदात्री च, सीताशोकशमङ्करी || ५ ||

अपराजिते नमस्तेऽस्तु, जयते कामदायिनी |
यात्रामहं करिष्यामि, सिद्धिं सर्वत्र मे कुरु || ६ ||

मन्त्रैर्वेमयैश्चैव, पूजयेच्च शमीस्थिताम् |
अपराजितां भद्ररुपां, विजयार्थप्रदां शिवाम् || ७ ||

क्रमेणेन्द्रस्य ककुभिः, विन्यसेत् तू पदं क्रमात् |
रिपोः प्रतिकृतिं कृत्वा, विन्यसेत् तु पदं क्रमात् || ८ ||

शरेण शरपुङ्खण, बिद्धेद् हृदयमर्मणि |
दिशां विजयमन्त्राश्च, असिरुपा द्विजातिभिः || ९ ||

पाठनीयास्ततो गेहं, गच्छेच्चैव पुरोधसा |
माङ्गल्यमभिषेकं च, गुणप्राशनमेव च || १० ||

स्वस्तिवाच्या द्विजाश्चैव, बन्दीभ्योऽभयदक्षिणां |
देयाधिक्यं च रजतं, वस्त्रादिनवभूषणम् || ११ ||

परिधयं स्वयं चैव, पत्नीभ्यो देयमेव च |
पुत्रादिभ्यो स्नुषादिभ्यो, मन्त्रिभ्यो देयमेव च || १२ ||

अदेयमपि तत्काले, देयं श्रद्धा |
सम्भाव्य पौरान् भृत्यांश्च, तेषामुत्सर्जनं ततः || १३ ||

ततः पुरोधसा साकं, स्वयं गच्छेच्छमीं पुनः |
वामदक्षिण पार्श्वभ्यो, गृहीत्वा मृत्तिकां ततः || १४ ||

श्रीधरं च हिरण्यं च, पट्टकूलं समर्पयेत् |
गुरुं सम्पूज्य शास्त्रीकं, ततो गच्छेद् गृहं प्रति || १५ ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post