श्री नारायणहृदय स्तोत्र | Shree Narayanharday Stotra |

 

श्री नारायणहृदय स्तोत्र

विनियोगः
ॐ अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य भार्गवऋषिः अनुष्टुप्छन्दः
 श्रीलक्ष्मीनारायणो देवता श्री लक्ष्मी नारायण प्रीत्यर्थे जपे विनियोगः |

श्री नारायणहृदय स्तोत्र



ध्यानम्
उद्यदादित्यसङ्काशं पीतवाससमच्युतम् |
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ||

"ॐ नमो भगवते नारायणाय"

श्री वेदव्यास उवाच
श्रीमन्नारायणो ज्योतिरात्मा नारायणः परः |
नारायणः परं ब्रह्म नारायण नमोऽस्तुते ||

नारायणः परो देवो दाता नारायणः परः |
नारायणः परो धाता नारायण नमोऽस्तुते ||

नारायणः परं धाम ध्याता नारायणः परः |
नारायणः परो धर्मो नारायण नमोऽस्तुते ||

नारायणः परो यज्ञो विद्या नारायणः परा |
विश्वं नारायणः साक्षान्नारायण नमोऽस्तुते ||

नारायणाद् विधिर्जातो जातो नारायणाच्छिवः |
जातो नारायणादिन्द्रो नारायण नमोऽस्तुते ||

रविर्नारायण तेजश्चन्द्रो नारायणं महः |
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तुते ||

नारायण उपास्य: स्याद्गुरुर्नारायणः परः |
नारायणः परो बोधो नारायण नमोऽस्तुते ||

नारायणः फ़लं मुख्यं सिद्धिर्नारायणः सुखम् |
सर्वो नारायणः शुद्धो नारायण नमोऽस्तुते ||

नारायणस्त्वमेवासि नारायण ह्रदि स्थितः |
प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ||

त्वदाज्ञां शिरसा धृत्वा जपामि जनपावनम् |
नानोपासनमार्गाणां भावकृद्भावबोधकः ||

भावभृद्भावभूतस्त्वं मम सौख्यप्रदो भव |
त्वन्माया मोहितं विश्वं त्वयैव परिकल्पितम् ||

त्वदधिष्ठानमात्रेण सैव सर्वार्थ कारिणी |
त्वमेवैतां पुरस्कृत्य मम कामान् समर्पय ||

न में त्वदन्यः सन्त्राता त्वदन्यं नहीं दैवतम् |
त्वदन्यं नहि जानामि पालकं पुण्यरूपकम् ||

यावत् संसारिको भावो मनस्थो भावनात्मकः |
तावत् सिद्धिर्भवेत् साध्या सर्वथा सर्वदा विभो ||

पापिनामहमेंकाग्र्यो दयालुनां त्वमग्रणीः |
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ||

त्वयाऽप्यहं न सृष्टश्चेन्न स्यात्तव दयालुता |
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ||

पापसंघपरिक्रान्तः पापात्मा पापरूपधृक् |
त्वदन्यः कोऽत्र पापेभ्यस्त्राता में जगतीतले ||

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव |
त्वमेव विद्या च गुरुस्त्वमेव त्वमेव सर्वं मम देवदेव ||

प्रार्थनादशकं चैव मूलाष्टकमथापि वा |
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मी स्थिराः भवेत् ||

नारायणस्य हृदयँ सर्वाभीष्टफलप्रदम् |
लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ||

तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वतः | 
एतत्सङ्कलितं स्तोत्रं  सर्वाभीष्टफलप्रदम् || 

लक्ष्मीहृदयकं स्तोत्रं तथा नारायणात्मकम् |
जपेद्यः संकलीकृत्य सर्वाभीष्टमवाप्नुयात् || 

नारायणस्य हृदयमादौ जप्त्वा ततः परम् |
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ||

पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीहृदं जपेत् |
पुनर्नारायणहृदं सम्पुटिकरणं जपेत् |
एवं मध्ये द्विवारेण जपेल्लक्ष्मीहृदं हि तत् ||

लक्ष्मीहृदयकं स्तोत्रं सर्वमेतत्प्रकाशितम् |
तद्वज्जपादिकं कुर्यादे तत्सङ्कलितं शुभम् ||

स सर्वकाममाप्नोति आधिव्याधिभयं हरेत् |
गोप्यमेतत्सदा कुर्यान्न सर्वत्र प्रकाशयेत् ||

इति गुह्यतमं शास्त्रमुक्तं ब्रह्मादिकैः पुरा |
तस्मात्सर्वप्रयत्नेन गोपयेत्साधयेत्सुधीः || 

यत्रैतत्पुस्तकंतिष्ठेल्लक्ष्मीनारायणात्मकम् |
भूतप्रेतपिशाचांश्च वेतालान्नाशयेत्सदा ||

लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत्सुधीः |
भृगुवारे च रात्रौ तु पूजयेत्साधयेत्सुधीः ||

गोपनात्साधनाल्लोके धन्यो भवति तत्ववित् (चित्) |
नारायणहृदं नित्यं नारायण नमोऽस्तुते ||

|| इत्यथर्वणरहस्योत्तरभागे नारायण हृदयँ सम्पूर्णम ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post