बाल रक्षा स्तोत्र | Bal Raksha Stotra |

 

बाल रक्षा स्तोत्र

बाल रक्षा स्तोत्र


गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् |
रक्षां कुर्यात् च शकृता द्वादशांगेषु नामभिः ||

अव्यात् अर्जोऽघ्रिमणिमान् तव जान्वथोरु
यज्ञोऽच्युतः कटितटं जठरं हयास्यः |
हृत् केशवः त्वदुर ईश इनस्तु कंठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ||

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनरसी मधुहाजनश्च |
कोणेषु शंख उरुगाय उपर्युपेन्द्रः, तार्क्ष्यः
क्षितौ हलधरः पुरुषः समन्तात् ||

इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु |
श्वेतद्वीपपतिः चित्तं मनो योगेश्वरोऽवतु ||

पृश्नगर्भस्तु ते बुद्धिं आत्मानं भगवान् परः |
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ||

व्रजन्तमव्याद् वैकुंठ आसीनं त्वां श्रियः पतिः |
भुंजानं यज्ञभुक् पातु सर्वग्रहभयंकरः ||

डाकिन्यो यातुधान्यश्च कूण्मांडा येऽर्भकग्रहाः |
भूतप्रेतपिशाचाः च यक्षरक्षो विनायकाः ||

कोटरा रवेती ज्येष्ठा पूतना मातृकादयः |
उन्मादा ये ह्यपस्मारा दहेप्राणेन्द्रिय द्रुहः ||

स्वप्नहष्टा महोत्पाता वृद्धबालग्रहाश्च ये |
सर्वे नश्यन्तु ते विष्णोः, नामग्रहणभीरवः ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post