मन्त्रगर्भ मृत्युञ्जयस्तोत्रम् | Mantra Garbh Mrityunjaya stotra |

 

मन्त्रगर्भ मृत्युञ्जयस्तोत्रम्

मन्त्रगर्भ मृत्युञ्जयस्तोत्रम्



त्र्यंघोहरः शलंगात्मा दत्तेष्टो मृत्तिकावृतः |
बलेड् भीमो रीतिकर्ता तापसो युंजनप्रियः || १ ||

कंदाशनो रेफहर्ता त्रेधाभूतो जनार्दनः |
यन्ता मायाजनिः साक्षी यज्ञेशो यज्ञभावनः || २ ||

जात्यो निर्जरसां त्राता हठयोगी महाबलः |
महानन्दो रीतिभाक्चोर्ध्व रेता हानिसूदनः || ३ ||

हेमाङ्गश्चाविर्भूतिध्नो कृष्टादैन्यश्च देवराट् |
सुखदुःखसमस्तेजोदो णडागार वत्सलः || ४ ||

गंगास्नायी व्याधिहर्ता उन्निद्रस् त्रासवर्जितः |
धिंधिंनादं धियंधूर्तो मत्स्यशिष्यो हिरण्मयः || ५ ||

पुष्कराक्षो ग्रस्तसर्वस् तापनो मांसलःस्वराट् |
टिप्पणीकृच्च तेजस्वी नंददः शत्रुजित्पुमान् || ६ ||

वर्ण ज्येष्ठः ककुब्वासा दर्शनीयो रजस्वलः |
धनधान्यादि लेखश्च दानशूरश्च णाटकः || ७ ||

नंदनः पावनः शान्तो यजमानो गणेश्वरः |
ऊर्विधवो रेचकज्ञः कर्मकारश्च तंद्रिहा || ८ ||

वाग्दण्डीचक औदार्य दिनेशो जन्मकर्मवित् |
रुग्णमित्रं षदः सारो गंभीरो मतिमानृषिः || ९ ||

कर्माध्यक्षश्च धं कुर्वन् बलभीमश्च मृत्युराट् |
मिताहारी जागरुको रणशूरो युगान्तकः || १० ||

वप्ता मध्याह्णभिक्षुश्च मुनिशश्च जनाधिपः |
बंधूरो वीकयानश्च नेदिष्ठो राजसारसः || ११ ||

धनुर्विद्याकृतोत्साहो बालरुपः सुदुःसहः |
नात्यागेन यं गच्छेद्ध लघ्वाशी खरमर्दनः || १२ ||

मृत्योर्मृत्युर् वैद्यराजः पिनाकी संहतिप्रियः |
योर्कप्भावो योगी च शाकाहारी च सारदः || १३ ||

मुकुन्दो नयनारामश् चन्द्रार्काक्षो रणाजितः |
क्षीणाप्तो राजराजेन्द्रो ज्ञाताज्ञातो भसूचकः || १४ ||

यक्षाधिपो यक्ष्महन्ता नर्मदो यतमानसः |
मालाधरो णोदधर्मा सागरो नागरः शुचिः || १५ ||
 
मृगांकितो हरःसाक्षाद् गलनीलः शशांकभृत् |
तात् काद्ध रिः सदा पायाद् रङ्गनाथो नराकृतिः || १६ ||

मृत्युञ्जयस्तोत्रमिदं समन्त्रं
यो वै पठेन्नित्यमतन्द्रितः सन् |
भक्त्या भवेदाशु स वज्रदेही
फलानुप्राप्तिः खलु निश्चयेन || १७ ||

भग्नेऽसुतन्तौ प्रभवेन्न वैद्यो
रसायनं यच्छिवभक्तिशून्यम् |
त्रिशाच्छिवान्नान्य इहास्ति त्राता
नानाकृतेर्मृत्युमुखात्प्रमोक्ता || १८ ||

|| इति श्री दत्तपादारविन्दमिलिन्दब्रह्मचारिपाण्डुरङ्ग महाराजविरचितं मन्त्रगर्भ मृत्युञ्जय स्तोत्र सम्पुर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post