श्री राम सहस्त्रनामावलिः | Shree Ram Sahastra Namavali |

 

श्री राम सहस्त्र नामावलिः

श्री राम सहस्त्रनामावलिः 


ॐ राजीवलोचनाय नमः | 
ॐ श्रीमते नमः |
ॐ श्रीरामाय नमः |
ॐ रघुपुङ्गवाय नमः |
ॐ रामभद्राय नमः |
ॐ सदाचाराय नमः |
ॐ राजेन्द्राय नमः |
ॐ जानकीपतये नमः |
ॐ अग्रगण्याय नमः |
ॐ वरेण्याय नमः || १० || 

ॐ वरदाय नमः |
ॐ परमेश्वराय नमः |
ॐ जनार्दनाय नमः |
ॐ जितामित्राय नमः |
ॐ परार्थैकप्रयोजनाय नमः |
ॐ विश्वामित्रप्रियाय नमः |
ॐ दन्ताय नमः |
ॐ शत्रुजिते नमः |
ॐ शत्रुतापनाय नमः |
ॐ सर्वज्ञाय नमः || २० || 

ॐ सर्वदेवादये नमः |
ॐ शरण्याय नमः |
ॐ वालिमर्दनाय नमः |
ॐ ज्ञानभाव्याय नमः |
ॐ अपरिच्छेद्याय नमः |
ॐ वाग्मिने नमः |
ॐ सत्यव्रताय नमः |
ॐ शुचये नमः |
ॐ ज्ञानगम्याय नमः |
ॐ दृढप्रज्ञाय नमः || ३० || 

ॐ खरध्वंसिने नमः |
ॐ प्रतापवते नमः |
ॐ द्युतिमते नमः |
ॐ आत्मवते नमः |
ॐ वीराय नमः |
ॐ जितक्रोधाय नमः |
ॐ अरिमर्दनाय नमः |
 ॐ विश्वरुपाय नमः |
ॐ विशालाक्षाय नमः |
ॐ प्रभवे नमः |

ॐ परिवृढाय नमः |
ॐ दृढाय नमः |
ॐ ईशाय नमः |
ॐ खड्गधराय नमः |
ॐ श्रीमते नमः |
ॐ कौसलेयाय नमः |
ॐ अनसूयकाय नमः |
ॐ विपुलांसाय नमः |
ॐ महोरस्काय नमः |
ॐ परमेष्ठिने नमः || ५० || 

ॐ परायणाय नमः |
ॐ सत्यव्रताय नमः |
ॐ सत्यव्रताय नमः |
ॐ  गुरवे नमः |  
ॐ परमधार्मिकाय नमः | 
ॐ लोकज्ञाय नमः |
ॐ लोकवन्द्याय नमः |
ॐ लोकात्मने नमः |
ॐ लोककृते नमः |
ॐ परस्मै नमः || ६० || 

ॐ अनादये नमः |
ॐ भगवते नमः |
ॐ सेव्याय नमः |
ॐ जितमायाय नमः |
ॐ रघूद्वहाय नमः |
ॐ रामाय नमः |
ॐ दयाकराय नमः |
ॐ दक्षाय नमः |
ॐ सर्वज्ञाय नमः |
ॐ सर्वपावनाय नमः || ७० || 

ॐ ब्रह्मण्याय नमः |
 ॐ नीतिमते नमः |
ॐ गोप्त्रे नमः |
ॐ सर्वदेवमयाय नमः |
ॐ हरये नमः |
ॐ सुन्दराय नमः |
ॐ पीतवाससे नमः |
ॐ सूत्रकाराय नमः |
ॐ पुरातनाय नमः |
ॐ सौम्याय नमः || ८० || 

ॐ महर्षये नमः |
ॐ कोदण्डिने नमः |
ॐ सर्वज्ञाय नमः |
ॐ सर्वकोविदाय नमः |
ॐ कवये नमः |
ॐ सुग्रीववरदाय नमः |
ॐ सर्वपुण्याधिकप्रदाय नमः |
ॐ भव्याय नमः |
ॐ जितारिषड्वर्गाय नमः |
ॐ महोदराय नमः || ९० || 

ॐ अघनाशनाय नमः |
ॐ सुकीर्तये नमः |
ॐ आदिपुरुषाय नमः |
ॐ कान्ताय नमः |
ॐ पुण्यकृतागमाय नमः |
ॐ अकल्मषाय नमः |
ॐ चतुर्बाहवे नमः |
ॐ सर्वावासाय नमः |
ॐ दूरासदाय नमः |
ॐ स्मितभाषिणे नमः || १०० || 

ॐ निवृत्तात्मने नमः |
ॐ स्मृतिमते नमः |
ॐ वीर्यवते नमः |
ॐ प्रभवे नमः |
ॐ धीराय नमः |
ॐ दान्ताय नमः |
ॐ धनश्यामाय नमः |
ॐ सर्वायुधविशारदाय नमः |
ॐ अध्यात्मयोगनिलयाय नमः |
ॐ सुमनसे नमः || ११० || 

ॐ लक्ष्मणाग्रजाय नमः |
ॐ सर्वतीर्थमयाय नमः |
ॐ शूराय नमः |
ॐ सर्वयज्ञफलप्रदाय नमः |
ॐ यज्ञस्वरूपिणे नमः |
ॐ यज्ञेशाय नमः |
ॐ जरामरणवर्जिताय नमः |
ॐ वर्णाश्रमकराय नमः |
ॐ वर्णिने नमः |
ॐ शत्रुजिते नमः || १२० || 

ॐ पुरुषोत्तमाय नमः |
ॐ विभीषणप्रतिष्ठात्रे नमः |
ॐ परमात्मने नमः |
ॐ परात्परस्मै नमः |
ॐ प्रमाणभूताय नमः |
ॐ दुर्ज्ञेयाय नमः |
ॐ पूर्णाय नमः |
ॐ परपुरञ्जयाय नमः |
ॐ अनन्तदृष्टये नमः |
ॐ आनन्दाय नमः || १३० || 

ॐ धनुर्वेदाय नमः |
ॐ धनुर्धराय नमः |
ॐ गुणाकराय नमः |
ॐ गुणश्रेष्ठाय नमः |
ॐ सच्चिदानन्दविग्रहाय नमः |
ॐ अभिवन्द्याय नमः |
ॐ महाकायाय नमः |
ॐ विश्वकर्मणे नमः |
ॐ विशारदाय नमः |
ॐ विनीतात्मने नमः || १४० || 

ॐ वीतरागाय नमः |
ॐ तपस्वीशाय नमः |
ॐ जनेश्वराय नमः |
ॐ कल्याणप्रकृतये नमः |
ॐ कल्पाय नमः |
ॐ सर्वेशाय नमः |
ॐ सर्वकामदाय नमः |
ॐ अक्षयाय नमः |
ॐ पुरुषाय नमः |
ॐ साक्षिणे नमः || १५० || 

ॐ केशवाय नमः |
ॐ पुरुषोत्तमाय नमः |
ॐ लोकाध्यक्षाय नमः |
ॐ महामायाय नमः |
ॐ विभीषणवरप्रदाय नमः |
ॐ आनन्दविग्रहाय नमः |
ॐ ज्योतिषे नमः |
ॐ हनुमत्प्राभवे नमः |
ॐ अव्ययाय नमः |
ॐ भ्राजिष्णवे नमः || १६० || 

ॐ सहनाय नमः |
ॐ भोक्त्रे नमः |
ॐ सत्यवादिने नमः |
ॐ बहुश्रुताय नमः |
ॐ सुखदाय नमः |
 ॐ कारणाय नमः |
ॐ कर्त्रे नमः |
ॐ भवबन्धविमोचनाय नमः |
ॐ देवचुडामणये नमः |
ॐ नेत्रे नमः || १७० || 

ॐ ब्रह्मण्याय नमः |
ॐ ब्रह्मवर्धनाय नमः |
ॐ संसारोत्तारकाय नमः |
ॐ रामाय नमः |
ॐ सर्वदुःखविमोक्षकृते नमः |
ॐ विद्वत्तमाय नमः |
ॐ विश्वकर्त्रे नमः |
ॐ विश्वहर्त्रे नमः |
ॐ विश्वकृते नमः |
ॐ नित्याय नमः || १८० || 

ॐ नियतकल्याणाय नमः |
ॐ सीताशोकविनाशकृते नमः |
ॐ काकुत्स्थाय नमः |
ॐ पुण्डरीकाक्षाय नमः | 
ॐ विश्वामित्रभयापहाय नमः |
ॐ मारीचमथनाय नमः |
ॐ रामाय नमः |
ॐ विराधवधपण्डिताय नमः |
ॐ दुस्स्वप्ननाशनाय नमः |
ॐ रम्याय नमः || १९० || 

ॐ किरीटिने नमः |
ॐ त्रिदशाधिपाय नमः | 
ॐ महाधनुषे नमः |
ॐ महाकायाय नमः |
ॐ भीमाय नमः |
ॐ भीमपराक्रमाय नमः |
ॐ तत्त्वस्वरूपिणे नमः |
ॐ तत्त्वज्ञाय नमः |
ॐ तत्त्ववादिने नमः |
ॐ सुविक्रमाय नमः || २०० || 

ॐ भूतात्मने नमः |
ॐ भूतकृते नमः |
ॐ स्वामिने नमः |
ॐ कालज्ञानिने नमः |
ॐ महापटवे नमः |
ॐ अनिर्विण्णाय नमः |
ॐ गुणग्राहिणे नमः |
ॐ निष्कलङ्काय नमः |
ॐ कलङ्कघ्ने नमः |
ॐ स्वभावभद्राय नमः || २१० || 

ॐ शत्रुघ्नाय नमः |
ॐ केशवाय नमः |
ॐ स्थाणवे नमः |
ॐ ईश्वराय नमः |
ॐ भूतादये नमः |
ॐ शम्भवे नमः |
ॐ आदित्याय नमः |
ॐ स्थविष्ठाय नमः |
ॐ शाश्वताय नमः |
ॐ ध्रुवाय नमः || २२० || 

ॐ कवचिने नमः |
ॐ कुण्डलिने नमः |
ॐ चक्रिणे नमः |
ॐ खड्गिने नमः |
ॐ भक्तजनप्रियाय नमः |
ॐ अमृत्यवे नमः |
ॐ जन्मरहिताय नमः |
ॐ सर्वजिते नमः |
ॐ सर्वगोचनाय नमः |
ॐ अनुत्तमाय नमः || २३० || 

ॐ अप्रमेयात्मने नमः |
ॐ सर्वादये नमः |
ॐ गुणसागराय नमः |
ॐ समाय नमः |
ॐ समात्मने नमः |
ॐ समगाय नमः |
ॐ जटामुकुटमण्डिताय नमः |
ॐ अजेयाय नमः |
ॐ सर्वभूतात्मने नमः |
ॐ विष्वक्सेनाय नमः || १४० || 

ॐ महातपसे नमः |
ॐ लोकाध्यक्षाय नमः |
ॐ महाबाहवे नमः |
ॐ अमृताय नमः |
ॐ वेदवित्तमाय नमः |
ॐ सहिष्णवे नमः |
ॐ सद्गतये नमः |
ॐ शास्त्रे नमः |
ॐ विश्वयोनये नमः |
ॐ महाद्युतये नमः || १५० || 

ॐ अतीन्द्राय नमः |
ॐ ऊर्जिताय नमः |
ॐ प्रांशवे नमः |
 ॐ उपेन्द्राय नमः |
ॐ वामनाय नमः |
ॐ बलिने नमः |
ॐ धनुर्वेदाय नमः |
ॐ विधात्रे नमः |
ॐ ब्रह्मणे नमः |
ॐ विष्णवे नमः || १६० || 

ॐ शङ्कराय नमः |
ॐ हंसाय नमः |
ॐ मरीचये नमः |
ॐ गोविन्दाय नमः |
ॐ रत्नगर्भाय नमः |
ॐ माहमतये नमः |
ॐ व्यासाय नमः |
ॐ वाचस्पतये नमः |
ॐ सर्वदर्पितासुरमर्दनाय नमः |
ॐ जानकीवल्लभाय नमः || १७० || 

ॐ पूज्याय नमः |
ॐ प्रकटाय नमः | 
ॐ प्रीतिवर्धनाय नमः |
ॐ सम्भवाय नमः |
ॐ अतीन्द्रियाय नमः |
ॐ वेद्याय नमः |
ॐ अनिर्देशाय नमः |
ॐ जाम्बवत्प्रभवे नमः |
ॐ मदनाय नमः |
ॐ मथनाय नमः || १८० || 

ॐ व्यापिने नमः |
ॐ विश्वरूपाय नमः |
ॐ निरञ्जनाय नमः |
ॐ नारायणाय नमः |
ॐ अग्रण्ये नमः |   
ॐ साधवे नमः |
ॐ जटायुप्रीतिवर्धनाय नमः |
ॐ नैकरूपाय नमः |
ॐ जगन्नाथाय नमः |
ॐ सुरकार्यहिताय नमः || १९० || 

ॐ स्वभुवे नमः |
ॐ जितक्रोधाय नमः |
ॐ जितारातये नमः |
ॐ प्लवगाधिपराज्यदाय नमः |
ॐ वसुदाय नमः |
ॐ सुभुजाय नमः |
ॐ नैकमायाय नमः |
ॐ भव्यप्रमोदनाय नमः |
ॐ चण्डांशवे नमः |
ॐ सिद्धिदाय नमः || ३०० || 

ॐ कल्पाय नमः |
ॐ शरणागतवत्सलाय नमः |
ॐ अगदाय नमः |
ॐ रोगहर्त्रे नमः |
ॐ मन्त्रज्ञाय नमः |
ॐ मन्त्रभावनाय नमः |
ॐ सौमित्रिवत्सलाय नमः |
ॐ धुर्याय नमः |
ॐ व्यक्ताव्यक्तस्वरुपधृते नमः |
ॐ वसिष्ठाय नमः || ३१० || 

ॐ ग्रामण्ये नमः |
ॐ श्रीमते नमः |
ॐ अनुकूलाय नमः |
ॐ प्रियंवदाय नमः |
ॐ अतुलाय नमः |
ॐ सात्त्विकाय नमः |
ॐ धीराय नमः |
ॐ शरासनविशारदाय नमः | 
ॐ ज्येष्ठाय नमः |
ॐ सर्वगुणोपेताय नमः || ३२० || 

ॐ शक्तिमते नमः |
ॐ ताटकान्तकाय नमः |
ॐ वैकुण्ठाय नमः |
ॐ प्राणिनां प्राणाय नमः |
ॐ कमठाय नमः |
ॐ कमलापतये नमः |
ॐ गोवर्धनधराय नमः |
ॐ मत्स्यरूपाय नमः |
ॐ कारुण्यसागराय नमः |
ॐ कुम्भकर्णप्रभेत्त्रे नमः || ३३० || 

ॐ गोपिगोपालसंवृताय नमः |
ॐ मायाविने नमः |
ॐ व्यापकाय नमः |
ॐ व्यापिने नमः |
ॐ रैणुकेयबलापहाय नमः |
ॐ पिनाकमथनाय नमः |
ॐ वन्द्याय नमः |
ॐ समर्थाय नमः |
ॐ गरुडध्वजय नमः |
ॐ लोकत्रयाश्रयाय नमः || ३४० || 

ॐ लोकचरिताय नमः |
ॐ भरताग्रजाय नमः |
ॐ श्रीधराय नमः |
ॐ सद्गतये नमः |
ॐ लोकसाक्षिणे नमः |
ॐ नारायणाय नमः |
ॐ बुधाय नमः |
ॐ मनोवेगिने नमः |
ॐ मनोरुपिणे नमः |
ॐ पूर्णाय नमः || ३५० || 

ॐ पुरुषपुङ्गवाय नमः |
ॐ यदुश्रेष्ठाय नमः |
ॐ यदुपतये नमः |
ॐ भूतावासाय नमः |
ॐ सुविक्रमाय नमः |
ॐ तेजोधराय नमः |
ॐ धराधराय नमः |
ॐ चतुर्मूर्तये नमः |
 ॐ महानिधये नमः |
ॐ चाणूरमर्दनाय नमः || ३६० || 

 ॐ दिव्याय नमः |
ॐ शान्ताय नमः |
ॐ भरतवन्दिताय नमः |
ॐ शब्दातिगाय नमः |
ॐ गभीरात्मने नमः |
ॐ कोमलाङ्गाय नमः |
ॐ प्रजागराय नमः |
ॐ लोकगर्भाय नमः |
ॐ शेषशायिने नमः |
ॐ क्षीराब्धिनिलयाय नमः || ३७० || 

ॐ अमलाय नमः |
ॐ आत्मयोनये नमः |
ॐ अदीनात्मने नमः |
ॐ सहस्त्राक्षाय नमः |
ॐ सहस्रपदे नमः |
ॐ अमृतांशवे नमः |
ॐ महागर्भाय नमः |
ॐ निवृत्तविषयस्पृहाय नमः |
ॐ त्रिकालज्ञाय नमः |
ॐ मुनये नमः || ३८० || 

ॐ साक्षिणे नमः |
ॐ विहायसगतये नमः |
ॐ कृतिने नमः |
ॐ पर्जन्याय नमः |
ॐ कुमुदाय नमः |
 ॐ भूतावासाय नमः |=
ॐ कमललोचनाय नमः |
ॐ श्रीवत्सवक्षसे नमः |
ॐ श्रीवासाय नमः |
ॐ विरघ्ने नमः || ३९० || 

ॐ लक्ष्मणाग्रजाय नमः |
ॐ लोकभिरामाय नमः |
ॐ लोकारिमर्दनाय नमः |
ॐ सेवकप्रियाय नमः |
ॐ सनातनतमाय नमः |
ॐ मेघश्यामलाय नमः |
ॐ राक्षसान्तकृते नमः |
ॐ दिव्यायुधधराय नमः |
ॐ श्रीमते नमः |
ॐ अप्रमेयाय नमः || ४०० || 

ॐ जितेन्द्रियाय नमः |
ॐ भूदेववन्द्याय नमः |
ॐ जनकप्रियकृते नमः |
ॐ प्रपितामहाय नमः |
ॐ उत्तमाय नमः |
ॐ सात्त्विकाय नमः |
ॐ सत्याय नमः |
ॐ सत्यसन्धाय नमः |
ॐ त्रिविक्रमाय नमः |
ॐ सुव्रताय नमः || ४१० || 

ॐ सुलभाय नमः |
ॐ सूक्ष्माय नमः |
ॐ सुघोषाय नमः |
ॐ सुखदाय नमः |
ॐ सुधिये नमः |
ॐ दामोदराय नमः |
ॐ अच्युताय नमः |
ॐ शार्ङ्गिणे नमः |
ॐ वामनाय नमः |
ॐ मधुराधिपाय नमः || ४२० || 

ॐ देवकीनन्दनाय नमः |
ॐ शौरये नमः |
ॐ शूराय नमः |
ॐ कैटभमर्दनाय नमः |
ॐ सप्ततालप्रभेत्त्रे नमः |
ॐ मित्रवंशप्रवर्धनाय नमः |
ॐ कालस्वरूपिणे नमः |
ॐ कालात्मने नमः |
ॐ कालाय नमः |
ॐ कल्याणदाय नमः || ४३० || 

ॐ कवये नमः |
ॐ संवत्सराय नमः |
ॐ ऋतवे नमः |
ॐ पक्षाय नमः |
ॐ अयनाय नमः |
ॐ दिवसाय नमः |
ॐ युगाय नमः |
ॐ स्तव्याय नमः |
ॐ विविक्त्ताय नमः |
ॐ निर्लेपायः नमः || ४४० || 

ॐ सर्वव्यापिने नमः |
ॐ निराकुलाय नमः |
ॐ अनादिनिधनाय नमः |
ॐ सर्वलोकपूज्याय नमः |
ॐ निरामयाय नमः |
ॐ रसाय नमः |
ॐ रसज्ञाय नमः |
ॐ सारज्ञाय नमः |
ॐ लोकसाराय नमः |
ॐ रसात्मकाय नमः || ४५० || 

ॐ सर्वदुःखातिगाय नमः |
ॐ विद्याराशये नमः |
ॐ परमगोचराय नमः |
ॐ शेषाय नमः |
ॐ विशेषाय नमः |
ॐ विगतकल्मषाय नमः |
ॐ रघुनायकाय नमः |
ॐ वर्णश्रेष्ठाय नमः |
ॐ वर्णवाह्याय नमः |
ॐ वर्ण्याय नमः || ४६० || 

ॐ वर्ण्यगुणोज्ज्वलाय नमः |
ॐ कर्मसाक्षिणे नमः |
ॐ अमरश्रेष्ठाय नमः |
ॐ देवदेवाय नमः |
ॐ सुखप्रदाय नमः |
ॐ देवाधिदेवाय नमः |  
ॐ देवर्षये नमः | 
ॐ देवासुरनमस्कृताय नमः |
ॐ सर्वदेवमयाय नमः |
ॐ चक्रिणे नमः || ४७० || 

ॐ शार्ङ्गपाणये नमः |
ॐ रघुत्तमाय नमः |
ॐ मनसे नमः |
ॐ बुद्ध्यै नमः |
ॐ अहंकाराय नमः |
ॐ प्रकृत्यै नमः |
ॐ पुरुषाय नमः |
ॐ अव्ययाय नमः |
ॐ अहल्यापावनाय नमः |
ॐ स्वामिने नमः || ४८० || 

ॐ पितृभक्ताय नमः |
ॐ वरप्रदाय नमः |
ॐ न्यायाय नमः |
ॐ न्यायिने नमः |
ॐ नयिने नमः |
ॐ श्रीमते नमः |
ॐ नयाय नमः |
ॐ नगधराय नमः |
ॐ ध्रुवाय नमः |
ॐ लक्ष्मीविश्वम्भराभर्त्रे नमः |

ॐ देवेन्द्राय नमः |
ॐ बलिमर्दनाय नमः |
ॐ वाणारिमर्दनाय नमः |
ॐ यज्वने नमः |
ॐ अनुत्तमाय नमः |
ॐ मुनि सेविताय नमः |
ॐ देवाग्रणये नमः |
ॐ शिवध्यानतत्पराय नमः |
ॐ परमाय नमः |
ॐ परस्मै नमः || ५०० || 

ॐ सामगेयाय नमः |
ॐ प्रियाय नमः |
ॐ अक्रूराय नमः |   
ॐ पुण्यकीर्तये नमः |
ॐ सुलोचनाय नमः |
ॐ पुण्याय नमः |
ॐ पुण्याधिकाय नमः |
ॐ पूर्वस्मै नमः |
ॐ पूर्णाय नमः |
ॐ पूरयित्रे नमः || ५१० || 

ॐ रवये नमः |
ॐ जटिलाय नमः |
ॐ कल्मषध्वान्तप्रभञ्जनविभावसवे नमः |
ॐ अव्यक्तलक्षमणाय नमः |
ॐ अव्यक्ताय नमः |
ॐ दशास्यद्विपकेसरिणे नमः |
ॐ कलानिधये नमः |
ॐ कलानाथाय नमः |
ॐ कमलानन्दवर्धनाय नमः |
ॐ जयिने नमः || ५२० || 

ॐ जितारवे नमः |...........
ॐ सर्वादये नमः |
ॐ शमनाय नमः |
ॐ भवभञ्जनाय नमः |
ॐ अलंकरिष्णवे नमः |
ॐ अचलाय नमः |
ॐ रोचिष्णवे नमः |
ॐ विक्रमोत्तमाय नमः |
ॐ आशवे नमः |
ॐ शब्दपतये नमः || ५३० || 

ॐ शब्दागोचराय नमः |
ॐ रञ्जनाय नमः |
ॐ रघवे नमः |
ॐ निश्शब्दाय नमः |
ॐ प्रणवाय नमः |
ॐ मालिने नमः |
ॐ स्थूलाय नमः |
ॐ सूक्ष्माय नमः |
ॐ विलक्षणाय नमः |
ॐ आत्मयोनये नमः || ५४० || 

ॐ अयोनये नमः |
ॐ सप्तजिह्वाय नमः |
ॐ सहस्रपदे नमः |
ॐ सनातनतमाय नमः |
 ॐ स्त्रग्विणे नमः |
ॐ पेशलाय नमः |
ॐ जविनां वराय नमः |
ॐ शक्तिमते नमः |
ॐ शङ्खभृते नमः |
ॐ नाथाय नमः || ५५० || 

ॐ गदापद्मरथाङ्गभृते नमः |
ॐ निरीहाय नमः |
ॐ निर्विकल्पाय नमः |
ॐ चिद्रूपाय नमः |
ॐ वीतसाध्वसाय नमः |
ॐ शताननाय नमः |
 ॐ सहस्त्राक्षाय नमः |
ॐ शतमूर्तये नमः |
ॐ धनप्रभाय नमः |
ॐ हृत्पुण्डरीकशयनाय नमः || ५६० || 

ॐ कठिनाय नमः |
ॐ द्रवाय नमः |
ॐ उग्राय नमः |
ॐ ग्रहपतये नमः |
ॐ श्रीमते नमः |
ॐ समर्थाय नमः |
ॐ अनर्थनाशनाय नमः |
ॐ अधर्मशत्रवे नमः |
ॐ रक्षोन्घाय नमः |
ॐ पुरूहूताय नमः || ५७० || 

ॐ पुरुष्टुताय नमः |
ॐ ब्रह्मगर्भाय नमः |
ॐ बृहद्गर्भाय नमः |
ॐ धर्मधेनवे नमः |
ॐ धनागमाय नमः |
ॐ हिरण्यगर्भाय नमः |
ॐ ज्योतिष्मते नमः |
ॐ सुललाटाय नमः |
ॐ सुविक्रमाय नमः |
ॐ शिवपूजारताय नमः || ५८० || 

ॐ श्रीमते नमः |
ॐ भवानीप्रियकृते नमः |
ॐ वशिने नमः |
ॐ नराय नमः |
ॐ नारायणाय नमः |
ॐ श्यामाय नमः |
ॐ कपर्दिने नमः |
ॐ नीललोहिताय नमः |
ॐ रुद्राय नमः |
ॐ पशुपतये नमः || ५९० || 

ॐ स्थाणवे नमः |
ॐ विश्वामित्राय नमः |
ॐ द्विजेश्वराय नमः |
ॐ मातामहाय नमः |
ॐ मातरिश्वने नमः |
ॐ विरीञ्चाय नमः |
ॐ विष्टरश्रवसे नमः |
ॐ सर्वभूतानामक्षोभ्याय नमः |
ॐ चण्डाय नमः |
ॐ सत्यपराक्रमाय नमः || ६०० || 

ॐ वालखिल्याय नमः |
ॐ महाकल्पाय नमः |
ॐ कल्पवृक्षाय नमः |
ॐ कलाधराय नमः |
ॐ निदाधाय नमः |
ॐ तपनाय नमः |
ॐ अमोघाय नमः |
ॐ श्लक्ष्णाय नमः |
ॐ परबलापहृते नमः |
ॐ कबन्धमथनाय नमः || ६१० || 

ॐ दिव्याय नमः |
ॐ कम्बुग्रीवशिवप्रियाय नमः |
ॐ शङ्खाय नमः |
ॐ अनिलाय नमः |
ॐ सुनिष्पन्नाय नमः |
ॐ सुलभाय नमः |
ॐ शिशिरात्मकाय नमः |
ॐ असंसृष्टाय नमः |
ॐ अतिथये नमः |
ॐ शूराय नमः || ६२० || 

ॐ प्रमाथिने नमः |
ॐ पापनाशकृते नमः |
ॐ वसुश्रवसे नमः |
ॐ कव्यवाहाय नमः |
ॐ प्रतप्ताय नमः |................
ॐ विश्वभोजनाय नमः |
ॐ रामाय नमः |
ॐ नीलोत्पलश्यामाय नमः |
ॐ ज्ञानस्कन्धाय नमः |
ॐ महाद्युतये नमः || ६३० || 

 ॐ पवित्रपादाय नमः |
ॐ पापरये नमः |
ॐ मणिपूराय नमः |
ॐ नभोगतये नमः |
ॐ उत्तारणाय नमः |
ॐ दुष्कृतिघ्ने नमः |...........
ॐ दुर्धर्षाय नमः |
ॐ दुस्सहाय नमः |
ॐ अभयाय नमः |
ॐ अमृतेशाय नमः || ६४० || 

ॐ अमृतवपुषे नमः |
ॐ धर्मिणे नमः |
ॐ धर्माय नमः |
ॐ कृपाकराय नमः |
ॐ भर्गाय नमः |
ॐ विवस्वते नमः |
ॐ आदित्याय नमः |
ॐ योगाचार्याय नमः |
ॐ दिवस्पतये नमः |
ॐ उदारकीर्तये नमः || ६५० || 

ॐ उद्योगिने नमः |
ॐ वाङ्मयाय नमः |
ॐ सदसन्मयाय नमः |
ॐ नक्षत्रमालिने नमः |
 ॐ नाकेशाय नमः |
ॐ स्वाधिष्ठानाय नमः |
ॐ षडाश्रयाय नमः |
ॐ चतुर्वर्गफलाय नमः |
ॐ वर्णिने नमः |
ॐ शक्तित्रयफलाय नमः || ६६० || 

ॐ निधये नमः |
ॐ निधानगर्भाय नमः |
ॐ निर्व्याजाय नमः |
ॐ गिरीशाय नमः |
ॐ व्यालमर्दनाय नमः |
ॐ श्रीवल्लभाय नमः |
ॐ शिवारम्भाय नमः |
ॐ शान्तये नमः |
ॐ भद्राय नमः |
ॐ समञ्जसाय नमः || ६७० || 

ॐ भूशयाय नमः |
ॐ भूतिकृते नमः |
ॐ भूत्यै नमः |
ॐ भूषणाय नमः |
ॐ भूतवाहनाय नमः |
ॐ अकायाय नमः |
ॐ कालज्ञानिने नमः |
ॐ महावटवे नमः |
ॐ परार्थवृत्तये नमः || ६८० || 

ॐ अचलाय नमः |
ॐ विविक्ताय नमः |
ॐ श्रुतिसागराय नमः |
ॐ स्वभावभद्राय नमः |
ॐ मध्यस्थाय नमः |
ॐ संसारभयनाशनाय नमः |
ॐ वेद्याय नमः |
ॐ वैद्याय नमः |
ॐ वियद्गोप्त्रे नमः |
ॐ सर्वामरमुनीश्वराय नमः || ६९० || 

ॐ सुरेन्द्राय नमः |
ॐ करणाय नमः |
ॐ कर्मणे नमः |
ॐ कर्मकृते नमः |
ॐ कर्मिणे नमः |
ॐ अधोक्षजाय नमः |,,.........
ॐ ध्येयाय नमः |
ॐ धुर्याय नमः |
ॐ धराधीशाय नमः |
ॐ संकल्पाय नमः || ७०० || 

ॐ शर्वरिपतये नमः |
ॐ परमार्थगुरवे नमः |
ॐ वृद्धाय नमः |
ॐ शुचये नमः |
ॐ आश्रितवत्सलाय नमः |
ॐ विष्णवे नमः |
ॐ जिष्णवे नमः |
ॐ विभवे नमः |      
ॐ वन्द्याय नमः |
ॐ यज्ञेशाय नमः || ७१० || 

ॐ यज्ञपालकाय नमः |
ॐ प्रभविष्णवे नमः |
ॐ ग्रसिष्णवे नमः |
ॐ लोकात्मने नमः |
ॐ लोकभावनाय नमः |
ॐ केशवाय नमः |
ॐ केशिघ्ने नमः |
ॐ काव्याय नमः |
ॐ कवये नमः |
ॐ कारणकारणाय नमः || ७२० || 

ॐ कालकर्त्रे नमः |
ॐ कालशेषाय नमः |
ॐ वासुदेवाय नमः |
ॐ पुरुष्टुताय नमः |
ॐ आदिकर्त्रे नमः |
ॐ वराहाय नमः |
ॐ माधवाय नमः |
ॐ मधुसूदनाय नमः |
ॐ नारायणाय नमः |
ॐ नराय नमः || ७३० || 

ॐ हंसाय नमः |
ॐ विष्वक्सेनाय नमः |
ॐ जनार्दनाय नमः |
ॐ विश्वकर्त्रे नमः |
ॐ महायज्ञाय नमः |
ॐ ज्योतिष्मते नमः |
ॐ पुरुषोत्तमाय नमः |
ॐ वैकुण्ठाय नमः |
ॐ पुण्डरीकाक्षाय नमः |
ॐ कृष्णाय नमः || ७४० || 

ॐ सूर्याय नमः |
ॐ सुरार्चिताय नमः |
ॐ नारसिंहाय नमः |
ॐ महाभीमाय नमः |
ॐ वक्रदंष्ट्राय नमः |
ॐ नखायुधाय नमः |
ॐ आदिदेवाय नमः |
ॐ जगत्कर्त्रे नमः |
ॐ योगीशाय नमः |
ॐ गरुडध्वजाय नमः || ७५० || 

ॐ गोविन्दाय नमः |
ॐ गोपतये नमः |
ॐ गोप्त्रे नमः |
ॐ भूपतये नमः |
ॐ भुवनेश्वराय नमः |
ॐ पद्मनाभाय नमः |
ॐ हृषीकेशाय नमः |
ॐ धात्रे नमः |.....
ॐ दामोदराय नमः |
ॐ प्रभवे नमः || ७६० || 

ॐ त्रिविक्रमाय नमः |
ॐ त्रिलोकेशाय नमः |
ॐ ब्रह्मेशाय नमः |
ॐ प्रीतिवर्धनाय नमः |
ॐ वामनाय नमः |
ॐ दुष्टदमनाय नमः |
ॐ गोविन्दाय नमः |
ॐ गोपवल्लभाय नमः |
ॐ भक्तप्रियाय नमः |
ॐ अच्युताय नमः || ७७० || 

ॐ सत्याय नमः |
ॐ सत्यकीर्तये नमः |
ॐ धृत्यै नमः |
ॐ स्मृत्यै नमः |
ॐ कारुण्याय नमः |
ॐ करुणाय नमः |
ॐ व्यासाय नमः |
ॐ पापघ्ने नमः |
ॐ शान्तिवर्धनाय नमः |
ॐ संन्यासिने नमः || ७८० || 

ॐ शास्त्रतत्त्वज्ञाय नमः |
ॐ मन्दराद्रिनिकेतनाय नमः |
ॐ बदरीनिलयाय नमः |
ॐ शान्ताय नमः |
ॐ तपस्विने नमः |
ॐ वैद्युतप्रभाय नमः |
ॐ भूतावासाय नमः |
ॐ गुहावासाय नमः |
ॐ श्रीनिवासाय नमः |
ॐ श्रियःपतये नमः || ७९० || 

ॐ तपोवासाय नमः |
ॐ मुदावासाय नमः |
ॐ सत्यवासाय नमः |
ॐ सनातनाय नमः |
ॐ पुरुषाय नमः |
ॐ पुष्कराय नमः |
ॐ पुण्याय नमः |
ॐ पुष्कराक्षाय नमः |
ॐ महेश्वराय नमः |
ॐ पूर्णमूर्तये नमः || ८०० || 

ॐ पुराणज्ञाय नमः |
ॐ पुण्यदाय नमः |
ॐ प्रीतिवर्धनाय नमः |
ॐ शङ्खिने नमः |
ॐ चक्रिणे नमः |
ॐ गदिने नमः |
ॐ शार्ङ्गिणे नमः |
ॐ लाङ्गलिने नमः |
ॐ मुसलिने नमः |
ॐ हलिने नमः || ८१० || 

ॐ किरीटिने नमः |
ॐ कुण्डलिने नमः |
ॐ हारिणे नमः |
ॐ मेखलिने नमः |
ॐ कवचिने नमः |
ॐ ध्वजिने नमः |
ॐ योद्घ्रे नमः |...........
ॐ जेत्रे नमः |
ॐ महावीर्याय नमः |
ॐ शत्रुजिते नमः || ८२० || 

ॐ शत्रुतापनाय नमः |
ॐ शास्त्रे नमः |
ॐ शास्त्रकराय नमः |
ॐ शास्त्राय नमः |
ॐ शङ्कराय नमः |
ॐ शङ्करस्तुताय नमः |
ॐ सारथये नमः |
ॐ सात्त्विकाय नमः |
ॐ स्वामिने नमः |
ॐ सामवेदप्रियाय नमः || ८३० || 

ॐ समाय नमः |
ॐ पवनाय नमः |
ॐ संहताय नमः |
ॐ शक्तये नमः |
ॐ सम्पूर्णाङ्गाय नमः |
ॐ समृद्धिमते नमः |
ॐ स्वर्गदाय नमः |
ॐ कामदाय नमः |
ॐ श्रीदाय नमः |
ॐ कीर्तिदाय नमः || ८४० || 

ॐ अकीर्तिनाशनाय नमः |
ॐ मोक्षदाय नमः |
ॐ पुण्डरीकाक्षाय नमः |
ॐ क्षीराब्धिकृतकेतनाय नमः |
ॐ सर्वात्मने नमः |
ॐ सर्वलोकेशाय नमः |
ॐ प्रेरकाय नमः |
ॐ पापनाशनाय नमः |
ॐ सर्वव्यापिने नमः |
ॐ जगन्नाथाय नमः || ८५० || 

ॐ सर्वलोकमहेश्वराय नमः |
ॐ सर्गस्थित्यन्तकृते नमः |
ॐ देवाय नमः |
ॐ सर्वलोकसुखावहाय नमः |
ॐ अक्षय्याय नमः |
ॐ शाश्वताय नमः |
ॐ अनन्ताय नमः |
ॐ क्षयवृद्धिविवर्जिताय नमः |
ॐ निर्लेपाय नमः |
ॐ निर्गुणाय नमः || ८६० || 

ॐ सूक्ष्माय नमः |
ॐ निर्विकाराय नमः |
ॐ निरञ्जनाय नमः |
ॐ सर्वोपाधिविनिर्मुक्ताय नमः |
ॐ सत्तामात्रव्यवस्थिताय नमः |
ॐ अधिकारिणे नमः |
ॐ विभवे नमः |
ॐ नित्याय नमः |
ॐ परमात्मने नमः |
ॐ सनातनाय नमः || ८७० || 

ॐ अचलाय नमः |
ॐ निर्मलाय नमः |
ॐ व्यापिने नमः |
ॐ नित्यतृप्ताय नमः |
ॐ निराश्रयाय नमः |
ॐ श्यामाय नमः |
ॐ यूने नमः |
ॐ लोहिताक्षाय नमः |
ॐ दीप्तास्याय नमः |
ॐ मितभाषणाय नमः || ८८० || 

ॐ आजानुबाहवे नमः |
ॐ सुमुखाय नमः |
ॐ सिंहस्कन्धाय नमः |
ॐ महाभुजाय नमः |
ॐ सत्यवते नमः | 
ॐ गुणसम्पन्नाय नमः |
ॐ स्वयंतेजसे नमः |
ॐ सुदीप्तिमते नमः |
ॐ कलात्मने नमः |
ॐ भगवते नमः || ८९० || 

ॐ कालाय नमः |
ॐ कालचक्रप्रवर्तकाय नमः |
ॐ नारायणाय नमः |
ॐ परस्मै ज्योतिषे नमः |
ॐ परमात्मने नमः |
ॐ सनातनाय नमः |
ॐ विश्वसृजे नमः |
ॐ विश्वगोप्त्रे नमः |
ॐ विश्वभोक्त्रे नमः |
ॐ शाश्वताय नमः || ९०० || 

ॐ विश्वेश्वराय नमः |
ॐ विश्वमूर्तये नमः |
ॐ विश्वात्मने नमः |                       
ॐ विश्वभवनाय नमः |
ॐ सर्वभूतसुहृदे नमः |
ॐ शान्ताय नमः |
ॐ सर्वभूतानुकम्पनाय नमः |
ॐ सर्वेश्वरेश्वराय नमः |
ॐ सर्वस्मै नमः |
ॐ श्रीमते नमः || ९१० || 

ॐ आश्रितवत्सलाय नमः |
ॐ सर्वगाय नमः |
ॐ सर्वभूतेशाय नमः |
ॐ सर्वभूताशयस्थिताय नमः |
ॐ अभ्यन्तरस्थाय नमः |
ॐ तमसश्छेत्त्रे नमः |
ॐ नारायणाय नमः |
ॐ परस्मै नमः |
ॐ अनादिनिधनाय नमः |
ॐ स्त्रष्ट्रै नमः || ९२० || 

ॐ प्रजापतिपतये नमः |
ॐ हरये नमः |
ॐ नरसिंहाय नमः |
ॐ हृषीकेशाय नमः |
ॐ सर्वात्मने नमः |
ॐ सर्वदृशे नमः |
ॐ वशिने नमः |
ॐ जगतस्तस्थुषाय नमः |
ॐ प्रभवे नमः |
ॐ नेत्रे नमः || ९३० || 

ॐ सनातनाय नमः |
ॐ कर्त्रे नमः |
ॐ धात्रे नमः |
ॐ विधात्रे नमः |
ॐ सर्वेषां प्रभवे नमः |
ॐ ईश्वराय नमः |
ॐ सहस्त्रमूर्तये नमः |
ॐ विश्वात्मने नमः |
ॐ विष्णवे नमः |
ॐ विश्वदृशे नमः || ९४० || 

ॐ अव्ययाय नमः |
ॐ पुराणपुरुषाय नमः |   
ॐ स्त्रष्ट्रे नमः |
ॐ सहस्राक्षाय नमः |
ॐ सहस्रपदे नमः |
ॐ तत्त्वाय नमः |
ॐ नारायणाय नमः |
ॐ विष्णवे नमः |
ॐ वासुदेवाय नमः |
ॐ सनातनाय नमः || ९५० || 

ॐ परमात्मने नमः |
ॐ परस्मै ब्रह्मणे नमः |
ॐ सच्चिदानन्दविग्रहाय नमः |
ॐ परस्मै ज्योतिषे नमः |
ॐ परस्मै धाम्ने नमः |
ॐ पराकाशाय नमः |
ॐ परात्परस्मै नमः |
ॐ अच्युताय नमः |
ॐ पुरुषाय नमः |
ॐ कृष्णाय नमः || ९६० || 

ॐ शाश्वताय नमः |
ॐ शिवाय नमः |
ॐ ईश्वराय नमः |
ॐ नित्याय नमः |
ॐ सर्वगताय नमः |
ॐ स्थाणवे नमः |
ॐ उग्राय नमः |
ॐ साक्षिणे नमः |
ॐ प्रजापतये नमः |
ॐ हिरण्यगर्भाय नमः || ९७० || 

 ॐ सवित्रे नमः |
ॐ लोककृते नमः |
ॐ लोकभृते नमः |
ॐ विभवे नमः |
ॐ रामाय नमः |
ॐ श्रीमते नमः |
ॐ महाविष्णवे नमः |
ॐ जिष्णवे नमः |
ॐ देवहितावहाय नमः |
ॐ तत्त्वात्मने नमः || ९८० || 

ॐ तारकाय नमः |
ॐ ब्रह्मणे नमः |
ॐ शाश्वताय नमः |
ॐ सर्वसिद्धिदाय नमः |
ॐ अकारवाच्याय नमः |
ॐ भगवते नमः |
ॐ श्रिये नमः |
ॐ भुलीलापतये नमः |
ॐ पुंसे नमः |
ॐ सर्वलोकेश्वराय नमः || ९९० || 

ॐ श्रीमते नमः |
ॐ सर्वज्ञाय व्        
ॐ सर्वतोमुखाय नमः |
ॐ स्वामिने नमः |
ॐ सुशीलाय नमः |
ॐ सुलभाय नमः |
ॐ सर्वज्ञाय नमः |
ॐ सर्वशक्तिमते नमः |
ॐ नित्याय नमः |
ॐ सम्पूर्णकामाय नमः || १००० || 

ॐ नैसर्गिकसुहृदे नमः |
ॐ सुखिने नमः |
ॐ कृपापीयूषजलधये नमः |
ॐ सर्वदेहिनां शरण्याय नमः |
 ॐ श्रीमते नमः |
ॐ नारायणाय नमः |
ॐ स्वामिने नमः |
ॐ जगतां पत्ये नमः |
ॐ ईश्वराय नमः |
ॐ श्रीशाय नमः || १०१० || 

ॐ भूतानां शरण्याय नमः |
ॐ संश्रिताभीष्टदायकाय नमः |
ॐ अनन्ताय नमः |
ॐ श्रीपतये नमः |
ॐ रामाय नमः |
ॐ गुणभृते नमः |
ॐ निर्गुणाय नमः |
ॐ महते नमः ||०१८ || 

|| इति श्रीरामसहस्त्रनाम ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post