राजा इन्द्रद्युम्रके द्वारा भगवान् श्री विष्णुकी स्तुति | Raja Indradhumrake Dwara Bhagavan Stuti |

 

राजा इन्द्रद्युम्रके द्वारा भगवान् श्री विष्णुकी स्तुति

राजा इन्द्रद्युम्रके द्वारा भगवान् श्री विष्णुकी स्तुति



वासुदेव नमस्तेऽस्तु नमस्ते मोक्षकारण |
त्राहि मां सर्वलोकेश जन्मसंसारसागरात् ||

निर्मलाम्बरसंकाश नमस्ते पुरुषोत्तम |
संकर्षण  नमस्तेऽस्तु त्राहि मां धरणीधर ||

नमस्ते हेमगर्भाय नमस्ते मकरध्वज |
रतिकान्त  नमस्तेऽस्तु त्राहि मां शम्बरान्तक ||

 नमस्तेऽञ्जनसंकाश नमस्ते भक्तवत्सल |
अनिरुद्ध  नमस्तेऽस्तुत्राहि मां वरदो भव ||

नमस्ते विबुधावास नमस्ते विबुधप्रिय |
नारायण  नमस्तेऽस्तु त्राहि मां शरणागतम् ||

नमस्ते बलिनां श्रेष्ठ नमस्ते लाङ्गलायुध |
चतुर्मुख जगद्धाम त्राहि मन प्रपितामह ||

नमस्ते नीलमेघाभ नमस्ते त्रिदशार्चित |
त्राहि विष्णो जगन्नाथ मग्नं मां भवसागरे ||

प्रलयानलसंकाश नमस्ते दितिजान्तक |
नरसिंह महावीर्य त्राहि मां दीप्तलोचन ||

यथा रसातलादुर्वी त्वया दंष्ट्रोद्धधृवा पुरा |
तथा महावराहस्त्वं त्राहि मां दुःखसागरम् ||

तवैता मूर्तयः कृष्ण वरदाः संस्तुता मया |
तवेमे बलदेवाद्याः पृथग्रूपेण संस्थिताः ||

अङ्गानि तव देवेश गरुत्माद्यास्तथा प्रभो |
दिक्पालाः सायुधाश्चैव केशवाद्यास्तथाच्युत ||

ये चान्ये तव देवेश भेदाःप्रोक्ता मनीषिभिः |
तेऽपि सर्वे जगन्नाथ प्रसन्नायतलोचन ||

मयार्चिताः स्तुताः सर्वे तथा यूयं नमस्कृताः |
प्रयच्छत वरं मह्यं धर्मकामार्थमोक्षदम् ||

भेदास्ते कीर्तिता ये तु हरे संकर्षणादयः |
तव पूजार्थसम्भूतास्ततस्त्वयि समाश्रिताः ||

न भेदस्तव देवेश विद्यते परमार्थतः |
विविधं तव यद्रूपमुक्तं तदुपचारतः ||

अद्वैतं त्वां कथं द्वैतं वक्तुं शक्नोति मानवः |
एकस्त्वं हि हरे व्यापी चित्स्वभावो निरञ्जनः ||

परमं तव यद्रूपं भावाभावविवर्जितम् |
निर्लेपं निर्गुणं श्रेष्ठं कूटस्थमचलं ध्रुवम् ||

सर्वोपाधिविनिर्मुक्तं सत्तामात्रव्यवस्थितम् |
तद्देवाश्च न जानन्ति कथं जानाम्यहं प्रभो ||

अपरं तव यद्रूपं पीतवस्त्रं चतुर्भुजम् |
शड्खचक्रगदापाणिमुकुटाङ्गदधारिणम् ||

श्रीवत्सोरस्कसंयुक्त्तं वनमालाविभूषितम् |
तदर्चयन्ति विबुधा ये चान्ये तव संश्रयाः ||

देवदेव सुरश्रेष्ठ भक्त्तानामभयप्रद |
त्राहि मां पद्मपत्राक्ष मग्नं विषयसागरे ||

नान्यं पश्यामि लोकेश यस्याहं शरणं व्रजे |
त्वामृते कमलाकान्त प्रसीद मधुसूदन ||

जराव्याधिशतैर्युक्तो नानादुःखैर्निपीडितः |
हर्षशोकान्वितो मूढः कर्मपाशैः सुयन्त्रितः ||

पतितोऽहं महारौद्रे घोरे संसारसागरे |
विषयोदकदुष्पारे रागद्वेषझषाकुले ||

इन्द्रियावर्तगम्भीरे तृष्णाशोकोर्मिसंकुले |
निराश्रये निरालम्बे निःसारेऽत्यन्तचञ्चले ||

मायया मोहितस्तत्र भ्रमामि सुचिरं प्रभो |
नानाजातिसहस्त्रेषु जायमानः पुनः पुनः ||

मया जन्मान्यनेकानि सहस्त्राण्ययुतानि च |
विविधान्यनुभूतानि संसारेऽत्यन्तचञ्चनार्दन ||

वेदाः साङ्गा मयाधीताः शास्त्राणि विविधानि च |
इतिहासपुराणानि तथा शिल्पान्यनेकशः ||

असंतोषाश्च संतोषाः संचयापचया व्ययाः |
मया प्राप्ता जगन्नाथ क्षयवृद्ध्युदयेतराः ||

भार्यारिमित्रबन्धूनां वियोगाः संगमास्तथा |
पितरो विविधा दृष्टा मातरश्च तथा मया ||

दुःखानि चानुभूतानि यानि सौख्यान्यनेकशः |
प्राप्ताश्च बान्धवाः पुत्रा भ्रातरो ज्ञातयस्तथा ||

मायोषितं तथा स्त्रीणां कोष्ठे विण्मूत्रपिच्छले |
गर्भवासे महादुःखमनुभूतं तथा प्रभो ||

दुःखानि यान्यनेकानि बाल्ययौवनगोचरे |
वार्धके च हृषीकेश तानि प्राप्तानि वै मया ||

मरणे यानि दुःखानि यममार्गे यमालये |
मया तान्यनुभूतानि नरके यातनास्तथा ||

कृमिकीटद्रुमाणां च हस्त्यश्वमृगपक्षिणाम् |
महिषोष्ट्रगवां चैव तथान्येषां वनौकसाम् ||

द्विजातीनां नृपभृत्यानां तथान्येषां च दहिनाम् |
गृहेषु तेषामुत्पन्नो देव चाहं पुनः पुनः ||

गतोऽस्मि दासतां नाथ भृत्यानां बहुशो नृणाम् |
दरिद्रत्वं चेश्वरत्वं स्वामित्वं च तथा गतः ||

हतो मया हताश्चान्ये घातितो घातितास्तथा |
दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशः ||

पितृमातृसुहृद्भ्रातृकलत्राणां कृतेन जनार्दन |
धनिनां श्रोत्रियाणां च दरिद्राणां तपस्विनाम् ||

उत्कं दैत्यं च विविधं त्यक्त्वा लज्जां जनार्दन | 
देवतिर्यङ्मनुष्येषु स्थावरेषु चरेषु च ||

न विद्यते तथा स्थानं यत्राहं न गतः प्रभो |
कदा में नरके वासः कदा स्वर्गे जगत्पते ||

कदा मनुष्यलोकेषु कदा तिर्यग्गतेषु च |
जलयन्त्रे यथा चक्रे घटी रज्जुनिबन्धना ||

याति चोर्ध्वमधश्चैव कदा मध्ये च तिष्ठति |
तथा चाहं सुरश्रेष्ठ कर्मरज्जुसमावृतः ||

अधश्चोर्ध्वं तथा मध्ये भ्रमन् गच्छामि योगतः |
एवं संसारचक्रेऽस्मिन् भैरवे रोमहर्षणे ||

भ्रमामि सुचिरं कालं नान्तं पश्यामि कर्हिचित् |
न जाने किं करोम्यद्य हरे व्याकुलितेन्द्रियः ||

शोकतृष्णाभिभूतोऽहं कांदिशीको विचेतनः |
इदानीं त्वामहं देव विह्वलः शरणं गतः ||

त्राहि मां दुःखितं कृष्ण मग्नं संसारसागरे |
कृपां कुरु जगन्नाथ भक्तं मां यदि मन्यसे ||

त्वादृते नास्ति मे बन्धुर्योऽसौ चिन्तां करिष्यति |
देव त्वां नाथमासाद्य न भयं मेऽस्ति कुत्रचित् ||

जीविते मरणे चैव योगक्षेमेऽथवा प्रभो |
ये तु त्वां विधिवद्दव नार्चयन्ति नराधमाः ||

सुगतिस्तु कथं तेषां भवेत्संसारबन्धुनात् |
किं तेषां कुलशीलेन विद्याया जीवितेन च ||

येषां न जायते भक्त्तिर्जगद्धातरि केशवे |
प्रकृतिं त्वासुरीं प्राप्य ये त्वां निन्दन्ति मोहिताः ||

पतन्ति नरके घोरे जायमानाः पुनः पुनः |
न तेषां निष्कृतिस्तस्माद्विद्यते नरकार्णवात् ||

ये दुष्यन्ति दुर्वृत्तास्त्वां देव पुरुषाधमाः |
यत्र यत्र भवेज्जन्म मम कर्मनिबन्धनात् ||

तत्र तत्र हरे भक्तिस्त्वयि चास्तु दृढा सदा |
आराध्य त्वां सुरा दैत्या नराश्चान्येऽपि संयताः ||

अवापुः परमां सिद्धिं कस्त्वां देव न पूजयेत् |
न शक्नुवन्ति ब्रह्माद्याः स्तोतुं त्वां त्रिदशा हरे ||

कथं मानुषबुद्ध्याहं स्तौमि त्वां प्रकृतेः परम् |
तथा चाज्ञानभावेन संस्तुतोऽसि मया प्रभो ||

तत्क्षमस्वापराधं मे यदि तेऽस्ति दया मयि |
कृतापराधेऽपि हरे क्षमां कुर्वन्ति साधवः ||

तस्मात्प्रसीद देवेश भक्त्तस्नेहं समाश्रितः |
स्तुतोऽसि यन्मया देव भक्तिभावेन चेतसा |
साङ्गं भवतु तत्सर्वं वासुदेवनमोऽस्तु ते ||

ये तं सुसूक्ष्मं विमला मुरारिं ध्यायन्ति नित्यं पुरुषं पुराणम् |
ते मुक्त्तिभाजः प्रविशन्ति विष्णुं मन्त्रैर्यथाऽज्यं हुतमध्वराग्नौ ||

एकः स देवो भवदुःखहन्ता परं परेषां न ततोऽस्ति चान्यत् |
स्त्रष्टा स पाता स तु नाशकर्ता विष्णुः समस्ताखिलसारभूतः ||

किं विद्यया किं स्वगुणैश्च तेषां यज्ञैश्च तेषां यज्ञैश्च दानैश्च तपोभीरुग्नैः |
येपां न भक्तिर्भवतीह कृष्णे जगद्गुरौ मोक्षसुखप्रदे च ||

लोके स धन्यः स शुचिः स विद्वान्मखैस्तपोभिः स गुणैर्वरिष्ठः |
ज्ञाता स दाता स तु सत्यवक्ता वस्यास्ति भक्तिः पुरुषोत्तमाख्ये ||

|| अस्तु || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post