श्री राम अष्टोत्तर शतनाम स्तोत्र | Ram Ashtottara shatnama stotra |

 

श्री राम

राम अष्टोत्तर शतनाम स्तोत्र


ॐ श्री रामो रामभद्रश्च रामचन्द्रश्च  शाश्वतः |
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ||

जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः |
विश्वामित्रप्रियो दान्तः शरण् त्राणतत्परः ||

बालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः |
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः||

कौसलेयः खरध्वंसी विराघवपण्डितः |
विभीषणपरित्राता दशग्रीवशिरोहरः ||

सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः |
जामदग्न्यमहादर्पदलनस्ताडकान्तकृत् ||

वेदान्तपारो वेदात्मा भवबन्धैकभेषजः |
दूषणत्रिशिरोऽरिश्च त्रिमूर्तिस्त्रगणस्त्रयी ||

त्रिविक्रमस्त्रिलोकात्मा पुण्य चारित्रकीर्तनः |
त्रिलोकरक्षको धन्वी दण्डकारण्यवासकृत् ||

अहल्यापावनश्चैव पितृभक्तो वरप्रदः |
जितेन्द्रियो जितक्रोधो जितलोभो जगद्गुरुः ||

ऋक्षवानरसंघाती चित्रकूटसमाश्रयः |
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ||

सर्वदेवाधिदेवश्च मृतवानरजीवनः |
मायामारीचहन्ता च महाभोगो महाभुजः || 

सर्वदेवस्तुतः सौम्या ब्रह्मण्यो मुनिसत्तमः |
महायोगी महोदारः सुग्रीवस्थिरराज्यदः ||

सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः |
आदिपुरुषो महापुरुषोः परमः पुरुषस्तथा ||

पुण्योदयो महासारः पुराणपुरुषोत्तमः |
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ||

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः |
मायामानुषचारित्रो महादेवाभिपूजितः ||

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः |
श्यामाङ्ग सुन्दरः शूरः पीतवासा धनुर्धरः ||

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः |
शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः ||

परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः |
परं ज्योतिः परं धाम परकाशः परात्परः ||

परेशः पारगः पारः सर्वभूतात्मकः शिवः |
आईटीआई श्री रामचन्द्रस्य नाम्रामष्टोत्तरं शतम् |
गुह्याद्गुह्यतरं देवि तव अन्नेहात् प्रकीर्तितम् ||

रामाय रामभद्राय रामचन्द्राय वेधसे |
रघुनाथाय नाथाय सीतायाः पतये नमः ||

|| अस्तु || 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post