विश्वकर्माकृत सूर्य अष्टोत्तर शतनाम स्तोत्रम् | Vishwakarma keir surya ashtottara shat naam stotra |

 

विश्वकर्माकृत सूर्य अष्टोत्तर शतनाम स्तोत्रम्

विश्वकर्माकृत सूर्य अष्टोत्तर शतनाम स्तोत्रम्


|| भरद्वाज उवाच ||

यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा |
तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः || १ ||

|| सूत उवाच ||
तानि में शृणु नामानिः यैः स्तुतो विश्वकर्मणा |
सविता तानि वक्ष्यामि सर्वपापहराणि ते || २ ||

आदित्यः सविताः सूर्यः खगः पूषा गभस्तिमान् |
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः || ३ ||

हिरण्यगर्भः कपिलस्तपनो भास्करो रविः |
अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः || ४ ||

अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः |
आतपी मण्डली मृत्युः कपिलः सर्वतापनः || ५ ||

हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः |
अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः || ६ ||

प्राणविष्करणो मित्रः सुप्रदीपो मनोजवः |
यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः || ७ ||

अमित्रहा शिवो हंसो नायकः प्रियदर्शनः |
शुद्धो विरोचनः केशी सहस्त्रांशुः प्रतर्दनः || ८ ||

धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः |
दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः || ९ ||

भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः |
प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः || १० ||

आदित्यो विष्वदृग् यज्ञकर्ता नेता यशस्करः |
विमलो वीर्यवानीशो योगज्ञो योगभावनः || ११ ||

अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः |
धनदः प्राणदः श्रेष्ठः कामदः कामरुपधृक् || १२ ||

तरणि शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः |
वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः || १३ ||

ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः |
महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः || १४ ||

एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना |
उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः || १५ ||

भ्रमिमारोप्य मामत्र मण्डलं मम शातय |
त्वद्धुद्धिस्थं मया ज्ञातमेवमौष्ण्णं शमं व्रजेत् || १६ ||

इत्युक्तोविश्वकर्मा च तथा स कृतवान् द्विज |
शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः || १७ ||

संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् |
त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च || १८ ||

वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ |
इत्युक्त्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् || १९ ||

वरदो यदि मे देव वरमेतं प्रयच्छ मे |
एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः || २० ||

तस्य पापक्षयं देव कुरु भक्त्तस्य भास्कर || २१ ||

तेनैवमुक्त्तो दिनकृत् तथेति
त्वष्टारमुक्त्वा विरराम भास्करः |
संज्ञां विशङ्कां रविमण्डललस्थितां
कृत्वा जगामाथ रविं प्रसाद्य || २२ ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post