नारायणास्त्रम् | Narayana astram |

 

नारायणास्त्रम्

नारायणास्त्रम्


हरिः ॐ नमो भगवते श्रीनारायणाय नमो नारायणाय विश्वमूर्तये नमः श्री पुरुषोत्तमाय नमः पुष्टदृष्टिं प्रत्यक्षं वा परोक्षं 
वा अजीर्णं पञ्चविशूचिकां हन हन ऐकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय नाशय चतुरशीतिवातानष्टा
दशकुष्ठान् अष्टादशक्षय रोगान हन हन सर्वदोषान् भञ्जय भञ्जय तत्सर्वं नाशय नाशय शोषय शोषय आकर्षय आकर्षय 
शत्रून शत्रून मारय मारय उच्चाट्टोंच्चाटय विद्वेषय विद्वेषय स्तम्भय स्तम्भय निवारय निवारय विघ्नैर्हन विघ्नैर्हन दह दह 
मथ मथ विध्वंसय विध्वंसय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हत्वा परविद्यां छेदय छेदय भेदय भेदय चतुःशीतानि 
विस्फोटय विस्फोटय अर्शवातशूलदृष्टि सर्पसिंहव्याघ्र द्विपदचतुष्पद पद बाह्यान्दिवी भुव्यन्तरिक्षे अन्येऽपि केचित् 
तान्द्वेषकान्सर्वान् हन हन विद्युन्मेघनदीपर्वताटवीसर्वस्थान रात्रिदिनपथचौरान् वशं कुरु कुरु हरिःॐ नमो भगवते ह्रीं 
हुं फट् स्वाहा ठःठं ठं ठः नमः || 

|| अस्तु || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post