लक्ष्मी कवच | Lakshmi kavach |

 लक्ष्मी कवच

लक्ष्मी कवच


श्री नारायण उवाच 

सर्वसम्पत्प्रदस्यास्य कवचस्य प्रजापति: | 

ऋषिश्च्छन्दश्च बृहति देवी पद्मालया स्वयम् ||


धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः |

पुण्यबीजं च महतां  कवचं परमाद्भुतम् ||


ॐ ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् |

श्रीं मे पातु कपालं च लोचने श्रीं श्रियै नमः ||


ॐ श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदाऽवतु |

ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ||


ॐ श्रीं पद्मालयायै च स्वाहा दन्तं  सदाऽवतु |

ॐ श्रीं कृष्णप्रियायै च दन्तरन्ध्रं सदाऽवतु || 


ॐ श्रीं नारायणेशायै मम कण्ठं  सदाऽवतु | 

ॐ श्रीं केशवकान्तायै मम स्कन्धं सदाऽवतु || 


ॐ श्रीं पद्मनिवासिन्यै स्वाहा नाभिं सदाऽवतु | 

ॐ ह्रीं श्रीं संसारमात्रे मम वक्षः सदाऽवतु || 


ॐ श्रीं श्रीं कृष्णकान्तायै स्वाहा पृष्ठं सदाऽवतु | 

ॐ ह्रीं श्रीं श्रियै स्वाहा मम हस्तौ सदाऽवतु || 


ॐ श्रीं निवासकान्तायै मम पादौ सदाऽवतु | 

ॐ ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वाङ्गं मे सदाऽवतु ||


प्राच्यां पातु महालक्ष्मीराग्नेय्यां कमलालया |

पद्मा मां दक्षिणे पातु नैऋत्यां श्रीहरिप्रिया ||


पद्मालया पश्चिमे मां वायव्यां पातु श्रीः स्वयम् |

उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका ||


नारायणेशी पातुर्ध्वमधो विष्णुप्रियाऽवतु |

सततं सर्वतः पातु विष्णुप्राणाधिका मम ||


इति ते कथितँ वत्स सर्वमन्त्रोघविग्रहम् |

सर्वैश्वर्यप्रदं  नाम कवचं परमाद्भुतम् ||


सुवर्णपर्वतं दत्त्वा मेरुतुल्यं द्विजातये |

यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ||


गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः |

कण्ठे वा दक्षिणे बाहौ स श्रीमान् प्रतिजन्मनि ||


अस्ति लक्ष्मीर्गृहे तस्य निश्चला शतपुरुषम् |

देवेन्द्रैश्चासुरेन्द्रैश्च  सोऽवध्यो निश्चितं भवेत् ||


स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः |

स स्नातः सर्वतीर्थेषु यस्येदं कवचं गले || 


यस्मै कस्मै न दातव्यं लोभमोहभयैरपि | 

गुरूभक्ताय शिष्याय शरणाय प्रकाशयेत् || 


इदं कवचमज्ञात्वा जपेल्लक्ष्मीं जगत्प्रसूम् |

कोटिसंख्यप्रजप्तोऽपि न मन्त्रं सिद्धिदायकः || 


|| अस्तु || 






karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

2 Comments

  1. This comment has been removed by the author.

    ReplyDelete
  2. shukra dwara vaman stuti netra rog upload karein

    ReplyDelete
Previous Post Next Post