व्यपोहनस्तवनिरुपणम् | Vyapohanstavan |

 

व्यपोहनस्तवनिरुपणम्

व्यपोहनस्तवनिरुपणम्



|| सूत उवाच ||

व्यपोहनस्तवं वक्ष्ये सर्वसिद्धिप्रदं शुभम् |
नंदिनश्च मुखाच्छुत्वा कुमारेण महात्मना || १ ||

व्यासाय कथितं तस्माद्वहुमानेन वै मया |
नमः शिवाय शुद्धाय निर्मलाय यशस्विने || २ ||

दुष्टांतकाय सर्वाय भवाय परमात्मने |
पंचवक्त्रो दशभुजो ह्यक्षपंचदशैर्युतः || ३ ||

शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः |
सर्वज्ञः सर्वगः शांतः सर्वोपरि सुसंस्थितः || ४ ||

पद्मासनस्थः सोमेशः पापमाशु व्यपोहतु |
ईशानः पुरुषश्चैव अघोरः सद्य एव च || ५ ||

वामदेवश्च भगवान्पापमाशु व्यपोहतु |
अनंतः सर्वविद्येशः सर्वज्ञः सर्वदः प्रभुः || ६ ||

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु |
सूक्ष्मः सुरासुरेशानो विश्वेशो गणपूजितः || ७ ||

शिवध्यानैकसंपन्नः स पे पापं व्यपोहतु |
शिवोत्तमो महापूज्यः शिवध्यानपरायणः || ८ ||

सर्वगः सर्वदः शांतः स मे पापं व्यपोहतु |
एकाक्षो भगवानीशः शिवार्चनपरायण || ९ ||

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु |
त्रिमूर्तिर्भगवानीशः शिवभक्तिप्रबोधकः || १० ||

शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु |
श्रीकंठः श्रीपतिः श्रीमाञ्शिवध्यानरतः सदा || ११ ||

शिवार्चनरतः साक्षात् स मे पापं व्यपोहतु |
शिखंडी भगवाञ्शांतः शवभस्मानुलेपनः || १२ ||

शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु |
त्रैलोक्यनमिता देवी सोल्काकारा पुरातनी || १३ ||

दाक्षायणी महादेवी गौरी हैमवती शुभा |
एकपर्णाग्रजा सौम्या तथा वै चैकपाटला || १४ ||

अपर्णा वरदा देवी वरदानैकतत्परा |
उमाऽसुरहरा साक्षात्कौशिकी वा कपर्दिनि || १५ ||

खट्वांगधारिणी दिव्या कराग्रतरुपल्लवा |
नैगमेयादिभि र्दिव्यैश्चतुर्भिः पुत्रकैर्वृता || १६ ||

मेनाया नंदिनी देवी वारिजा वारिजेंक्षणा |
अंबाया वीतशोकस्य नन्दिनश्च महात्मनः || १७ ||

शुभावत्याः सखी शांता पंचचूडा वरप्रदा |
सृष्ट्यर्थं सर्वभूतानां प्रकृतित्वं गताव्यया || १८ ||

त्रयोविंशतिभिस्तत्त्वैर्महदाद्यैर्विजृंभिता |
लक्ष्म्यादिशक्तिभिर्नित्यं नमिता नंदनंदिनी || १९ ||

मनोन्मनी महादेवी मायावी मंडनप्रिया |
मायया या जगत्सर्वं ब्रह्माद्यं सचराचरम् || २० ||

क्षोभिणी मोहिनी नित्यं योगिनां हृदि संस्थिता |
एकानेकस्थिता लोके इंदीवरनिभेक्षणा || २१ ||

भक्त्या परमया नित्यं सर्वदेवैरभिष्टुता |
गणेंद्रांभोजगर्भैन्द्रयमवित्तेशपूर्वकैः || २२ ||

संस्तुता जननी तेषां सर्वोपद्रवनाशिनी |
भक्त्तानामार्तिहा भव्या भवभावविनाशिनी || २३ ||

भुक्तिमुक्त्तिप्रदा दिव्या भक्तानामप्रयत्नतः |
सा मे साक्षान्महादेवी पापमाशु व्यपोहतु || २४ ||

चंडः सर्वगणेशानो मुखाच्छंभोर्विनिर्गतः |
शिवार्चनरतः श्रीमान् स मे पापं व्यपोहतु || २५ ||

शालंकायनपुत्रस्तु हलमार्गोत्थितः प्रभुः |
जामाता मरुतां देवः सर्वभूतमहेश्वरः || २६ ||

सर्वगः सर्वदृक् शर्वः सर्वेशसदृशः प्रभुः |
सनारायणकैर्देवैः सेंद्रचन्द्रदीवाकरैः || २७ ||

सिद्धैश्च यक्षगंधर्वैर्भूतैर्भूतविद्यायकैः |
उरगैरृषिभिश्चैव ब्रह्मणा च महात्मना || २८ ||

स्तुतस्त्रैलोक्यनाथस्तु मुनिरंतःपुरं स्थितः |
सर्वदा पूजितः सर्वैर्नंदी पापं व्यपोहतु || २९ ||

महाकायो महातेजा महादेव इवापरः |
शिवार्चनरतः श्रीमान्स मे पापं व्यपोहतु || ३० ||

मेरुमंदारकैलासतटकूटप्रभेदनः |
ऐरावतादिभिर्दिव्यैर्दिग्गजैश्च सुपूजितः || ३१ ||

सप्तपातालपादश्च सप्तद्वीपोरुजंघकः |
सप्तार्णवांकुशश्चैव सर्वतीर्थोदरः शिवः || ३२ ||

आकाशदेहो दिग्बाहुः सोमसूर्याग्निलोचनः |
हतासुरमहावृक्षो ब्रह्मविद्यामहोत्कटः || ३३ ||

ब्रह्मद्याधोरणैर्दिव्यैर्योगपाशसमन्वितैः |
बद्धो हृतपुंडरीकाख्ये स्तंभे वृत्तिं निरुध्य च || ३४ ||

नगेंद्रवक्त्रो यः साक्षाद्गणकोटिशतैर्वृतः |
शिवध्यानैकसंपन्नः स मे पापं व्यपोहतु || ३५ ||

भृंगीशः पिंगलाक्षोसौ भसिताशस्तु देहयुक् |
शिवार्चनरतः श्रीमान्स मे पापं व्यपोहतु || ३६ ||

चतुर्भिस्तनुभिर्नित्यं सर्वासुरनिबर्हणः |
स्कंदः शक्त्तिधरः शांतः सेनानीः शिखिवाहनः || ३७ ||

देवसेनापतिः श्रीमान्स मे पापं व्यपोहतु |
भवः शर्वस्तथेशानो रुद्रः पशुपतिस्तथा || ३८ ||

उग्रो भीमो महादेवः शिवार्चनरतः सदा |
एताः पापं व्यपोहंतु मूर्तयः परमेष्ठिनः || ३९ ||

महादेवः शिवो रुद्रः शंकरो नीललोहितः |
ईशानो विजयो भीमो देवदेवो भवोद्भवः || ४० ||

कपालीशश्च विज्ञेयो रूद्रा रुद्रांशसंभवाः |
शिवप्रणामसंपन्ना व्यपोहंतु मलं मम || ४१ ||

विकर्तनो विवस्वांश्च मार्तंडो भास्करो रविः |
लोकप्रकाशकश्चैव लोकसाक्षी त्रिविक्रमः || ४२ ||

आदित्यश्च तथा सूर्यश्चांशुमांश्च दिवाकरः |
एते वै द्वादशादित्या व्यपोहंतु मलं मम || ४३ ||

गगनं स्पर्शनं तेजो रसश्चपृथिवी तथा |
चंद्रः सूर्यस्तथात्मा च तनवः शिवभाषिताः || ४४ ||

पापं व्यपोहंतु मम भयं निर्नाशयंतु मे |
वासवः पावकश्चैव यमो निरृृतिरेव च || ४५ ||

वरुणो वायुसोमौ च ईशानो भवान् हरिः |
पितामहश्च भगवान् शिवध्यानपरायणः || ४६ ||

एते पापं व्यपोहंतु मनसा कर्मणा कृतम् |
नभस्वान्स्पर्शनो वायुरनिलो मारुतस्तथा || ४७ ||

प्राणः प्राणेशजीवेशौ मारुतः शिवभाषिताः |
शिवार्चनरताः सर्वे व्यपोहंतु मलं मम || ४८ ||

खेचरी वसुचारी च ब्रह्मेशो ब्रह्मब्रह्मधीः |
सुषेणः शाश्वतः पुष्टः सुपुष्टश्च महाबलः || ४९ ||

एते वै चारणाः शंभोः पूजयातीव भाविताः |
व्यपोहंतु मलं सर्वं पापं चैव मया कृतम् || ५० ||

मंत्रज्ञो मंत्रवित् प्राज्ञो मंत्रराट् सिद्धपूजितः |
सिद्धवत्परमःसिद्धः सर्वसिद्धिप्रदायिनः || ५१ ||

व्यपोहंतु मलं सर्वे सिद्धाः शिवपदार्चकाः |
यक्षो यक्षेश धनदो जृंभको मणिभद्रकः || ५२ ||

पूर्णभद्रेश्वरो माली शितिकुंडलिरेव च |
नरेंद्रश्चैव यक्षेशा व्यपोहंतु मलं मम ||५३ ||

अनंतः कुलिकश्चैव वासुकिस्तक्षकस्तथा |
कर्कोटको महापद्मः शंखपालो महाबलः || ५४ ||

शिवप्रणामसंपन्नाः शिवदेहप्रभूषणः |
मम पापं व्यपोहंतु विषं स्थावरजंगमम् ||५५ ||

वीणाज्ञः किन्नरश्चैव सुरसेन प्रमर्दनः |
अतिशयः स प्रयोगी गीतज्ञश्चैव किन्नराः || ५६ ||

शिवप्रणामसम्पन्ना व्यपोहंतु मलं मम |
विद्याधरश्च विबुधो विद्याराशिर्विदां वरः || ५७ ||

विबुद्धो विबुदः श्रीमान्कृतज्ञश्च महायशः |
एते विद्याधराः सर्वे शिवध्यानपरायणाः || ५८ ||

व्यपोहंतु मलं घोरं महादेवप्रसादः|
वामदेवी महाजंभः कालनेमिर्महाबलः || ५९ ||

सुग्रीवो मर्दकश्चैव पिंगलो देवमर्दनः |
प्रह्लादश्चाप्यनुह्लादः संह्लादः किल बाष्कलौ || ६० ||

जंभः कुंभश्च मायावी कार्तवीर्यः कृतंजयः |
एतेऽसुरा महात्मानो महादेवपरायणा: || ६१ ||

व्यपोहंतु भयं घोरमासुरं भावमेव च |
गरुत्मान् खगतिश्चैव पक्षिराट् नागमर्दनः || ६२ ||

नागशत्रुर्हिरण्यांगो वैनतेयः प्रभंजनः |
नागाशीर्विषनाशश्च विष्णुवाहन एव च || ६३ ||

एते हिरण्यवर्णाभा गरुड़ा विष्णुवाहनाः |
नानाभरणसंपन्ना व्यपोहंतु मलं मम || ६४ ||

अगस्त्यश्च वसिष्ठश्च अंगिरा भृगुरेव च |
काश्यपो नारदश्चैव दधीचश्चयवनस्तथा || ६५ ||

उपमन्युस्तथान्ये च ऋषयः शिवभाविताः |
शिवार्चनरताः सर्वे व्यपोहंतु मलं मम || ६६ ||

पिता पितामहश्चैव (पितरः पितामहाश्च) तथैव प्रपितामहाः |
अग्निष्वात्ता बर्हिषदस्तथा मातामहादयः || ६७ ||

व्यपोहंतु भयं पापं शिवध्यानपरायणाः |
लक्ष्मीश्च धरणी चैव गायत्री च सरस्वती || ६८ ||

दुर्गा उषा शची ज्येष्ठा मातरः सुरपूजिताः |
देवानां मातरश्चैव गणानां मातरस्तथा || ६९ ||

भूतानां मातरः सर्वा यत्र या गणमातरः |
प्रसादाद्देवदेवस्य व्यपोहंतु मलं मम || ७० ||

उर्वशी मेनका चैव रंभा रतितिलोत्तमाः |
सुमुखि दुर्मुखी चैव कामुखी कामवर्धनी || ७१ ||

तथान्याः सर्वलोकेषु दिव्याश्चाप्सरसस्तथा |
शिवाय तांडवं नित्यं कुर्वंत्योतीव भाविताः || ७२ ||

देव्यः शिवार्चनरता व्यपोहंतु मलं मम |
अर्क: सोमोंगारकश्च बुधश्चैव बृहस्पतिः || ७३ ||

शुक्रः शनैश्चरश्चैव राहुः केतुस्तथैव च |
व्यपोहंतु भयं घोरं ग्रहपीडां शिवार्चकाः || ७४ ||

मेषो वृषोथ मिथुनस्तथा कर्कटकः शुभः |
सिंहश्च कन्या विपुला तुला वै वृश्चिकस्तथा || ७५ ||

धनुश्च मकरश्चैव कुंभो मीनस्तथैव च |
राशयो द्वादश ह्येते शिवपूजापरायणाः || ७६ ||

व्यपोहंतु भयं पापं प्रसादात्परमेष्ठिनः |
अश्विनी भरणी चैव कृत्तिका रोहिणी तथा || ७७ ||

श्रीमन्मृगशिरश्चार्द्रा पुनर्वसुपुष्यसार्पकाः |
मघा वै पूर्वफाल्गुन्य उत्तराफाल्गुनी तथा || ७८ ||

हस्यश्चित्रा तथा स्वाती विशाखा चानुराधिका |
ज्येष्ठा मूलं महाभागा पूर्वाषाढा तथैव च || ७९ ||

उत्तराषाढिका चैव श्रवणं च श्रविष्ठिका |
शतभिषक्पूर्वभद्रा च तथा प्रोष्ठपदा तथा || ८० ||

पौष्णं च देव्यः सततं व्यपोहंतु मलं मम |
ज्वरः कुंभोदरश्चैव शंकुकर्णो महाबलः || ८१ ||

महाकर्णः प्रभातश्च महाभूतप्रमर्दनः |
श्येनजिच्छिवदूतश्च प्रमथाः प्रीतिवर्धनाः || ८२ ||

कोटिकोटिशतैश्चैव भूतानां मातरः सदा |
व्यपोहंतु भयं पापं महादेवप्रसादतः || ८३ ||

शिवध्यानैकसम्पन्नो हिमराडंबुसन्निभः |
कुन्देन्दुसदृशाकारः कुंभकुंदेंदुभूषणः || ८४ ||

वडनावलशत्रुर्यो वडवामुखभेदनः |
चतुष्पादसमायुक्तः क्षीरोद इव पांडुरः || ८५ ||

रुद्रलोके स्थितो नित्यं रुद्रैः सार्धं गणेश्वरैः |
वृषेंद्रो विश्वधृग्देवो विश्वस्य जगतः पिता || ८६ ||

वृतो नंदादिभिर्नित्यं मातृभिर्मखमर्दनः |
शिवार्चनरतो नित्यं स मे पापं व्यपोहंतु || ८७ ||

गंगा माता जगन्माता रुद्रलोके व्यवस्थिता |
शिवभक्ता तु या नंदा सा में पापं व्यपोहतु || ८८ ||

भद्रा भद्रपदा देवी शिवलोके व्यवस्थिता |
माता गवां महाभागा सा मे पापं व्यपोहतु || ८९ ||

सुरभिः सर्वतोभद्रा सर्वपापप्रणाशनी |
रुद्रपूजारता नित्यं सा मे पापं व्यपोहतु || ९० ||

सुशीला शीलसंपन्ना श्रीपदा शिवभविता |
शिवलोके स्थिता नित्यं सा मे पापं व्यपोहतु || ९१ ||

वेदशास्त्रार्थतत्त्वज्ञः सर्वकार्याभिचिंतकः |
समस्तगुणसंपन्नः सर्वदेवेश्वरात्मजः || ९२ ||

ज्येष्ठ: सर्वेश्वरः सौम्यो महाविष्णुतनुः स्वयम् |
आर्यः सेनापतिः साक्षाद्गहनो मखमर्दनः ||९३ ||

ऐरावतगजारुढः कृष्णकंचितमूर्धजः |
कृष्णांगो रक्त्तनयनः शशिपन्नगभूषणः || ९४ ||

भूतैः प्रेतैः पिशाचैश्च कूष्माण्डैश्च समावृतः |
शिवार्चनरतः साक्षात्स मे पापं व्यपोहतु || ९५ ||

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा |
वाराही चैव माहेंद्री चामुंडाग्नेयिका तथा || ९६ ||

एता वै मातरः सर्वाः सर्वलोकप्रपूजिताः |
योगिनीभिर्महापापं व्यपोहंतु समाहिताः || ९७ ||

वीरभद्रो महातेजा हिमकुंदेंदुसन्निभः|
रुद्रस्य तनयो रौद्रः शूलासक्तमहाकरः || ९८ ||

सहस्त्रबाहुः सर्वज्ञः सर्वायुधधरः स्वयम् |
त्रैताग्निनयनो देवस्त्रैलोक्याभयदः प्रभुः || ९९ ||

मातॄणां रक्षको नित्यं महावृषभवाहनः |
त्रैलोक्यनमितः श्रीमान्शिवपादार्चने रतः || १०० ||

यज्ञस्य च शिरच्छेत्ता पूष्णो दंतविनाशनः |
वह्नेर्हस्तहरः साक्षाद्भगनेत्रनिपातनः || १०१ ||

पादांगुष्ठेन सोमांगपेशकः प्रभुसंज्ञकः |
उपेंद्रेंद्रयमादिनां देवानामंगरक्षकः || १०२ ||

सरस्वत्या महादेव्या नासिकोष्ठावकर्तनः |
गणेश्वरो यः सेनानीः स मे पापं व्यपोहतु || १०३ ||

ज्येष्ठा वरिष्ठा वरदा वराभरणभूषिता |
महालक्ष्मीर्जगन्माता सा पे पापं व्यपोहतु || १०४ || 

महामोहा महाभागा महाभूतगणैर्वृता | 
शिवार्चनरता नित्यं सा मे पापं व्यापेहतु || १०५ ||

लक्ष्मीः सर्वगुणोपेता सर्वलक्षणसंयुता |
सर्वदा सर्वगा देवी सा मे पापं व्यपोहतु || १०६ ||

सिंहारूढा महादेवी पार्वत्यास्तनयाव्यया |
विष्णोर्निद्रा महामाया वैष्णवी सुरपूजिता || १०७ ||

त्रिनेत्रा वरदा देवी महिषासुरमर्दिनी |
शिवार्चनरता दुर्गा सा मे पापं व्यपोहतु || १०८ ||

ब्रह्मांडधारका रुद्राः सर्वलोकप्रपूजिताः |
सत्याश्च मानसाः सर्वे व्यपोहन्तु भयं मम || १०९ ||

भूताः प्रेताः पिशाचाश्च कूष्मांडगणनायकाः |
कूष्मांडकाश्च ते पापं व्यपोहन्तु समाहिता: || ११० ||

अनेन देवं स्तुत्वा तु चांते सर्वं समापयेत् |
प्रणम्य शिरसा भूमौ प्रतिमासे द्विजोत्तमाः ||  १११ ||

व्यपोहनस्तवं दिव्यं यः पठेच्छृणुयादपि |
विधूय सर्वपापानि रुद्रलोके महीयते || ११२ ||

कन्यार्थी लभते कन्यां जयकामो जयं लभेत् |
अर्थकामो लभेदर्थं पुत्रकामो बहून् सुतान् || ११३ ||

विद्यार्थी लभते विद्यां भोगार्थी भोगमाप्नुयात् |
यान्यान्प्रार्थयते कामान्मानवः श्रवणदिह || ११४ ||

तान्सर्वान् शीघ्रमाप्नोति देवानां च प्रियो भवेत् |
पठ्यमानमिदं पुण्यं यमुद्दिश्य तु पठ्यते || ११५ ||

तस्य रोगा न बाधंते वातपित्तादिसंभवाः |
नाकाले मरणं तस्य न सर्पैरपि दश्यते || ११६ ||

यत्पुण्यं चैव तीर्थानां यज्ञानां चैव यत्फलम् |
दानानां चैव यत्पुण्यं व्रतानां च विशेषतः || ११७ ||

तत्पुण्यं कोटिगुणितं जप्त्वा चाप्नोति मानवः |
गोघ्नश्चैव कृतघ्नश्च वीरहा ब्रह्महा भवेत् || ११८ ||

शरणागतघाती च मित्रविश्वासघातकः |
दुष्टः पापसमाचारो मातृहा पितृहा तथा || ११९ ||

व्यपोह्य सर्वपापानि शिवलोके महीयते || १२० ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post