सर्प सूक्तम | Sarp suktam |

 

सर्प सूक्त

सर्प सूक्त



ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

विष्णुलोके च ये सर्पा वासुकिप्रमुखाश्च ये |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

रुद्रलोके च ये सर्पास्तक्षकप्रमुखास्तथा |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

खांडवस्य तथा दाहे स्वर्गं ये च समाश्रिताः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

सर्पसत्रे च ये सर्पा आस्तिकेन च रक्षिताः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

मलये चैव ये सर्पाः कर्कोट प्रमुखाश्च ये | 
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

धर्मलोके च ये सर्पा वैतरण्यां समाश्रिताः | 
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

ये सर्पा: पार्वतीयेषु दरिसंधिषु संस्थिताः | 
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

ग्रामे वा यदि वारण्ये, ये सर्पाः प्रचरंति हि |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

पृथिव्यां चैव ये सर्पा, ये सर्पा बलिसंस्थिताः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

रसातले च ये सर्पा, अनंताद्या महाबलाः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

|| अस्तु ||



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post