शनि व्रत | पिप्पलाद कृत शनि स्तोत्र | Shani Vrat |



पिप्पलाद कृत शनि स्तोत्र

पिप्पलाद कृत शनि स्तोत्र


पिप्पलाद उवाच 

ॐ नमस्ते कोणसंस्थाय पिङ्गलाय नमोस्तुते | 

नमस्ते बभ्रुरूपाय कृष्णाय च नमोस्तुते || 

नमस्ते रौद्रदेहाय नमस्ते चान्तकाय च | 

नमस्ते यमसंज्ञाय नमस्ते सौरये विभो || 

नमस्ते मंद संज्ञाय शनैश्चर नमोस्तुते |

प्रसादं कुरु देवेश दीनस्य प्रणतस्य च || 


यः पुनर्नष्टराज्याय, नलाय परितोशितः |

स्वप्ने ददौ निजं राज्यं,  मे सौरिः प्रसिदतु ||


नमोऽर्कपुत्राय शनैश्चराय, नीहारवर्णांजनमेचकाय |

श्रुत्वा रहस्यं भव कामद्स्त्वं फल प्रदो मे भव सूर्यपुत्र |


कोणस्थः पिंगलो बभ्रुः, कृष्णो रौद्रोंऽतको यमः |

सौरिः शनैश्चरो मंदः  पिप्पलादेन संस्तुतः |


|| अस्तु || 






Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post