शनि व्रत | पिप्पलाद कृत शनि स्तोत्र | Shani Vrat |



पिप्पलाद कृत शनि स्तोत्र

पिप्पलाद कृत शनि स्तोत्र


पिप्पलाद उवाच 

ॐ नमस्ते कोणसंस्थाय पिङ्गलाय नमोस्तुते | 

नमस्ते बभ्रुरूपाय कृष्णाय च नमोस्तुते || 

नमस्ते रौद्रदेहाय नमस्ते चान्तकाय च | 

नमस्ते यमसंज्ञाय नमस्ते सौरये विभो || 

नमस्ते मंद संज्ञाय शनैश्चर नमोस्तुते |

प्रसादं कुरु देवेश दीनस्य प्रणतस्य च || 


यः पुनर्नष्टराज्याय, नलाय परितोशितः |

स्वप्ने ददौ निजं राज्यं,  मे सौरिः प्रसिदतु ||


नमोऽर्कपुत्राय शनैश्चराय, नीहारवर्णांजनमेचकाय |

श्रुत्वा रहस्यं भव कामद्स्त्वं फल प्रदो मे भव सूर्यपुत्र |


कोणस्थः पिंगलो बभ्रुः, कृष्णो रौद्रोंऽतको यमः |

सौरिः शनैश्चरो मंदः, पिपलादेन संस्तुत पिप्पलादेन संस्तुतः |


|| अस्तु || 






karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post