श्री विष्णु षोडश नाम स्तोत्र | shri vishnu shodash nama stotram |

 

श्री विष्णु षोडश नाम स्तोत्र


 श्री गणेशाय नमः |

श्री विष्णु षोडश नाम स्तोत्र


औषधे चिन्तयेद्विष्णूं भोजने च जनार्दनम् |

शयने पद्मनाभं च विवाहे च प्रजापतिम् || १ ||


युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् |

नारायणं तनुत्यागे श्री धरं प्रियसंगमे || २ ||


दुःस्वप्ने स्मर गोविन्दं संकटे मधुसुदनम् |

कानने नारसिंहं च पावके जलशायिनम् || ३ ||


जलमध्ये वराहं च पर्वते रघुनन्दनम् |

गमने वामनं चैव सर्वकार्येषु माधवम् || ४ || 


षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् | 

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते || ५ || 


|| श्री विष्णोः षोडशनाम स्तोत्रं सम्पूर्णम्  || 




karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post