श्री लक्ष्मी माला मंत्र | Lakshmi mala mantra |


श्री लक्ष्मी माला मंत्र

श्री लक्ष्मी माला मंत्र | Lakshmi mala mantra |
lakshmi mala mantra

ध्यानं
ॐ वन्दे लक्ष्मीं परिशिवमयीं शुद्ध जांबूनदाभां | 
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलांगीम् || 
बीजापुरं कनक कलशः हेमपद्मं दधानामाँद्यां | 
शक्तिं भुक्तिं सकलजननीं विष्णुवामाङ्ग संस्थाम् || 
शरणं त्वां प्रपन्नोऽस्मि महालक्ष्मी हरिप्रिये | 
प्रसादं कुरु देवेशि मयि दुष्टेऽपराधिनी || 
कोटिकन्दर्प लावण्यां सौंदर्येक स्वरूपताम् | 
सर्वमङ्गल मांगल्यां श्रीरामां शरणं व्रजे || 
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता | 
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः || 


ॐ श्रीं ह्रीं ऐं क्लीं नमो विष्णुवल्ल्भायै महामायायै कं खं गं घं ङं नमस्ते नमस्ते 
मां पाहि पाहि रक्ष रक्ष धनं धान्यं श्रियं समृद्धि देहि देहि श्रीं श्रियै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं नमो जगज्जनन्यै वात्सल्यनिधये चं छं जं झं ञं नमस्ते नमस्ते 
मां पाहि पाहि रक्ष रक्ष श्रियं प्रतिष्ठां वाक्सिद्धि में देहि देहि श्रीं श्रियै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं  सिद्धिसेवितायै सकलाभीष्ट दान दीक्षितायै टं ठं डं ढं णं नमस्ते नमस्ते 
मां पाहि पाहि रक्ष रक्ष सर्वतोऽभयं देहि देहि श्रीं श्रियै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं नमः सिद्धिदात्र्यै महाअचिन्त्यशक्तिकायै तं थं दं धं नं नमस्ते नमस्ते मां
 पाहि पाहि रक्ष रक्ष में सर्वाभीष्ट सिद्धिं देहि देहि श्रीं श्रियै नमः स्वाहा | 
 ॐ श्रीं ह्रीं ऐं क्लीं नमो वाञ्छितपुरिकायै सर्वसिद्ध मूलभुतायै पं फं बं भं मं नमस्ते नमस्ते 
मां पाहि पाहि रक्ष रक्ष में मनोवाञ्छितां सर्वार्थभूतां  सिद्धि देहि देहि श्रीं श्रियै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं कमले कमलालये मह्यम् प्रसीद प्रसीद महालक्ष्मी तुभ्यं नमो नमस्ते 
जगद्धितायै यं रं लं वं शं षं सं हं क्षं नमस्ते नमस्ते मां पाहि पाहि रक्ष रक्ष में वश्याकर्षण 
मोहन स्तम्भनो च्चाटन ताड़ना चिन्त्य शक्ति वैभवं देहि देहि श्रीं श्रियै नमः स्वाहा | 


ॐ श्रीं ह्रीं ऐं क्लीं धात्र्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं श्रीं बीजरूपायै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं विष्णुवल्ल्भायै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं सिद्ध्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं बुद्ध्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं धृत्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं मत्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं कान्त्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं शान्त्यै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं सर्वतोभद्राय रूपायै नमः स्वाहा | 
ॐ श्रीं ह्रीं ऐं क्लीं श्रीं श्रियै नमः स्वाहा | 
ॐ नमो भगवती ब्रह्मादि वेदमातर्वेदोद्भवे वेदगर्भे सर्वशक्तिशिरोमणे श्रीं हरिवल्ल्भे ममाभीष्टं पूरय पूरय मां सिद्धिभाजनं कुरु कुरु अमृतं कुरु कुरु अभयं कुरु कुरु सर्व कार्येषु ज्वल ज्वल प्रज्वल प्रज्वल में सुत शक्तिं दीपयदीपय मामहितान् नाशय नाशय असाध्य कार्यं साधय साधय ह्रीं ह्रीं ग्लौं ग्लौं श्रीं श्रिये नमः स्वाहा || 
यह लक्ष्मी माला मंत्र लक्ष्मीपञ्जर स्तोत्र में भी प्रमाणित है | 

|| अस्तु || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post