महाभारत का शक्तिशाली सूर्य स्तोत्र | Surya Stavaraj Stotra |


महाभारत का शक्तिशाली सूर्य स्तोत्र

महाभारत का शक्तिशाली सूर्य स्तोत्र 



सूर्योऽर्मा भगस्त्वष्टा पूषार्क: सविता रविः | 
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः || 

पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् | 
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च || 

इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिः शनैश्चरः | 
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दौ वै वरुणो यमः || 

वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः | 
धर्मध्वजो वेदकर्ता वेदाङ्गों वेदवाहनः || 

कृतं त्रेता द्वापरश्च कलिः सर्वमलाश्रयः | 
कला काष्ठा मुहूर्त्ताश्च क्षपा यामस्तथा क्षणः || 

संवत्सरकरोऽश्वत्थः काळचक्रो विभावसुः | 
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः || 

कालाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः | 
वरुणः सागरोऽशश्च जीमूतो जीवनोऽरिहा || 

भूताश्रयो भूतपतिः सर्वलोकनमस्कृत | 
स्त्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः || 

अनन्तः कपिलो भानुः कामदः सर्वतोमुखः | 
जयो विशालो वरदः सर्वधातुनिषेचिता || 

मनःसुपर्णो भूतादिः शीघ्रगः प्राणधारकः | 
धन्वन्तरिर्धूमकेतुरादिदेवो दितेः सुतः || 

द्वादशात्मारविन्दाक्षः पिता माता पितामहः | 
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् |  
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः || 

चराचरात्मा सूक्ष्मात्मा मैत्रेयः करुणान्वितः | 
एतद् वै कीर्तनीयस्य सूर्यस्यामिततेजसः || 

नामाष्टशतकं चेदं प्रोक्तमेतत् स्वयम्भुवा | 
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् | 
वरकनकहुताशनप्रभं प्रणिपतितोस्मि हिताय भास्करम् |
सूर्योदये यः सुसमाहितः पठेत् स पुत्रदारान् धनरत्नसञ्चयान् || 

लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान् | 
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः || 

विमुच्यते शोकदवाग्नि सागरा ल्लभेत कामान् मनसा यथेप्सितान् || 
यावज्जीव तु नीरोगं कुरु मां च शतायुषम् | 
प्रसीद धौम्यकृतया स्तुत्या मयि विकर्तन || 

|| अस्तु || 


karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post