रामाष्टशतकं स्तोत्रं | Ramshtak Stotram |

 

श्री रामाष्टकशतकं स्तोत्र

रामाष्टशतकं स्तोत्रं 


श्री पद्मपुराण में इस स्तोत्र का सम्पूर्ण माहत्म्य दर्शित है | 

वेदव्यास उवाच 
श्रुणु गाँगेय वक्ष्यामि रामस्याद्भुतकर्मणः | 
नामाष्टशतकं पुण्यं महापातकनाशनम् |
नातः परतरं गुह्यं त्रिषु लोकेषु विद्यते || १ || 

कैलासशिखरे रम्ये नानरत्नविभूषिते | 
एकाग्रप्रयतो भूत्वा विष्णुमाराध्य भक्तितः || २ || 

उपविष्टस्ततो भोक्तुं पार्वतीं शङ्करोऽब्रवीत् | 
पार्वत्येहि मया सार्द्धं भोक्तुं भुवनवन्दिते || ३ || 

तमाह पार्वती देवी जप्त्वा नामसहस्त्रकम् |
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो || ४ || 

ततस्तां पार्वती प्राह  प्रहसन् परमेश्वरः |
धन्यासि कृतपुण्यासि विष्णुभक्तासि पार्वति || ५ ||  
 
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि | 
रकारादिनी नामानि शृण्वतो मम पार्वति || ६ || 

मनः प्रसन्नतामेति रामनामाभिशंकया | 
रमन्ते योगिनोऽनन्ते सत्यानन्दे चिदात्मनि |
इति रामपदेनासौ परं ब्रह्माभिधीयते || ७ || 

राम रामेति रामेति रमे रामे मनोरमे |  
सहस्त्रनाममध्ये तु रामनाम वरानने | 
रामेत्युक्त्वा महादेवि भुङ्क्ष्व सार्द्धं मयाधुना   || ८ || 

ततो रामेति नामोक्त्वा सहभुक्त्वा च पार्वती | 
ततो भुक्त्वा महादेवी पतिना सह संस्थिता || ९ || 

प्रपच्छ श्रीमहादेवं प्रीतिप्रवणमानसा | 
सहस्त्रनामभिस्तुल्यं राम नाम त्वयोदितम् || १० || 

तस्यान्यान्यपि नामानि सन्ति चेद्रावणाद्विषः | 
कथ्यतां मम देवेश तत्र में प्रीतिरुत्तमा || ११ || 

शङ्करउवाच 
श्रुणु नामानि वक्ष्यामि रामचन्द्रस्य पार्वति | 
लौकिका वैदिकाः शब्दा ये केचित्सन्ति पार्वति || १२ || 

नामानि रामभद्रस्य सहस्त्रन्तेषु चाधिकम् |
तेषु चान्त्यन्तमुख्यं हि नाम्नामष्टोत्तरं शतम् || १३ || 

विष्णुरेकैकनामानि सर्ववेदाधिकं फलम् | 
तादृङ्गनामसहस्त्रेषु राम नाम परं भतम् || १४ || 

जपतः सर्ववेदांश्च सर्वमन्त्रांश्च पार्वति | 
तस्मात्कोटिगुणं पुण्यं रामनाम्नैव लभ्यते || १५ || 

विनियोगः 
ॐ अस्य श्री ( अथ श्री ) रामाष्टोत्तरशतनामस्तोत्रस्य ईश्वरः ऋषिरनुष्टुपछन्दः 
श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रीत्यर्थं जपे विनियोगः | 

ॐ श्री रामो रामभद्रश्च रामचन्द्रश्च शाश्वतः | 
राजीवलोचनः श्रीमाँ राजेन्द्रो रघुपुँगवः || १६ || 

जानकीवल्ल्भो जैत्रो जितामित्रो जनार्दनः | 
विश्वामित्रप्रियो दान्त: शरणात्राणतत्परः || १७ || 

बालिप्रमथनो वाग्मी सत्यवाक्सत्य विक्रमः | 
सत्यव्रतो व्रतफलः सदा हनुमदाश्रियः || १८ || 

कौशलेयः खरध्वंसी विराधवधपण्डितः | 
विभीषणपरित्राता दशग्रीवशिरोहरः || १९ || 

सप्ततालप्रभेत्ता च हरकोदण्डखण्डनः | 
जामदग्न्यमहादर्पज्वलनस्ताडकान्तकः || २० || 

वेदांतसारोऽमेयात्मा भववैद्यश्च भेषजः | 
दूषणत्रिशिरो हन्ता त्रिमूर्त्तिस्त्रिगुणस्त्रयी || २१ || 

त्रिविक्रमस्त्रिलोकात्मा पुण्यचारीति कीर्तनः | 
त्रिलोकीरक्षको धन्वी दण्डकारण्यपुण्यकृत् || २२ || 

अहल्यापावनश्चैव पितृभक्तो वरप्रदः | 
जितेन्द्रियों जित्क्रोधो जितलाभो जगद्गुरुः || २३ || 

ऋक्षवानरसँघाती चित्रकूटसमाश्रयः | 
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः || २४ || 

सर्वदेवाधिदेवश्च मृतबालकजीवन: | 
मायामारीचहन्ता च महाभोगो महाभुजः || २५ || 

सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः | 
महायोगी महोदारः सुग्रीवेप्सितराज्यदः || २६ || 

सर्वपुण्याधिकफ़लस्तीर्थः सर्वाघनाशनः | 
आदिपुरुषों महापुरुषः परमः पुरुषस्तथा || २७ || 

पुण्योदयो दयासारः पुराणः पुरुषोत्तमः | 
स्मितवक्त्रो मितभाषी पूर्णभाषी च राघवः || २८ || 

अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तरः | 
मायामानुषचाऱित्रो महादेवाभिपूजितः || २९ || 

सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः | 
श्यामाङ्ग:सुन्दरः शूरः पीतवासा धनुर्द्धरः || ३० || 

सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः | 
शिवलिङ्गप्रतिष्ठाता सर्वाघगणवर्जितः || ३१ || 

परमात्मा परं ब्रह्म सच्चिदान्दविग्रहः | 
 परं ज्योतिः परं धाम पराकाष्ठाः परात्परः || ३२ || 

परेशः पारगः पारः सर्वदेवात्मकः शिवः | 
इत्येद्रामभद्रस्य नाम्नामष्टोत्तरं शतम् || ३३ || 

गुह्याद्गुह्यतरं देवि तव प्रीत्या प्रकीर्त्तितम् | 
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा | 
स सर्वैर्मुच्यते पापैः कल्पकोटिशतोद्भवैः || ३४ || 

जलानि स्थलतां यान्ति शत्रवो यान्ति मित्रताम् | 
राजानो दासतां यान्ति वह्नयो यान्ति सौम्यताम् || ३५ || 

आनुकूल्यंच भूतानि स्थैर्यं यान्ति चलां श्रियः | 
अणुग्रहे ग्रहा यान्ति नाशमायान्त्युपद्रवाः || ३६ || 

पठतो भक्तिभावेन जनस्य गिरिसम्भवे | 
यः पठेत्परया भक्त्या तस्य वश्यं जगत्त्रयम् | 
यद्यत्कामयते चित्ते तत्तदाप्नोति कीर्तनात् || ३७ || 

यः पठेद्रामचन्द्रस्य नाम्नामष्टोत्तरं शतम् | 
ज्ञानेनापि च कुर्वाणो न स पापेन लिप्यते || ३८ || 

सर्ववेदेषु तीर्थेषु दानेषु च तपः सु च | 
तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते || ३९ || 

पुण्यकालेषु सर्वेषु पठन्नानन्त्यमश्नुते | 
कल्पकोटिसहस्त्राणि कल्पकोटिशतानि च |
वैकुण्ठे वासमाप्नोति दशपुवैर्दशापरैः ||  ४० || 

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् | 
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः || ४१ || 

रामाय रामभद्राय रामचन्द्राय वेधसे | 
रघुनाथाय नाथाय सीतायाः पतये नमः || ४३ || 

इत्येद्रामचन्द्रस्य माहात्म्यं वेदसम्मतम् |
कथितं तव गांगेय यतस्त्वं वैष्णवोत्तमः || ४४ || 

वन्दामहे महेशानं हरकोदण्डखण्डनम् |
जानकीहृदयानन्दचन्दनं रघुनन्दनम् || ४५ || 


|| पद्मपुराणे पार्वती ईश्वर सम्वादे श्रीरामचन्द्रस्तवराज समाप्तः || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post