बिल्वाष्टक स्तोत्र | Bilvashtakm |

 

बिल्वाष्टक स्तोत्र

 बिल्वाष्टक स्तोत्र


ॐ श्री गणेशाय नमः |
ॐ नमः शिवाय |
ॐ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् |
त्रिजन्म पाप संहारमेकबिल्वंशिवार्पणम् || १ ||

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैस्तथा |
शिवपूजां करिष्यामि ह्येकबिल्वंशिवार्पणम् || २ ||

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे |
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वंशिवार्पणम् || ३ ||

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् |
सोमयज्ञमहापुण्यमेकबिल्वंशिवार्पणम् || ४ ||

( दन्त )दन्तिकोटिसहस्त्राणि ह्यश्वमेधशतानि च |
कोटिकन्यामहादानमेकबिल्वंशिवार्पणम् || ५ ||

लक्ष्म्याः स्तनत उत्पन्नं महादेवसदाप्रियम् |
बिल्वपत्रं प्रयच्छामि ह्येकबिल्वंशिवार्पणम् || ६ ||

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारमेकबिल्वंशिवार्पणम् || ७ ||

मूलतो  ब्रह्मरूपाय मध्यतो विष्णुरूपिणे |
अग्रतः शिवरूपाय ह्येकबिल्वंशिवार्पणम् || ८ ||

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ |
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् || ९ ||


|| इति श्री बिल्वाष्टक स्तोत्र सम्पूर्णं ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post