ads

बिल्वाष्टक स्तोत्र | Bilvashtakm |

 

बिल्वाष्टक स्तोत्र 

 बिल्वाष्टक स्तोत्र


ॐ श्री गणेशाय नमः | 
ॐ नमः शिवाय | 
ॐ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् | 
त्रिजन्म पाप संहारमेकबिल्वंशिवार्पणम् || १ || 

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैस्तथा | 
शिवपूजां करिष्यामि ह्येकबिल्वंशिवार्पणम् || २ ||  

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे | 
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वंशिवार्पणम् || ३ ||  

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् |
सोमयज्ञमहापुण्यमेकबिल्वंशिवार्पणम् || ४ || 

( दन्त )दन्तिकोटिसहस्त्राणि ह्यश्वमेधशतानि च | 
कोटिकन्यामहादानमेकबिल्वंशिवार्पणम् || ५ || 

लक्ष्म्याः स्तनत उत्पन्नं महादेवसदाप्रियम् | 
बिल्वपत्रं प्रयच्छामि ह्येकबिल्वंशिवार्पणम् || ६ ||  

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारमेकबिल्वंशिवार्पणम् || ७ || 

मूलतो  ब्रह्मरूपाय मध्यतो विष्णुरूपिणे | 
अग्रतः शिवरूपाय ह्येकबिल्वंशिवार्पणम् || ८ || 

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ | 
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् || ९ || 


|| इति श्री बिल्वाष्टक स्तोत्र सम्पूर्णं || 


बिल्वाष्टक स्तोत्र | Bilvashtakm |  बिल्वाष्टक स्तोत्र | Bilvashtakm | Reviewed by karmkandbyanandpathak on 11:17 AM Rating: 5

No comments:

Powered by Blogger.